________________
(०१७) अभिधानराजेन्द्रः ।
गणघर
यत्कारणं निमितं निष्कमयं तदनित्यतद् एतेषां गणधराणामानुपूय परिपाठ्या दये तथा तीर्थ सुध त् पञ्चमाद् गणधरादू जातं यतो निरपत्याः शिष्यरहिताः शेषा इन्द्रनृत्यादयो गणधराः ।
तंत्र जीवादि संशयापनोदनिमितं गणधर निष्क्रमण मिति कृत्यायो यस्य संदर्शनार्थमाहजीवे कम्मे ती सूप तारिसय बंध मुले प देवा नेरया वा पुचे परलोय निम्नाथे ॥
यस्तो जीव संशयः किमस्ति ? नास्तीति द्विती यस्य कर्मणि । यथा - ज्ञानावरणं । यादिलक्षणं कर्मास्ति ?, किं वा मास्तीति । तृतीयस्य तीति ) किं तदेव शरीरं स एव तिन पुनर्जीवतायां तस्य संशयः चतुर्थस्व भूतेषु संशयः किं पृथिव्यादीनि नूनानि सन्ति, किंवा ने ति । पञ्चमस्य (तारिसय त्ति) किं यो यादृश इह भवे सोऽन्यस्मिन्नपि तावत्तादृश एव ?, उतान्यथाऽपीति संशयः । षष्ठस्य बन्ध मोकश्च तस्मिन् संशयः । यथा-बन्धमोक्षौ स्तः, किं वा नेति कर्मसंशयादस्य को विशेष है। उच्यते स कर्मस तागोचरः, श्रयं तु तदस्तित्वे सत्यपि जीव कर्मसंयोगविभागगोचर इति । सप्तमस्य किं देवाः सन्ति ?, किं वा न सन्तीति संशयः । अष्टमस्य नारकाः संशयगोचराः किं ते सन्ति न सन्तीति यमस्य यत् किं पुष्यमेव प्रक प्राप्तं प्रकृष्टसुखहेतुस्तदेव चाऽपचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य, उत तदतिरिक्तं पापमस्ति?, आहोस्विदेकमेवोभयरूपम, उत स्वतन्त्रमुभयमिति । दशमस्य परलोके संशयः, सत्यप्याssत्मनि परलोको भवान्तरनक्षणः किमस्ति ?; किं वा नास्तीति ? | एकादशस्य निर्माण संशयः - निर्वाणं किमस्ति किं वा नेति ? । श्रह-बन्धमोक संशयादस्य को विशेषः ?। उच्यते स दि नभयगोचरः, श्रयं तु केवल विभागविषय एव । तथा किं संसारानावमात्र एव मोक्षः ?, किं वा अन्यः १, इत्यादि ।
साम्प्रतं गणधर परिवारप्रदर्शनार्थमाह
पंच पंचसया, असया व होति दाऐह गया || दोरखं तु जुगलगाणं, तिसयो तिसयो हवइ गच्छो । पञ्चानामाचानां गणधराणां प्रत्येकं प्रत्येकं परिवारः पञ्चशतानि, तथा अर्द्ध चतुर्थस्य येषु तानि श्रर्द्धचतुर्थानि अर्कचतुर्थानि श तानि माने ययोस्ती तयोः प्रत्येकं गणे इद् गणः समुदाय एवोच्यते, न पुनरागमिकः । तथा द्वयोर्गणघ युगलको प्रत्येकं गच्छ किंमुखं भवति:उपानांची प्रत्येकं समानः परिवारः । श्रा० म० द्वि० । श्राव० कल्प० । ( गणधर संशयाऽपनयनवक्ततततत्संशयविषयवाचकशब्देषु द्रव्य)
क्षेत्रादिद्वाराणि
साम्प्रतमेतेषामेव वक्तव्यताऽशेपप्रतिपादनार्थे
द्वारगाथामाद
से से काले जम्मे गोचमगार उपस्थपरियाए । के लिय आउ आगम, परिनिव्वाणे तत्रे चेत्र । २०२५. । अत्र एकारान्ताः शब्दाः प्राकृतत्वात् प्रथमाद्वितीयान्ता द्रष्टव्याः । ततोऽयमर्थः - गणधरानधिकृत्य क्षेत्रं जनपदग्रामनगरादि वक्तम्यं जन्मभूमिषांच्येत्यर्थः तथा कालो नयोगोप
२०५
Jain Education International
गणधर
तो वाच्यः । तथा जन्म वक्तव्यं, जन्म व मातापित्रायतमित्यतो मातापितरौ वाच्यौ । तथा गोत्रं यद् यस्य तद्वाच्यम् । "अगर उत्थपरिया" इति । पर्यायशब्दः प्रत्येकमभिसंबध्यते श्रगारपर्यायो गृहस्थपर्यायो वाच्यः, तथा ब्रह्मस्थपर्यायश्चेति । तथा केवलिपर्यायो वाच्यः, आयुः सर्वायुष्कं वाच्यं तथा श्रागमो वाच्यः कस्य के आगम श्रासीदिति । तथा परिनिर्वा णं वाच्यम, कस्य भगवति जीवति परिनिर्वाणमासीत्, कस्य वा भगवति परिनिर्वृते इति । तथा तपो वक्तव्यम-यथा किं के नापवर्गे गच्छता तप श्राचरितमिति । चशब्दात्संहननादि च वक्तव्यमिति गाथासमुदायार्थः । इदानीमार्थप्रतिपाद्यते तत्रायद्वारावयवार्थाभिपि
रसया प्राह
मगहा गोव्रगामे, जाया तिनेत्र गोयमसगोता । कोखागसन्निवेसे, जाओ विषतो मुहम्यो य ॥ ६६॥
मगधेषु जनपदेषु गोर्वरग्रामे जातास्त्रय एवाद्या गणधराः । कथमेते प्रयोऽपीत्यत आह- गौतम सगोत्राः, समानं गोत्रं येषां ' सगोत्राः, गौतमेन गोत्रेण सगोत्राः गौतमसगोत्राः, गौत माभिधगोत्रयुक्ता इत्यर्थः । तथा कोल्लाकसन्निवेसे जातो व्यक्तः सुधस्तु ।
मोरीयसन्निवेसे, दो भायरो मंमिमोरिया जाया । कोसलाए, मिहिलाऍ अकंपितो जातो ||६७ || मौर्यसन्निवेशे द्वौ भ्रातरौ मण्डिकमौर्यौ जातौं, अचलश्च कोशलायां, मिथिलायामकम्पितो जात इति ।
लुंगी यसभिसे, मेयो वच्चभूमिए जातो ।
पिपासे, रायगिडे गाहरो जाओ ॥६८॥ तुझिकसन्निवेशे वत्सभूमौ कौशाम्बीविषये इत्यर्थ: मेताय जातः । जगवानपि च प्रभासे राजगृहे गणधरो जातः । सम्प्रति कालद्वाराऽवयवार्थप्रतिपाद्यः । कालश्च नक्षत्रचन्द्रयोगोपति इति यद् यस्य गमनृतो न तदभिधित्सुराद्दजेडा कत्तिय साई, समणो हत्युचरा मयाओ य रोहिणि उत्तरसाढा, मिगसिर तह अस्सिली पुस्सो ॥६५॥ इन्द्रभूने जन्मन कत्रं ज्येष्ठा, अग्निभूतेः कृत्तिका, वायुभूतेः स्वातिः, व्यक्तस्य श्रवणः, सुधर्मस्य हस्त उत्तरो यासां ता हस्तोत्तराः, उत्तरफल्गुन्य इत्यर्थः । मरिमकस्य मघा, मौर्यस्य रोहिणी, अकम्पितस्य उत्तराषाढा, अचलभ्रातुर्मृगशिराः, मेतार्यस्य अश्विनी, प्रभासस्य पुष्यः ।
अधुना जन्मद्वारं प्रतिपाद्यं, जन्म च मातापित्रायत्तमिति गणभृतां मातापितरावेव प्रतिपादयति
सुई पणमिचे, पम्पिल देव मोरिए चेन
देवे य वसू दत्ते, वझे य पियरो गणहराणं ॥ ७० ॥ श्रद्यानां त्रयाणां गणभृतां पिता वसुभूतिः, व्यक्तस्य धनमित्रः सुधर्मस्य धम्मित्रः, महिमकस्य धनदेवः, मौर्यस्य मौर्य:, अङ्कपितस्य देवः, अचलभ्रातुर्वसुः, मेतार्यस्य दन्तः, प्रभासस्य बलः, एवं पितरो गणधराणां जयन्ति ।
पुढवि वारुणि जदिला, य विजयदेवा तहा जयंती य ।
For Private & Personal Use Only
www.jainelibrary.org