________________
(a) अभिधानराजेन्द्रः ।
गणथेर
A
गर गणस्थर मौकिकस्य सीकोगरिकस्य व्य वस्थाकारिणि, तद्भश्च निग्राहके स्थविरभेदे, स्था० १० ठा० । “ सो होति गणथेरो गणथेरगुलेहिं जबवेतो " पं० जान • गणथेरेण कथं गणो न वोक्काम" पं० ० । गणधम्म - गणधर्म-पुं० । मलादिगणव्यवस्थायाम, यथा समपादपातेन विषमग्रह इत्यादि । दश० १ अ० । जैनानां वा कुलसमुदायो गणः कोटिकादिस्तद्धर्मः, तत्सामाचारी | गणसामाचार्याम्, स्था० १० ठाम गणः समुदायो, निजज्ञातिरिति यावत् । तस्य धर्मः । स्वस्वप्रवर्तिते विवाहादिके व्यवहारे, जं० २ वक्ऋ० । गणधर - गणधर पुं० [अनुसरहादर्शनादिधर्मग परतीत गणधरः । अनुत्तरज्ञानदर्शनादिधर्मगणधरे, “सेजंभवं गणहरं, जिणपडिमा दंसणेण पनिबद्धं । " श्रा० म० प्र० । पं० चू० । सूत्रकर्तरि श्र० म०प्र० । तीर्थकृच्छिष्ये, कल्प० ६ ऋण । गणनायके, कल्प ७ कण । गौतमस्वाम्यादौ, विशे० । स्था० । वन्दनमुखेन गणधरस्वरूपम् -
कारस गिलहरे, पापवयस्वंदामि ।
सव्वं गणहरवंस, वायगवंसं पत्रयणं च ।। १०६२ ॥ अनुचरज्ञान शेनादिगुणानां वणं धारयन्तीतिकादशाऽपि मादी बन्दे कता ? इत्याह-प्रकर्षेण प्रधाना श्रादौ वा वाचकाः प्रवाचकाः प्रवचनस्यागमस्य । एवं ताब मूत्र गणधर वन्दनं कृतम्। तथा सर्वे निरवशेषम्, गणधरा जम्बूप्रभवशय्यम्भवादयः शेषा श्राचार्याः तेषां परम्परया प्रवा हो वंशस्तम् । तथा वाचका उपाध्यायास्तेषां वंशस्तम् । तथा प्रवचनं बन्दे इति नियुक्तिगाथार्थः ॥ १०६२ ।।
अथ भाष्यम्
,
पुजा महत्वचा, पवनारोका गारा वि पुजा पायगा पत्र-पगस्स ते वारसंग || २०६३ ।। जया या रानपण मुहं लहर । विपिं गहरण सह १०६४ ओ जह मूलमुयप्पनवा, पुज्जा जिणगणहरा तहा जेहिं । शुभमणीयमिदं विंसो कि नो १।१०६५। जिणगढ रुग्गयस्स वि, सुयस्स को गहणधरणदालाई । कुणमाणो नइ गणरायगसो न होनाहि २०६६। सीसहिया बत्ताशे, गलाहिना गणहरा तयत्यस्स । सुतस्सोकाया, सो तेसि परंपराओ ।। १०६७ ।। पग पावणं पत्र वारसंगमि तस्स । जबतारो पुग्नापि विसेसे तो पुजं ।। १०६८ ॥ मानव यथार्थस्य यता तीर्थकर तथा गणधरा अपि गौतमादयः पूज्याः, यतस्तेऽपि प्रवचनस्य द्वादशाङ्गस्य सूत्रतः प्रवाचका एव इति तेषामपि नमस्कारः कृतः । अथवा यथा राज्ञा पृथ्वीपतिना श्राज्ञातं तदाज्ञापितमर्थादिकं राजनियुक्तानाममात्यादीनां प्रणतः सुखेनैव लभते, तथा प्रणतिप्रसन्नैजिनवरेन्द्रैर्विहितं विस्तीर्ण मङ्गलादिकं गणधर प्रणतः सुखेनैव लभत इति तेषामपि नमस्कारः । श्रथ सामान्येन शेषाचार्योपाध्याय नमस्कृतौ हेतुमाइ - ( जहेत्यादि )
Jain Education International
गणधर
या
"
यथा मूलश्रुतस्य द्वादशाङ्गी सम्बन्धिनोऽर्थस्य सूत्रस्य च प्रनबा देतवो यथासंख्यं जिना गणधराश्च पूज्याः, तथा यैरिदंतयोदशी का वदानीतं तेषां शेषाचार्य रूपगणधरोपाध्यायानां वंशः कथं न पूज्य ?, श्रपि तु पूज्य एवेति । किञ्च " जिणेत्यादि अथ वि शेषतो गराचराणाम उपाध्यायानां च नमस्तहेतुमाह ( सीसेत्यादि ) यथा गणाधिपा गौतमादयः, गणधरास्तु जस्वादयः शेषाचा द्वादशास्य कारो व्याख्यातारः सन्तः शिष्यवर्गस्य हिताः, तद्धितत्वाच्च नमस्क्रियते; तथा तत्सूत्रस्य वकारः पाठयितारः सन्त उपाध्याया अपि शिष्यहिता एव वंशश्च तेषामेवोपाध्यायानां परम्परकः पारपर्यव्यवस्थितः समूहः, अतः शिष्यहितत्वात्सोऽपि नमस्क्रियते । शेषं सुबोधमिति । विशे० । श्रा० म० । श्रा० चू० । अथ कस्य तीर्थकृतः कियन्तो गणधरा इति दर्श्यते"एवं विजिणं च । वोच्चं गणहरसंखं, जिलाण नाभं च पढमस्स ॥ ४७ ॥ उसभजिणे खुलसीती, गणहर उसनसेण श्रादी य । अजियजादे नउमि तु सीहसेणो नवे आदी ॥ ४८ ॥ चारुय संभवजिणे, पंचाणउती य गणहरा तस्स । पढमो य वज्रनाभो, अभिनंदण तियधिकस्यं तु ४६ ॥ सोलसयं सुमइ सओ वमरात्रिय पढमगणहरो तस्स । सुखमणि सयमेको रंगमहराणं ॥ ५०॥ होश सुपासविज्जो, पंचाणडतीय गणहरा भवे तस्स । नंदो य सीयलजिणे, एकासीति मुणेयव्या ॥ ५१ ॥ सिसेरी, पदमो सिस्सो व गोभी दोइ ।
यी भूमो यो वासपुञ्जस् २ || विमलजिणे छप्पन्ना, गणहरपढमो य मंदरों होइ । पपासाऽणंतजिणे, पदमो सिस्सो जसो नाम ॥ ५३ ॥ धम्मस्स होश्ऽरिडो, तेयाल्लीसं च गणहरा तस्स । चक्की उच्य पढमो, बत्तालीसा य संतिजिये ॥ ५४ ॥ कुंथुस्स भवे संघो, सत्त तीसं च गणहरा तस्स । कुंभ य अरजिणिदे, तेत्तीस च गणहरा तस्स ॥ ५५ ॥ भिसंसिगो मलिजिणे, अठावीसं च गणहरा हाँति । मुणिसुव्वयस्स मला, श्रहारस गणहरा तस्स ॥ ५६ ॥ सुभो नमिजिणवसभे, एक्कारस गणहरा चरिमदेहा । मिस्स वि अहारस, गणहर पढमो वेरदत्तो ॥ ५७ ॥ पासस्स श्रजदियो, पढमो अठेव गणहरा जाणया । जिलबीरे एक्कारस, पदमो से इंदजूई उ ॥ ५८ ॥ गणरसंखा भणिया, जं नामो पढमगणहरो तस्स" । ति० । जगयत आदितीर्थंकरस्य चतुरशीतिर्मणः तथा मिनः पञ्चगपति संजयगाथस्य द्वघुत्तरं शतम अभिनन्दनस्य पोडशोत्तरं शतं. सुमतिनाथस्य परिपूर्ण शतं पद्मप्रनस्य ससाधिकं शतं सुपास्य पञ्चनवतिः चन्द्रप्रभस्य त्रिनवतिः, सुविधिस्वामिनोऽशीतिः, शीतलस्य एकाशीतिः, श्रेयांसस्य षट्सप्ततिः, वासुपूज्यस्य षट्षष्टिः, विमलस्य सप्तपञ्चाशत्, अनन्तजिनस्यास्यारिंशत् शान्तिनाथस्य पत्रिंशत्, कुन्थुनाथस्य पञ्चत्रिंशत्, श्ररजिनस्य त्रयत्रिंशत्, मज्ञिस्यामिनेो श्रष्टाविंशतिः, मुनिसुव्रतस्य अष्टादश, नमिनाथस्य सप्तदश, अरिष्टनेमेरेकादश, पार्श्वनाथस्य दश वर्षमानस्वामिश्र एकादरीवेन पादचतुर्विंश
1
For Private & Personal Use Only
,
www.jainelibrary.org