________________
(१४) गण अनिधानराजेन्डः।
गणतत्ति सचित्तादिसमूहः-सचित्तसमूहः.अचित्तसमूहो, मिश्रसमूह- गणट्ठकर-गणार्यकर-त्रि० । गणस्य साधुसमुदायस्यार्धान् च व्यगणः । तत्र सचित्तसमूहो यथा-मवगणः, तथा पुरे प्रयोजनानि करोतीति गणार्थकरः। गच्छस्य भादारादिनिरुपभवः पौरस्तस्य गणः । अचित्तसमूहो यथा-वसुगगाः। मिश्रसमू- एम्भके, स्था० ४०३ उ०। दो यथा-सुवर्णालङ्कारभूषितो मल्लगणः,पौरगणो वा । कुमावचने
गणण-गणन-न० 1 परिसचाने, स्था०१ ग.१००। कव्यगणो यथा चरकादिगणः। चरकः परिव्राजकः, आदिशब्दाज्यां दुरङ्गादिपरिग्रहः । बौकोत्तरिको व्यगणः-श्रवसन्नागी- गणणग्ग-गणनाग्र-न० । गणनायाः परस्तात्प्रवर्तने, नि. तार्थानां समूहः। किमुक्तं भवति?-पार्श्वस्थादिगणैर्यदि वा प्रव. चू० १००। आचा। (विस्तरस्तु 'अग्ग' शब्द प्रथमभागे चनविडम्बककुमतप्ररूपकगणोऽथवा उगीतार्थगणो लोकोत्त- १६४ पृष्ठे अष्टव्यः) रिको व्यगण इति । भावगणो द्विधा-आगमतो, नोप्राग
गणघाण-गणनस्थान-न०। गणने संख्यायां स्थाने, व्य मतश्च । तत्रागमतो ज्ञाता तत्र चोपयुक्तो गोश्रागमतः।
१००। श्राह
गणणा--गणना-स्त्री० । गणनाविषये एकद्वयादिशीर्षप्रहेलिकाउपत्य नज्जुयाणं, गीयपुरोगामिणं अगीयाणं ।।
पर्यन्ते स्थानभेदे, स्था० ठा०१०। प्राचा। संख्याने, स्था. एसो खलु नारगणो, नाणादितिगं व जत्थऽस्थि ।।
५०३ उ० । संख्यायाम, सूत्र. २१०२०। गीतार्थानामुक्तानां शक्त्यनुपगृहनेन संयमे प्रवर्तमानानाम्।
गणणाइया-देशी-चरामघाम, दे० ना०२ वर्ग। भयवा अगीनानामपि, अपिशब्दो लुप्तोऽत्र अष्टव्यः, गीतपुरोगामिनां तया मिथितानां समूहो भावगणः । एप अनन्तरो- गणाणणंतय-गणनानन्तक-न० । संख्यामानव्यपेक्षे अनन्तके, दितो भावगणो नोग्रागमतो जावगणः । अथवा किंबहुनाक्त- स्थाग०१001('अणंतग' शब्दे प्र० भागे २६० पृष्ठे न ?, यत्र ज्ञानादित्रिकमस्ति स नोप्रागमतो भावगणः।। व्याख्योक्ता)
जावगणेणऽहिगारो, सो न अपनाविए न संभवति । । गणणातिकंत-गाण नातिक्रान्त-त्रि० । असंख्येये, "गण णमतिइच्छातियगहणं पुण, नियमण हेनं तो कुण ॥ कंतत्ति वा असंखज त्ति या एगट्ठा" प्रा००१०। भावगणेन नोआगमतो भावगणेनाधिकारः प्रयोजनम्, स च |
गणणायग-गणनायक-पुं०। प्रकृतिमहत्सरे, राजा औ०। भावगणो यथोक्तरूपः स्वयमप्रवाजिते नास्ति तस्मात्स्वयं ज्ञा० । स्था। अनु०। साधवः प्रवाजनीयास्ते परिवारतया कर्तव्याः । अथवा प्रमा-गणणाम-गणनामन-न०। महाधिशेषाभिधायके शम्दे, मनु । चत्याचार्य यः परिवारः सको नियुक्तिकारद्वारगाथायामिच्छत्रिक.ग्रहण नियमहेतुं करोतीति । व्य.३ उ०। (तीर्थकृतां
से कि त गणनामे | गणनामे मद्धे मवादिन्ने मल्लधम्मे मद्धगणसंख्या तित्थयर'शब्दे वक्ष्यते) मलादिगणवद्गणः । स्कन्धे, |
सम्मे मददेवे मबदासे परसेणे मदरक्खिए। सेत्तं गणनामे। अनु० विशेा परिवारे, प्रा० म०प्र० । चोरनामगन्धद्रव्ये, ग- “से किं तं गणनामे" इत्यादि । इह मवादयो गणास्तत्र य
श, स्वपथ, वाच०। पाश्व स्थादिदीक्तिसाधागणो नवति, न स्मिसाम्नि वर्तते तस्य तन्नाम गणस्थापनानामोच्यते ' मल्ले घेति प्रश्नः । उत्तरम--पार्श्वस्थादिदीक्षितमुनर्गणो भवति । | मदिने' इत्यादि । अनु० । यदुक्तं महानिशीथतृतीयाध्ययनप्रान्तप्रस्तावे-" सत्तगुरुप
गणणासंखा-गए नासड्या-स्त्री०। एकादिकायां संस्थायारंपरकुसीले इगधितिगुरुपरंपरकुसीले" इत्यस्यार्थोऽत्र विक
म्, अनु०। ल्पद्वयभणनादवेमवसीयते यदेकद्वित्रिगुरुपरम्परां यावत्कुशीलत्वेऽपि तत्र साधुमामाचार सर्वधोच्चिन्ना न जवति। तेन
से किं तं गणणासंखा । गणणामंखा एगो गणणं न उबेड़ यदि कश्चिक्कियोद्धारं करोति तदाऽन्यसांभोगिकादिभ्यश्चारि
दुप्पनिइसंखातं संखेजए असंखेजए अतए । त्रोपसंपदं गृहीत्वैव क्रियोद्धारं करोति, नान्यथेति किश्च-कश्चि. "से कि तं गणणासंखा" इत्यादि । एतावन्त पते इति संख्याशिवपार्वे प्रवजितस्तान् विहाय साधुसमीपे भागतस्तस्य तं गणनासंख्या। तत्र (एगो गणणं न उबे)पक.स्तावमणनं तदेव प्रायश्चित्तं यदसौ सम्यग् मार्ग प्रतिपद्यते, स एव च संख्यां नोपति, यत एकस्मिन् घटादी र घटादिवस्त्विदंतिष्ट. तस्य व्रतपयर्यायो, न भूय उपस्थापना कर्तव्येति बृहत्कलातृ
तीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसंख्याविषयत्वेन । अथवा तीयत्रएडेप्रीति । २ प्र. सेन ३ बल्ला।
प्रादानसमर्पणादिव्यवहारका एक वस्तु प्रायोन कश्चिद्रणयगणो -गणतम् --अव्यः । गणश इत्यर्थे, गणशो यदुशोऽने ।
त्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनासंख्यामवतरति;
तस्माद् द्विप्रभृतिरेव गणनासंख्या।साच संख्येयकादिनेदभिन्ना। कश इति यावत् । सूत्र० २ श्रु. ६अ।
तद्यथा-संख्येयकमसंख्येयकमनन्तकम । अनु०। गणंत-गणयत-त्रि० । पालोचयति, सूत्र.१ भु०४ अ० १ गणणिक्खेव-गणनितेप-पुं० । यो यत्रोपाध्यायादिस्थाने स्थि. उ०।"भावी गणंतेणं " भावतः परमार्थतो गणयताss.
परमाथता गणयताऽऽ | तस्तन इत्वरं तत्पदमात्मसमस्याऽन्यस्य साधोनिक्केपे, ध०४ स्मनोऽन्विच्छता सता । पश्चा० ४ विव०।
अधिका('उद्देसणा' शब्दे द्वितीयभागे८१६ पृष्ठे गणावच्छेदकगणग-गणक-पुं० 1 ज्योतषिके, औ० । कल्प०। भगणित, । स्य निकेप उक्तः। स च जिनकल्पिकस्य 'जिणकप्पिय ' शन्दे भाण्डागारिके इति वृद्धाः। झाश्रु०१ अ० । 'चर्मकारस्य द्वी । अष्टव्यः) पुत्रा, गएको वाद्यपुरकः' तस्मिन् संकीण जातौ च । वाचा गणतति-गणतति-रखी। गणचिन्तायाम, प्रतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org