________________
(०१६) अभिधानराजेन्द्रः |
गणधर
1
तेस्तीर्थकृतां यथाक्रमं गणधराणां मूलसुत्रकर्तॄणां प्रमाणम् । प्रव० १५ द्वार। आ० म० । (तित्थयर ' शब्देऽपि वच्यते ) पासस्व अरिहा पुरिसादाणी अस्त ग्रह गया अट्ठ गणरा होत्या तं जहा“ सुने व सुभपोसे य, बसिके बंभवारिय सोमे सिरीपरे चैव वीरजदे जसे " || पार्श्वस्यायोचितमतीर्थकरस्य (पुरादास सि) पुरुषाणां मध्ये बादानीय आदेशः पुरुषादानीयात गणाः समानवाचनाक्रियाः साधुसमुदायाः, अष्टौ गणधरास्त आपका सूरयः। इदं तत्या स्थानाङ्के प श्रूयते । केवलमावश्यके ऽन्यथा । तत्र धुक्तम्- " दसनवगं ग णारा माणं जिणिदाणं" ति । कोऽर्थः ?, पार्श्वस्य दश गणाः, गणधराश्च । तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविव काऽनुमन्तव्येति । स० सम० ।
वीरस्य
-
समयस्स भगवओो महावीरस्त एकारस गया एका रस गणरा होत्या तं जहा वंदन गई बाउजू वि सोहम्मे मंमिए मोरपुते अकंपिए अपनाए मे पभासे । स० ११ सम० । कल्प० । अथैषां सर्वेषां वक्तव्यताउप्पनमिते नम्म पाउथिए नाणे । राईए संपत्तो, महसेणवणम्मि उज्जाणे ॥
उत्पन्ने प्रादुर्भूते अनन्तशेयविषये केवलज्ञाने, नष्टे च ब्रानस्थि के मत्यादिकाने देशाच्छेदेन केवल नातं तत् प्रथमपीठिकायाम् रात्री प्राप्तो महमेव उद्याने, उच्यते भगवतो हानरत्ययासम स्तरमेव देवाश्चतुर्विधा अभ्यागता श्रासन् अत्यद्भुतांच प्रहर्षयस्तो छानोत्पादमहिमां चकुः तत्र भगवानपते नात्र कश्चित् प्रब्रज्याप्रतिपत्ता विद्यते । तत एतद्विज्ञाय न विशिष्टधर्मकथनाय प्रवृत्तवान् केवलं कल्प एष यत्र ज्ञानमुत्पद्यते, जघन्यता देता व पूजा प्रतीच्या देशना व कर्तव्येति संपदेशन कृत्वा दशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलाय नाम ब्राह्मणः, स यज्ञं यटुमुद्यतः, तत्र चैकादशोपाध्यायाः खस्वागताः, ते च चरमशरीरा भवान्तरोपार्जितगणधरन्धयश्च साद] विहायासंख्येवाविनिः परिवृतो देवतेन दिवस श्वशेषं पन्थानमुद्द्योतयन् देवपरिकल्पितेषु सहस्रपत्रेषु नवनीत स्पर्धेषु पचेषु चरणन्यासं विदधानी मध्यमनगय महसेनवनोद्यानं संप्राप्तः ।
अमरनररायमहितो, पत्तो वरधम्मचक्कवट्टित्तं । पीयम समोसरणे, पापाए कमाए ।
अमरा देवाः, नरा मनुष्याः, तेशं राजनः तैर्महितः पूजितः, प्राप्तो धर्मवरचक्रवर्तित्वं धर्म्मवर प्रभुत्वम्। द्वितीयं पुनः समवसरणमम पापाय मध्यमायां प्राप्त इत्यनुवते ज्ञानोत्पत्तिस्थानकृतपूजापेया वास्याभ्यधिकता ॥
नत्य किर सोमिलज्जो, ति माहणो तस्स दिक्वकालम्मि पचरा जावा, समागया जन्नयामम्मी ॥ तत्र पाप मध्यमायां किस पूर्वपत् सोमलार्य इति
Jain Education International
गणधर
ब्राह्मणः, तस्य दीक्काकासे योगकाले पौरा विशिष्टनगरनिवासि लोकाः जनाः सामान्यलोकाः, जानपदा नानाजनपदभवा लोकाः समागता यज्ञपाटे । अत्रान्तरे
एते विविते, उत्तरपासम्मि जवामस्त । तो देवदाणविंदा, करेति महिमं जिदिस्स ।। एकान्ते विवि पहाटस्योत्तरपाततो देवदानवेन्द्रा जिनेन्द्रस्य महिमां कुर्वन्ति पाठान्तरं वा "कासी महिमं जिदिस्स " कृतवन्त इत्यर्थः ।
अमुमेवार्थे सविशेषं भाष्यकार यादभरणवई वाणमंतर, मोइमवासी विमावासी प सीएँ परिसा, कासी नाष्पयामहिमं ॥ भवनपतियस्तरज्योति मानवाधिपद ज्ञानोत्पत्तिमदि मामर्षापुः कृतवन्तः ॥ आ०म० द्वि० । तत्र भगवतः समवसरणे निष्पन्ने सति अत्रान्तरे देवकृतजयशब्द संमिश्रदिव्य दुन्दुभिशब्द । कनोत्फुल्लनयनगगनावलोकमोपलवर्गसमेत सुन्दानां वाकसमयाग नानां परिघोषोऽयतो स् प्रियतः वागता देवा इति । तथा चाद
सर्व
तं दिव्त्रदेव घोसं, सोऊं माणुस तहिं तुट्टा |
जमिए इहं, देवा किर आगया इह इ ॥ मनुष्यास्तव यहपाटके तुहा अहो विस्मये, यज्ञेन जयति लोकानिति याजिकः, तेन इष्टं यतो देवाः किल आगता अत्रेति । किल शब्दोऽसंशये एव तेषामप्यत्रागमनात् तत्र यज्ञपाटके वेदाऽर्थविद एकादशापि गणधरा ऋत्विजः ः समम्वागताः । तथा चाह
एक्कारस वि गणहरा, सच्चे उन्नयविसालकुलसा । पावाऍ महिमा, समोसा जन्नाथम्पी ॥
एकादशापि गणधराः समवसृता यज्ञपाटे इति योगः । किंभूता?, इत्याद - सर्वे निरवशेष उन्नताः प्रधानजातित्वात् विशापितामहपालाः प्रायेष नं शा श्रन्वया येषां ते तथाविधाः पापायां मध्यमायां समवसृता एकीभूना पड़ा।
आइ-1
- किमाख्याः किंनामानो वा ते गणधरा इति ?, उच्यतेपढमेत्य इंदई, बीए पुसा होइ अमिति । व बाजू ततो विपने हम्मे प । मंमियमोरियपुत्ते, अकंपिए चैत्र अयलजाया य । भवले य पचासे, गणधरा होति वीरस्स || प्रथमोऽत्र गणधरमध्ये इन्द्रभूतिर्द्वितीयः पुनर्भवति श्रग्निनूतिस्तृतीयो वायुभूतिः, चतुर्थी व्यक्तः, पञ्चमः सुधर्मा स्वामी, पठो मरिडकपुत्रः सप्त मौर्यपुत्रः पुत्रः प्रत्येक संयोपिक नवमोऽबता दो मेलाय्यः, एकादशः प्रभासः । एते गणधरा भवन्ति वीरस्य ॥ जं कारण निक्खम, वोच्छं एएसि आणुपुत्रीए । तित्यं व सहम्मातो, निरपच्चा गणइरा सेसा ॥
9
For Private & Personal Use Only
www.jainelibrary.org