________________
(०२०) गणधर अभिधानराजेन्दः ।
गणधर नंदा य वरुणदेवा, अश्भद्दा मायरो चेव ।। ७१॥
__ सम्प्रति सर्वायुष्कमाहश्राद्यानां त्रयाणां गणभृतां माता पृथिवी, व्यक्तस्य वारुणी, |
बाणनई चनहत्तरि, सत्तरि तत्तो नवे असीई अ। सुधर्मस्य जहिला, मएिमकमौर्यपुत्राणां विजयदेवा पितृभेदेन, एगं च सयं तत्तो, पणनई चेव तेसीई ॥ ७॥ धनदेवे हि पञ्चत्वमुपगते मएिमकपुत्रसहिता मौर्येण धृता,
अहत्तरं च वासा, तत्तो बावतरं च वासाई। ततो मौर्यो जातः। अविरोधश्च तस्मिन् देशे इत्यदूषणम । जयन्तीनामा अकम्पितस्य, नन्दा अचलभ्रातुः, वरुणदेवा मेतार्य
बावट्ठी चत्ता खत्रु, सब्वगणहराउयं एयं ।। ७ए । स्य, प्रतिभा प्रभासस्य ।
इन्द्रजूतेः सर्वायुनिवतिवर्षाणि, अग्निभूतेश्चतुःसप्ततिः, वा. संप्रति गोत्रद्वारान्निधानार्थमाह
युभूतेः सप्ततिः, व्यक्तस्य अशीतिः, सुधर्मस्य एक वर्षशतं,
मरिमकस्य पञ्चनवतिवर्षाणि, मौर्यपुत्रस्याशीतिः। अकम्पिततिन्नि य गोयमगोत्ता, जारहाअऽग्गिवेसवासिट्ठा। स्याष्टासप्ततिः, अचलभातुर्दासप्ततिः, मेतार्यस्य द्वाषष्टिः, प्रजाकासवगोयमहारिय, कोमिन्न दुगं च गोत्ताई ॥ ७॥ | सस्य चत्वारिंशत् । एवं क्रमेण गणधराणां सर्वायुष्कमिति । प्रय आद्या गणनृतो गौतमगोत्राः, भारताजो व्यक्तः, अग्नि
श्रा० म० द्वि० । आव०। वैश्यायनः सुधर्मः, वासिष्ठो मरिमकः, काश्यपो मौर्यिकः,
थेरेणं इंदनूती बाणनश्वासाई मन्त्राउयं पालइला सिगौतमोऽकम्पितः, हारीतो अचभ्राता, कौण्डिन्यो मेतायः के बुके।। प्रभासश्च ।
स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः । स च गृहअधुना अगारपर्यायद्वारप्रतिपादनार्थमाह
स्थपर्यायं पञ्चाशतं वर्षाणि, त्रिंशत उद्मस्थपर्याय, द्वादशं च पन्ना छायालीमा, वायाला होंति पनपन्ना य ।
केवलित्वं पालयित्वा सिफ इति सर्वाणि द्विनवतिरिति । स० पणसही वावन्ना, अमयालीसा य गयाना ।। ७३ ॥
ए२ सम। छत्तीसा सोलसगं, आगारवासो जवे गणहराणं ।
थेरेणं अग्गिनई गणहरे चोवत्तारं वासाइंसव्वाउयं पालउमत्थपरीयागं, अहकमं कित्तस्सामि ।। ७४ ॥
इत्ता मिके० जाव प्पहीणे ॥ इन्धनतेरगारपर्यायः पञ्चाशद्वर्षाणि, अग्नितेः षट्चत्वारिंश
तत्राऽग्निभूनिरिति महावीरस्य द्वितीयो गणधरः गणनायतु, वायुनतेाचत्वारिंशत्, व्यक्तस्य पञ्चाशत् , सुधर्मणः
कः, तस्येह चतुःसप्ततिवर्षाएयायुः। अत्र चायं विभागः-षट्च
त्वारिंशद्वर्षाणि गृहस्थपर्यायः, द्वादश छद्मस्थपर्यायः, षोमश पञ्चाशत, मरिडकस्य पञ्चषष्टिः, मौर्यस्य द्विपश्चाशत् , अक
केवलिपर्याय इति । स०७४ समः। पितस्याऽष्टाचत्वारिंशत, अचलभ्रातुः षट्चत्वारिंशत, मेतार्यस्य षट्त्रिंशत्, प्रजासस्य षोमश ॥ अत उर्दू बद्मस्थपर्यायं
थेरे णं अपिए अट्ठहत्तर वासाई सव्वाउयं पानइत्ता यथाक्रम कीर्तयिष्यामि ।
सिके जाव पहीणे ॥ प्रतिज्ञातमेवाह
अकम्पितः स्थविरोमहावीरस्याऽष्टमो गणधरः, तस्य चाटस. तीसा बारस दसगं,वारस वायान चोदसदुगं च।
प्रतिवर्षाणि सर्वायुः। कयम्, गृहस्यपयार्ये अष्टचत्वारिंश
त्, उद्मस्थपर्याये नय, केवलिपर्याये चैकविंशतिरिति । स० नवगं वारस दस अ-ट्ठगै च जनमत्यपरियाओ ।।७॥
७८ सम। इन्द्रनूतेश्वग्रस्थपर्यायस्त्रिंशद्वर्षाणि, अग्निन्तेर्वादश, वायुनू
आगमद्वारप्रतिपादनार्थमाहतेर्वर्षदशकं, व्यक्तस्य द्वादश, सुधर्मणो द्वाचत्वारिंशत, मरिमकस्य चतुर्दश, अकम्पितस्य वर्षनवकं, अचलभातुर्दादश वर्षा
सव्वे य माहणा जच्चा, सब्वे अज्झावया विऊ। णि, मेतार्यस्य दश, प्रनासस्य वर्षाष्टकम्, एषामेव यथाक्रम
सव्वे दुवानसंगी य, सव्वे चोदसपुषिणो॥७७॥ बवास्थपर्यायः।
सर्वे ब्राह्मणा जात्याः प्रशस्तजातिकुलोत्पन्नाः । तथा सर्वे केवझिपर्यायपरिज्ञानोपायमाह
अध्यापका उपाध्यायाः,विदन्तीति विदो विद्वांसः,चतुर्दशविद्याउमत्थपरीयागं, अगारवासं च बुकसिचाणं ।
स्थानपारगमनात् । तानि चतुर्दशविद्यास्थानान्यमूनि-"अनानि सव्वाउयस्स सेसं, जिणपरियागं बियाणाहि ।। ७६ ।।
बदाश्चत्वारो, मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च, ग्यस्थपर्यायमगारवासं च व्यवकलय्य यत् सर्वायुष्कस्य शेष
विद्या घेताश्चतुर्दश" ॥१॥ तत्राङ्गानि षट् । तद्यथा-शिक्षा,कतथ जिनपर्यायं विजानीहि ।
ल्पो, व्याकरणं, निरुक्तं, छन्दो,ज्योतिषं चेति । एतेन गृहस्थागम स चायं जिनपर्यायः
उक्तः। लोकोत्तरागमप्रतिपादनार्थमाह-सवें द्वादशाङ्गिना, तत्र
स्वस्पेऽपि द्वादशानाध्ययने द्वादशानिनोऽभिधीयन्ते । ततः संबारस सोलस अट्ठा-रसेव अट्ठारसेव अटेव ।
पूर्णद्वादशाङ्गज्ञापनार्थमाह-सर्वे चतुदर्शपूर्विणः। सोलस सोलस तह ए-गवीस चोदस सोलस य ॥७॥
परिनिर्वाणद्वारमाह-- इम्भूते केवलिपर्यायो द्वादशवर्षाणि, अग्निनूतेः षोमश, परिनिव्वुया गणहरा, जीवंते नायए नव जणाओ। पायुजूतेरष्टादश, व्यक्तस्याष्टादश, सुधर्मणोऽष्टी, माएिमकस्य पीमश, मौर्यपुत्रस्य षोमश, अकम्पितस्य एकविंशतिः, अचल
इंदजूइ सुहम्मो य, रायगिहे निव्वुए वीरे॥७॥ भ्रातुश्चतुर्दश, मेतार्यस्य षोमश, प्रजासस्य षोमश।
जीवति कातके शातकुलोत्पन्ने,वीरे भगवति, नव जना, इन्द्रनू
मामि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org