________________
(०२०) गणधर भनिधानराजेन्द्रः।
गणधरवंस तीर्थकरानिहितं प्रायश्चित्तमाझादयश्च दोषास्तस्मात् स्थवि- अबहुश्रुतस्य गीतार्थस्य गणं ददति चत्वारो गुरवः । रैरुपेका न कर्तव्या, तेन च स्थविरा आपृच्चनीयाः।
अस्य च प्रमादादिना निशीथसूत्रं विस्मृतमथै पुनः स्मरतीसगणे येराणऽमती, तिगयेरे वा तिगं तुबट्टाति ।।
त्ययहुश्रुतस्य गीतार्थत्वम् । यद्वा-प्राज्ञाधारणादिमात्रव्यवहासे वा सति इत्तरियं, धारेइ न मेक्षितो जाव ॥
रेण बहुश्रुतस्यापि गीतार्थत्वमिति । बहुश्रुतस्यागीतार्थस्य द.
दति चत्वारो गुरवः । अनेन चाचारप्रकल्पाध्ययनं सूत्रतोडअथ स्वगच्छे स्थविरा न सन्ति तर्हि गणे स्वकीये गच्चे स्थविराणामसति अभावे, ये त्रिककुअगणसंघरूपे स्थविरास्तान् |
धीतं,न पुनरर्थतः श्रुत्वा सम्यगधिगतमिति बहुश्रुतस्यागीतार्थ
त्वम् । बहुश्रुतस्य गीतार्थस्य ददतीत्यत्र चतुर्थे भने शुद्धः । यो त्रिकस्थविरान्, त्रिकं वा समस्तं कुलं वा गणं था सचं
घा अबहुश्रुतो गणं धारयतीत्यत्रापि चतुर्भङ्गी, तत्रापि पावतोवा इत्यर्थः, उपतिष्ठेत। यथा-ययमनुजानीत मह्य दिशमिति ।
ऽगीतार्थश्च सन् निसृष्टं गणं धारयति, अबहुश्रुतो गीतार्थों अथ अशिवादिभिः कारणैर्न पश्येत्कुलस्थविरादीनामसत्यभा. वेश्वरिकां दिशं गणस्य धारयति, यावत्कुलादिभिः सह
धारयति, बहुश्रुतोऽगीतार्थों धारयति । त्रिष्वपि चतुर्गुगणो न मिलितो भवति ।
रुका, बहुश्रुतो गीतार्थो धारयतीत्यत्र शुद्धः । अत पवाह
भत्रिकेऽपि त्रिष्वप्याद्यभङ्गेषु गणदायकधारकयोरुनयोरपि जेन अहाकप्पेणं, च अणुम्मायम्मि तत्थ साहम्मी । |
गुरुकाश्चतुर्गुरवः । चरमे चतुर्थे भने शुद्धत्वाद्दायको धारको विहरंति य वच्चाए, न तेसि ओ न परिहारो ।।
चाऽनुज्ञातो न तत्र कश्चिद्दोषः । वृ०१उ० । आर्यिकाप्रतिये तु सार्मिकाः स्वगच्छवर्तिनः परगच्छवर्तिनो वा यथा- जागरके साधुविशेषे, स्था०४ ग० ३ ० । "पियधम्मे दढय. कल्पेन श्रुतोपदेशेन तेषां सूत्राद्यर्थ तत्रोपस्थापनाविषये त. म्मे, संविग्गे वज्जो य तेयस्सी। संगवहग्गहकुसले,सुत्तस्थदर्धाय सूत्राणामर्थाय , आसेवनाशिक्षायै चेत्यर्थः, अनु- विक गणाहिवई" ॥१॥ वृ०१०। निचू० । पं० ब०। झाते गणधरण तत्र गच्छे विहरन्ति, ऋतुबके काले मास- तीर्थकरगणनृतां मिथो भिन्नवाचनत्वेऽपि सांभोगिकत्वं नवति, कल्पे न वर्षासु वर्षाकल्पे न तेषां तत्प्रत्ययो यदेषोऽनुज्ञातो गणं नवा?, तथा सामाचार्यादिकृतो नेदो भवति न वेति प्रश्ने, उत्तधारयतीति तन्निमित्तमित्यर्थः । प्रायश्चित्तच्छदो न परिहार रम-गणभृतां परस्परं वाचनाभेदेन सामाचार्या भपि कियान् उपक्षक्षणमेतन्नान्यद्वा तपः श्रुतोपदेशेन तेषां सूत्राद्यर्थ तपोप- नेदः सनाव्यते। तभेदे च कथञ्चिदसांभोगिकत्वमपि सन्नाव्यत स्थानात् । विषयलोनता हि तस्याःसमीपमुपतिष्ठमानानां दोषः,न इति।८१ प्र० सेन०२ उवागणधरो ज्येष्ठोऽन्यो वा तीर्थस्थापसूत्राद्यर्थमिति । (अस्य विशेशविस्तरस्तु 'आयरिय' शब्दे द्वि० नादिने एव तीर्थकरस्य व्याख्यानानन्तरं व्याख्यानं करोति, चत जागे ३३५ पृष्ठे अटव्यः)व्य०३ उ० । इदानीन्तनानामपि यो- सर्वदा भगवट्याख्यानाऽनन्तरं मुहूर्तमेकं व्याख्यानं करोतीति ग्यानां गणधरपदं युज्यते।अपवादपदमपुष्टमवनम्म्य नैवैदंयुगी- प्रश्ने,उत्तरम-ज्येष्ठोऽन्यो वा गणधरः सर्वदा द्वितीयपौरुभ्यां व्यानसाधूनामपि युज्यते कालोचितानुपूर्वीमपहाय गणधरपदाचारो- ख्यानं करोतीत्यराण्यावश्यकवृत्त्यादी सन्ति, न तु तीर्थपणम्। मा प्रापन्महापुरुषगीतमादीनामाशातनाप्रसङ्गः। तेषामा- स्थापनादिने एवं मुहर्तमकं करोतीति । १७५ प्र०। सेन. शातना स्वल्पीयस्यपि प्रकृष्टपुरन्तसंसारोपनिपातकारिणी । ३ उल्ला । तथा " संखाईए उ नवे, साहह जं वा परोउ यत उक्तम्-"बूढो गणहरसद्दो,गोयममाईदि धीरपुरिसेहिं । जो पुच्छिज्जा । नयगं अणाश्सेवी, बियाणजश्ए स उमत्थो" ॥२॥ तं वइ अपत्ते, जाणतो सो महापावो" ॥१॥ तत पतपरि- इयं गाथा गणधरानाश्रित्योक्ता,सामान्यतचतुर्दशपर्वणो बेति?, भाव्य संसारभीरुणा कथञ्चिद्विनयादिना समर्जितेनापि स्व- तथा तत्रावधिज्ञानी संख्येयानसंख्ययांश्च भवान् पश्यति १,एवं शिष्ये गुणवति कालोचितवयापर्यायानुपूर्वीसंपने गणधर- मनःपर्यायशान्यपि २, केवलज्ञानी तु नियमतोऽनन्तान् ३, पदाध्यारोपः कर्तव्यो न यत्र कुत्रचिदिति स्थितम् । नं०।- जातिस्मरणं तु नियमतः संख्येयानित्याचारावृत्तौ प्रोक्तमन्यथा प्रायश्चित्तम् ॥
स्ति । अथ चतुर्दशपूर्वी कति भवान् जानातीति, चतुर्दशपूर्वततः शिष्यः प्रश्नयति-कोरशस्य गच्छो दीयते । अयो- विदोऽसंख्यातान नवान् जानन्तीति प्रघोषः सत्योऽसत्यो बेति ग्यस्य वा गच्छं प्रयच्छन्नयोग्यो वा गचं धारयन् कीरशं प्रश्नः। उत्तरम्-'संस्खाइए उ भवे' इयं गाथा गणधरानाश्रित्यैषाप्रायश्चित्तं प्राप्नोति । उच्यते
वश्यके प्रोक्ताऽस्तीति तयैतदनुसारेणान्योऽपि संपूर्णचतुर्दशपूर्वअबहुस्सुएँ ऽगीयत्ये, निस्सिरए वा वि धारए व गणं । विदः संख्यातीतान् भवान् जानन्तीति प्रघोषोऽपि सत्यस्संभातदेवसियं तस्सा, मासा चत्तारि भारीया ॥
तव्य इति । ६ प्र० । सेन०२ उहा। अवहतो नाम येनाचारप्रकल्पाध्ययनं नाधीतम,अधीतं वा परंगणधरगंमिया-गणधरगएिमका-स्त्री० । यत्र गणधराणां पू. विस्मारितम्, अगीतार्थो येन बेदश्रुतार्थो न गृहीतो, गृहीतो वा
जन्मानिधीयते तादृश्यां वाक्यपस्तौ, स०। परं विस्मारितः,तस्मिन् बहुश्रुतेऽगीतार्थे यो गणं गच्छनिसृजति निविपति, तस्य चत्वारो नारिका मासाः। यो वा अबहुश्रुतोऽ- गणधरपानग्ग-गणधरप्रायोग्य-पुं० । गणधरपदस्य प्रायोग्ये, गीतार्थो वा गाणं निसृष्टं धारयति तस्यापि चत्वारोमासा गुरुका।
व्य०२उ०। पतच दिवसनिष्पनं प्रायश्चित्तम् । द्वितीयादिषु तु दिवसेषु यत्पाश्चित्तमापद्यते तपरिष्टावक्ष्यते ।
गणधरलकि-गणधरलब्धि-स्त्रीला त्रयोदश्यां लम्धी, ययुक्तो अथैनामेव निर्मुक्तिगाथां जावयति
गणधरो जवति । पा०। प्रवः । अबहुस्सुअस्स देश व, जो वा अबहुस्सुओ गणं धरए। गणधरवंस-गणधरवंश-पुं० । गणधरस्य तत्मवाहस्य प्रतिपादभंगतिगम्मि वि गुरुगा, चरिमे भंगे अपनाओ। कत्वासणधरवंशः । समवायाङ्के, स०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org