________________
( २ ) गणधर अभिधानराजेन्द्रः।
गणधर तिः, सुधर्मश्च स्वामिनि वीरे निवृते परिनिर्वृतः। तत्रापि प्रथम
अथास्य सूत्रस्य कः संवन्धः?, तत आहमिन्द्रसूतिः, पश्चात् सुधर्मस्वामी । यश्च यश्च कालं करोति
मुहतो वि पनिच्चन्ने, अप्पमिसेहो त्ततिप्पसंगायो । स सुधर्मस्वामिनो गणं ददाति, तेषां तथाविधसन्तानप्रवृत्ति हेतुभूताचार्यानवात् । सुधर्मस्वामी तु काझं कुर्वन्निजशिष्या
धारेच्च अणापुच्छा, गणमेसो सुत्तसंबंधो । य जम्बूस्वामिने गणं समर्पितवान् ।
द्विधातोऽपि व्यतो भावतश्च, परिच्चन्ने परिच्छदोपेत प्रा.
चार्यस्त्रयमपि च द्विधातः परिच्छन्ने गणधारणस्य न प्रतिषेध अधुना तपोद्वारमाह
इति कृत्या किमनुझ्या स्थविराणां कार्यमिति बुख्या माऽतिप्रसंमासं पाओवगया, सव्वे वि य सव्वलछिसंपन्ना । गतः स्थविराणामनापृच्छया गणं धारयेदतस्तत्प्रतिषेधार्थमिदं बज्ज रिसहसंघयणा, समचनरंसा य संठाणे ।।
सूत्रमारभ्यते। एषोऽधिकृतमूत्रस्य संवन्धः । अनेन संबन्धेनायात
स्याऽस्प व्याख्या-भिक्षुरिच्छेद् गणं धारयितुम् । तत्र (से) तस्य सर्य एव गणधरा मासं यावत् पादपोपगमनगता। द्वारगाथो-|
न कल्पते स्थविरान् गच्छगतान् पुरुषान् अनापृच्च गणं पन्यस्तचशब्दार्थमाह-सर्वेऽपि सर्वलब्धिसंपन्नाः, भामर्षीष-1
धारयितुम् । कल्पते (से) तस्य स्थविरान् प्रापृच्चय गणं धारयिध्याद्यशेषलब्धिसंपन्नाः। तथा वज्रर्षभसंहननाः समचतुरनाश्च तुम, स्थविराश्च (स) तस्य वितरेयुरनुजानीयुगणधारणम, पूसंहननाः । समचतुरस्राइच संस्थाने संस्थानविषये। प्रा० म० घोक्तैः कारगैरहत्वात्,तत एवं सति (से) तस्य कल्पते गणं धाद्वि०विशे० । एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रव्रजिताः । रयितुम् । स्थविराश्च (से) तस्य न वितरेयुः, गणधारणानहत्वातू, तत्र मुख्यानां त्रिपदीग्रहणपूर्वकमेकादशाङ्गचतुर्दशपूर्वरचना ग- एवं सति न कल्पते गणं धारयितुम् । यः पुनः स्थविरैरवितीर्णमणधरपदप्रतिष्ठा च । तत्र द्वादशाङ्गीरचनाऽनन्तरं नगवाँस्तेषां ननुज्ञातः गणं धारयेत् ततः (से) तस्य कृतादनन्तरादपन्यायातदनुज्ञां करोति,शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानांभृत्वा | प्रायश्चित्तं वेदो वा परिहारो वा, वाशब्दादन्यद्वा तपः। एप सू. त्रिजुवनस्वामिनः सन्निहितो नवति । ततः स्वामी रत्नमयसिं- त्राकरार्थः। हासनामुत्थाय संपूर्णा चूर्णमुष्टिं गृहाति, ततो गौतमप्रमुखा ए.
नावार्थ नाध्यकृदाहकादशापि गणधग ईषदवनता अनुक्रमेण तिष्ठन्ति । देवास्तूर्यध्वनिगीतादिनिरोध विधाय तूष्णीकाःशएवन्ति । ततो भगवान्
का देसदारसणं, आगतऽपहाविऍ नवरया थेरा । पूर्व भणति-"गौतमस्य व्यगुणपर्यायैस्तीर्थमनुजानामीति," असिवादिकारणेहि, न गवितो साहगस्सऽसती॥ चूर्णाश्च तन्मस्तके किपति । ततो देवा अपि चूर्णपुष्पगन्धवृष्टि सो कानगतम्मी नव-गतो विदेसं व तत्य व अपुच्छा। तदुपरि कुर्वन्ति,गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्था
थेरे धारेय गणं, जावनिसिह अणुग्याया। प्यानुजानाति । इति ॥१२१॥ कल्प०६कण । ती । "अत्थं नासअरहा, सुत्तं गयति गणहराणि नणं" (१९१६) इति । (ग
देशदर्शननिमित्तं गतेन ये प्रवाजितास्तान् यदि आत्मनो यावणधारिणां सूत्रकरणं 'सुय' शब्दे चतुर्थभागे व्याख्यास्यते )
स्कधिकान् शिष्यतया बन्नाति, ततस्तस्य प्रायश्चित्तं चतुर्गुरुकविशे० । सूत्र० । अत्यन्ताप्तगोचरश्रद्धास्थैर्यवतोऽनुष्ठानात्तीर्थ
म। तथा देशदर्शनं कृत्वा तस्मिन्नागते अप्रस्थापिते च तस्मिकृत्त्वं, मध्यमश्रकासमन्विताऊणधरत्वम् । यो बि० । गणस्य
नाचार्यपदे स्थविरा यस्याचार्या उपरताः कालगताः, यदि वा गच्छस्य धारकत्वाकणधरः। उत्त०२६ अ०। गणनायके प्राचा
स प्रत्यागतोऽप्यशिवादिभिः कारणैः, यद्वा साधकस्य (अस. य, स्था०८०संथा। गणधरश्च यैर्गुणयुक्तस्य नरस्य
तित्ति) अनावनाचार्यपदेऽस्थापितोऽत्रान्तरे चाचार्यः ततगणधरणाईत्वं नवति तद्युक्त एवेति । स्था०० ठा०। यस्त्वा
स्तस्मिन् कालगते, यदि वा गतो विदेशं तत्रैव विदेशे गणं धार चार्यदेशीयो गुर्वादेशात्साधुगणं गृहीत्वा पृथग् विहरति स
यितुमिच्छेत, एतेषु सर्वेवपि कारणेषु समुत्पन्नेषु यदि स्थगणधरः । श्राचा०३७०१ अ०१० उ०। “चिन्तयत्येवमेवैतत. विरान् गच्छमहतोऽपृष्ठा, यद्यपि तस्याचार्येण भावतो गणो स्वजनादिगतं तु यः । तथाऽनुष्ठानतः सोऽपि,धीमान् गणधरो
निस्टोऽनशातस्तथापि स्थविरा आपृच्चनीयाः। तत श्राह-भानवेत्" ॥१॥ द्वा० १५ द्वा० । पं० सं०।(भथ कीदृशः कथं वा
बनिसृष्टमपि गणं धारयति तर्हि तस्य स्थविरानापृच्छाप्रत्यय प्राचार्यपदे स्थाप्यते इति 'आयरिय' शब्दे द्वि० भागे ३०३ प्रायश्चित्तम् । अनुद्धाता गुरुकाश्चत्वारो मासाः। उपसकणमेतद पृष्ठे उक्तम)
अज्ञानावस्थामिथ्यात्वविराधनारूपाश्च तस्य दोषाः। नवरमिह भिवोर्गणधारणसूत्रम् -
सयमेव दिमाबंध, अणणुमाते करे अणापुच्छा।
थेरेहिं पमिसियो, सुखा लग्गा उवेइंता ।। निक्खू य इच्छेजा गणं धारित्तए नो कप्पइ से येरे अणापुच्छित्ता गणं धारित्तए । कप्पइ से येरे पापुच्छित्ता गणं
यो नाम स्वयमेव आत्मच्छन्दसा को मम निजमाचार्य मुक्त्वा
उन्य प्रापृच्चनीयः समास्ति',इत्यध्यवसायतः पूर्वाचार्येणाननुशाधारित्तए थविरा य से वियरेजा। एवं से कप्पागणं धारित्त
तश्राचार्यपदे तस्यास्थापनातू । स्थविरान् गच्चमहत्तररूपान् भ. ए थेरा य से एगे वियरेज्जा । एवं से णो कप्पई गणं धारि- नापृच्छय दिग्वन्धं करोति, स्थविरैः प्रतिषेधनीयः यथा निवर्त. तए,जमं थेरेहिं अविदिन्नं गणं धारेति से संतराए ए
ते-'आर्य! तब तीर्थकराणामाझ लोपयितुं न युक्तम् । एवं
प्रतिचोदितोऽपि यदि न प्रतिनिवर्तते तर्हि स्थविराः शुकाः, वा परिहारे वा जे ते साहम्मिया नहाए विहरति । णत्थि
स तु चतुर्गुरुके प्रायश्चित्ते लग्नः। अथ स्थविरा उपेक्षन्ते तहिं ते पंतसि केइ जेदे वा परिहारे वा ॥॥
उपेक्काप्रत्ययं चतुर्गुरुके लग्नाः, यत एवमुपेक्षायामनापृच्चायां च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org