________________
गज्ज
माणि न चिरत्ति” यतिविशेषसंयुक्तमन्ये, अपरिमितं चायमाने वृहद्भवतीत्येके । अन्ये तु अपरिमितमेव जयति बृहदिस्वर्थः श्रवसाने मृडु व पठ्यत इति शेषः । काव्यं गद्यम, इति एवंप्रकारं ज्ञातव्यमिति गाथाऽर्थः ॥ ७७ ॥ दश० २ श्र० । गर्जत गर्न नयानं मुखति उस० २०
-
अधुना कियाह इति नवमं माहरिपत्र देणं, गयागइयं जलं बियाणंतो । पमिहरड़ लोगसनं, सुपरिक्खियकार ओ धीरो ॥ ६८ ॥ गरिका एकका, तासां प्रवाहः संचरणम् । एकस्या अनुमा र्गेण सर्वासां गमनं रिकाप्रवाह द्वारगाथायामादिशब्दः की डिमोदकार्थानुमतिकमवचारितकारिणं जनं लोकं विज्ञानयुज्यमानः परिहर ति,लोकसंज्ञामविचारितरमणीयां लोक हरिं, कुरुनन्नरेन्द्रकन् कभूतः सा सुपरीक्षितकारक सुप
श्री मतिमानिति ०१० कथा तु 'कु' शब्देऽत्रैव जागे ५६० पृष्ठे प्रष्टव्या ) गड्डड्-गर्दन - पुं० | "गई मे वा " || २३७ गई ईस्य डो वा भवति इति दस्य डः । प्रा० २ पाद | खरे, " गइहे व गवं मज्जे, विस्तरं नयई नयं 39 स०३० सम० । गड्डा - गर्त्ता - स्त्री० । महत्यां खड्डायाम, जी० ३ प्रति० ॥
४] द्वार । ध० ।
श्राचा० । जं० ।
गज्जल गर्जल - न० | गर्जितसमानशब्दं कुर्बति वस्त्रविशेषे, गढ-घट-घा० चेष्टायाम, ज्वा० आत्म० श्रक० सेट्र। घटेगंढः " नि० चू० 9 उ० । श्राचा० । ८ । ४ । ११२ । घटेगढ इत्यादेशो वा भवति इति गढादेशः । 'गढ' घटते । प्रा० ४ पात्र ।
गज्जह-गर्जन- पुं० | 'गज्जभ' शब्दोतार्थे, श्रा० म० द्वि० ।
(१३) अभिधानराजेन्द्रः ।
1
गजा गर्जनफ-२० पुरभेदे यत्र मासकाविहारेस्थि
विजयसेनसूरिभिरङ्कारदाहकः परीक्षितः पञ्चादि 'गजनी' (अफनानिस्तान) इति पाठे मोराजनगरे दी वरेण हम्मीरनाना म्लेच्छराजेन पचभीपुरो शिक्षादि त्यो मारितः । ती १७ कल्प । गज्जणसद्द - देशी - मृगवारणध्वनौ, दे० ना० २ वर्ग । गज्जन-गर्जन - पुं० । अपरोत्तरस्यां शुद्धविदिग्वाते, प्रा० म० द्वि० !
गज्जरग - गर्जरक-न० । 'गाजर' इति प्रसिद्धे कन्दने,
गग्माण गपाश पुं०
पोडके, गुज्जाश्रयेण वल्लः स्यादू, गद्याणं ते च पोडश । कल्प० १ कण | गज्जिता - गर्जिता-त्रि० । गर्जितकृति, स्था० ४ ठा गज्जिय - गर्जित- न० । मेघध्वनौ, प्रश्न० ३ श्राश्र० द्वार |
प्रय० । ज्ञा० । स्था० | जी० ।
जिस-गणित-० गर्जितराब्दो जलसमुथो, पा युसमुत्थो वाऽन्यद्वा किमपीति प्रश्ने, उत्तरम् - स्थानाङ्गवृत्तौ स्याने स्थान स्तनितानि शब्दानां व्याख्याने मित्यर्थ करणान्मेघस्य व जलमयत्वाद् गर्जितशब्दो जलसमुद्भवः नाम्यते । वायुसमुग्ध शग्दो गर्जितकराणि तु शाखे नोपलभ्यन्त इति । ५ प्र० । सेन०२ उद्घा० । गज्जवक - ग्राह्यवाक्य-त्रि० नायके, आचा०१ ० १ ० १३० । गहन-गहून पुं० घरणस्य नागकुमारेन्द्रस्य नाराकाधि पती, स्था० ७ ठा० ।
२४
66
Jain Education International
प्रव०
गठिय-प्रथित-न० शास्त्रेषूपनि ०२ डा० १० गमु - गत्वा - अव्य०। “कृगमो मरुः ८६४२१२ इतक्या प्रत्ययस्य मडुआदेशः । गमनं कृत्वेत्यर्थे, प्रा० ४ पाद । गमुल-गमुद्र-सायनादी पानीये ०२अधिनस्थान गइ गर्न पुं० “गर्ते डः ८ २ ३५ । गर्तशब्दे संयुक्तस्य मः । प्रा० २ पाद् । श्वभ्रे भ०७ श० ६ ० । निम्ने भूजागे, अधोलोकप्रामादौ च । भ० ६ श० ३१ ३० ।
चतु
"
गडरिया गइरिका-श्री पूननायाम, प्रेम' इति पदजी, सू० १ ० ३ ० ४ उ० । गडरियापवाह- गइरिकाप्रवाह पुं० । ६० । एडकानामेकस्या
अनुमान
सां सर ००
गण
गढित्तए - ग्रथयितुम् - अव्य० । दृढबन्धनवन्धीकर्तुमित्यर्थे, जी० ४ प्रति० । गरिब-यृद्ध-त्रि० अभ्युपपचे आचा०२ २०२८०२४० | दशाः ॥ अवबद्धे, सूत्र० २ ० १ श्र० । श्राचा० । प्रन० प्रधित इव ग्र चितः आहारविषयस्ते हरतुभिः संदर्भिते. २०१४०७० ज्ञा० । विपा० । सूत्र० । पदपानवन्धेन वा श्लोकबन्धेन वा बडे, वृ० ३ उ० । शास्त्रेपूपनिब, स्था० २ ० १ ० । गढयगिव - ग्रथितगृद्ध - त्रि० । अत्यन्तं गृद्धिमति, प्रश्न०२
श्राश्र० द्वार ।
गण- गण - पुं० । मल्लादीनां समूहे, उत० १५ श्र० । स्था० । आ० चू० । एकवाचनाऽऽचारक्रिया स्थानां ( ० म० प्र० । स्था०कल्प ) परस्परसापेकाणामनेरुकुलानां साधूनां समुदाये, पं० ० १ द्वार स्था० । प्रति० [सं० प्र० । ० । गच्छे, नं० प्र० । व्य० भा० चू० । प्रश्न० । ० । सम्प्रति गणस्य निक्केपमभिधित्सुराहनामादिगणो चन्दा, दव्त्रगणो खलु पुणो जवे तिविहो । लोइय कुप्पवयरिणो, लोउत्तरियं य बोधव्वो । नामादिरूपो गणश्चतु चतुष्प्रकारः । तद्यथा-नामगणः, स्थापना गणो, ज्यगणो, जावगणश्च । तत्र यस्य गण इति नाम सनामगणः । गणस्य स्थापनाऽवराटकादिषु स्थापनागणः । व्यगणो द्विधा श्रागमतो, नोचागमतश्च । तत्राऽऽगमतो गणशब्दार्थज्ञाता, तत्र चानुपयुक्तः। नो बागमतस्त्रिधा - इशरीरजव्य शरीरतयतिरिकमे तत्र शरीरेस्त्रिया तथा लौकिकः कुपायचनिको लोका सरिका । तेषामपि द सवितादिसमूहो, लोगम्मि गणो छ मापूरादी | पापम्मी सोउचरओनमनीयाणं ॥
For Private & Personal Use Only
www.jainelibrary.org