________________
(८१२) गच्छायार अभिधानराजेन्द्रः।
गज्ज षयः स्यात् । तदेवमस्या गाथायाः पूर्वार्द्धन मङ्गलमभिहितम् । वान् दूषगणिपादोपसेवी पूर्वान्तर्गतसूत्रार्थधारको देववाचको उत्तरार्द्धन तु सविशेषणमभिधेयं मुख्यवृत्त्याऽभिहितं, तदभि- योग्यविनेयपरीकां कृत्वा संप्रत्यधिकृताऽध्ययनविषयस्य शानधाने च गौणवृत्या प्रयोजन,संबन्धश्चोक्तः। तथाहि-अस्य द्विविध स्य प्ररूपणां विदधाति-" नाणं पंचविदं पातं" इत्यादीति । प्रयोजनम्-अनन्तरं,परम्परं च । पुनरेकैकं कर्तृश्रोत्रपेक्वया द्विधा, ननु यद्येवं तर्बात्र गौतमप्रझे श्रीमन्महावीरनिर्वचनरूपं सूत्रमतो तत्र कर्तुरनन्तरप्रयोजनं सोपतो विनेयानां गच्छाचाराधिगम- भगवान् गच्छाचारप्रकीर्णककर्ताऽपीत्यमेव सूत्र रचयति स्मेति । करणं, परम्परंतूपकारद्वारेण कर्मक्यानिर्वाणम् । श्रोतृणां पुनर. ग०१ अधिक। नन्तरं प्रकीर्णकस्य संक्षिप्तत्वादल्पायासेन गन्गचाराधिगमः,
श्रीगच्छाचारप्रकीर्णकीकातःपरम्परं निर्वाणमवति । इदं च प्रयोजनमभिधेयाभिधानेन साम
"प्रायः स्वकीयोदितमप्यतादृशं, दिभिहितम् । न हि पुरुषार्थाऽनुपयोगिवस्तुनोऽनिधानाय
- सर्वाङ्गभाजां जगतीह रोचते। सन्तःप्रवर्तन्ते,तत्वहानिप्रसङ्गात् । तथाऽस्य प्रकीर्णकस्येदं प्र.
इयं मदुक्तिस्तु ममैव नो तथा, योजनमिति दर्शयतादर्शित एवास्योपायभावनवणः संबन्धस्त
कथं परेषां रुचये भविष्यति?॥१॥ र्कानुसारिणःप्रति तथादी प्रकीर्णकमुपायो वर्तते,उपायान्त
न चाभूपृद्धोक्तवृत्ति-रस्यादर्शास्तु नूरिशः। रेण विवक्किताधिगमकरणादीनामसिद्धेः, अत एवेदमेवाधि
तथाऽप्यस्ति गुरूपास्तिः, समस्त स्वस्तिदाऽन्मनः॥२॥ गमादिकरणमस्योपेयमितिआह च-"संबन्धः प्रोक्त एव स्या
यदन मतिवैगुण्यात, ग्रन्थामन्यासतस्तथा। देतस्यैतत्प्रयोजनम् । श्त्युक्ते तेन नो वाच्यो, भेदेनासौ प्रयो
भ्रमाद्वा विवृतं सर्वा-गमेनापि विरोधभाक॥ ३॥ जनात्"॥१॥ इति । तथा श्रुतसमुजादित्यनेन श्रद्धानुसारिण:
विभक्त्यादिविरुरूंच, मिथ्यादुष्कृतमस्तु तत् । प्रति गुरुपर्वक्रमसक्कणोऽपि संबन्धोऽभिहितः। तथाहि-प्रथमतो
शोधयन्तु च तत्वज्ञाः, कृत्वा तत्र घृणां मयि ॥ ४॥ (युग्मम्) जगवता परमाईत्यमहिम्ना विराजमानेन वर्द्धमानस्वामिना
विचारोपनिषद्भेद-समुच्चयचिकीर्षया । गच्छाचारः प्रतिपादितः, ततः सुधर्मस्वामिना द्वादशस्कन्धे
गच्याचाराभिधप्रन्थ-वृत्ति निर्मितवानहम"॥५॥ (ग) सूत्रतया निवद्धः, ततोऽप्यार्यभद्रबाहुस्वाम्यादिभिः कल्पादिषु " तेषां श्रीसुगुरुणां, प्रसादमासाद्य संश्रुतानन्दः। समुदतः, तेभ्योऽपि मन्दमेधसामवबोधाय संकिप्याऽस्मिन् प्र
घेदागिरसेन्दु १६३४ मिते, विक्रमनूपासतो घर्षे ॥७३॥ कीर्णके समुध्रियते । अत एव परम्परया सर्वज्ञमूलमिदं प्रकी- शिप्यो नूरिगुणानां, युगोत्तमानन्दविमनसूरीणाम् ।
कमित्यवश्यमबदातधियामुपादेयमिति गाथानन्दः ( ग.)। निर्मितवान् वृत्तिमिमा-मुपकारकृते विजयविमलः ॥ ७४॥ नन्विदं प्रकीर्णकं केन विरचितमिति । उच्यते-"महानिसीह- कोविद विद्याविमला, विवेकविममाभिधाश्च विद्वांसः । कप्पाओ, ववहाराको तदेव य । साहुसाहुणिप्रहार, गच्चाया- मानन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम ॥१५॥ रं समुकि" ॥१॥ श्तीहैव वक्ष्यमाणवचनादेवेदमवसी- शोधनसिखनादिविधा-वस्या वृत्तव्यधुः समुद्योगम। यते-यपुतेदं प्रकीर्णकं श्रीभद्रबाहुस्वामिपादविरचितग्र- स्युर्बाढमादरपराः, उतेह कृत्ये कृतका वा ॥७६॥ ग०४अधिक। धादित्य उद्धतत्वेन तदग्निाविना पूर्वान्तर्गतसूत्रार्थधारण
गच्चिय-गच्चिदण-गत्वा-प्रव्य० । “कृ-गमो डमुन्नः" । ८ । केनाप्याचार्येण विरचितमिति प्रायो ज्योतिष्करएकप्रकीर्ण
४।२७२ । इत्यस्य वैकल्पिकत्वात् पके"क्व श्य-दणी" कं चालज्यवाचनानुगतेन पूर्वगतसूत्रार्थधारिणा केनाच्याचार्य
८।४।२७१ । शौरसेन्यां क्त्वाप्रत्यस्य इय दूण इत्यादेशी भ. ण विरचितम् । उक्तं च श्रीमलयगिरिसूर्यादेस्तत्प्रथमगाथा
वतः । गमनं कृत्वेत्यर्थे, प्रा०४ पाद । सौ-अयमत्र पूर्वाचार्योपदर्शित उपोद्घातः कोऽपि शिष्योऽल्पश्रुतः कश्चिदाचार्य पूर्वगते सूत्रार्थधारकं चाऽनभ्य श्रुतसागरपा
गचिल्ल-गच्छवत-त्रि० । गच्छवासिनि, वृ० १७०। रगतं शिरसा प्रणम्य विज्ञपयति स्म । यथा-भगवन् ! श्च्छामि | गच्चवज्काय-गच्छोपाध्याय-पुं० । गनायके, व्य०२२० । युष्माकं श्रुतनिधीनामन्ते यथावस्थितं कालविभागं ज्ञातुमिति । | गज-गर्ज-धा० । ऊर्जाहेतुकशब्दे, भ्वा० ५० अक सेट् । "गतत पवमुक्ते सति आचार्य प्राह-श्रृणु वत्स! तावदित्यादि । तथा
जैर्बुक्कः" ।। ८ । इत्यस्य पाकिकत्वात् 'गज्जा' तद्वितीयप्राभृतवृत्तावपि संख्यास्थानके सशस्वमाश्रित्याक्तम् ।। यथा-इह स्कन्दिनाचार्यप्रवृत्तो दुःषमानुजावतो पुर्मिकप्रवृ
गर्जति, प्रा०४ पाद । स्या साधूनां पग्नगुणनादिकं सर्वमप्यनेशत् । ततो पुर्भिका
गद्य-न । ब्रह्मचर्याध्ययनवत, (सूत्र. १ श्रु० ११०१०) तिक्रमे सुभिक्तप्रवृत्तौ द्वयोः संघयोर्मेसापकोऽभवत । तद्यथा
शत्रपरिज्ञाध्ययनवद् वान्दोनिष (स्था० ४ ठा०४ उ०) पको वनज्यामेको मधुरायाम।तत्र च सूत्रार्थसंघटने परस्परवा
प्रथमेऽविधगेयभेदे, यत्र स्वरसंचारेण गचं गीयते । जं०१ चनाभेदो जातः । विस्मृतयोहि सूत्रार्थयोः स्मृत्वा संघटने
वक्ता जी०। पं० भा०। जयत्यवश्य वाचनाभेदो न काचिदनुपपत्तिः । तत्रानुयोगद्वारा
गद्यलकणमाहदिकमिदानी वर्तमानं माथुरवाचनाऽनुगतं ज्योतिष्करएमकसूत्र
महरं हेननिजुत्तं, गहियमपायं विरामसंजुत्तं । कर्ता चाचार्यो वानभ्यः,तत इहेदं संख्यास्थानप्रतिपादनं चाल- अपरिमियं चनसाणे, कव्वं गजं ति नायव्वं ।। ७७॥ भयवाचनाऽनुगतमिति नास्यानुयोगद्वारप्रतिपादितसंख्यास्थानः मधुरं सूत्रार्थोनयैः श्राव्यम्, हेतुनियुक्तं सोपपत्तिकम, प्रथित सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति । यथा वा नन्द्य- बद्धमानुपूा, अपादं विशिष्टच्छन्दोरचनाऽयोगात्पादवर्जितम, ध्ययनं देववाचकेन, उतं च श्रीमक्षयगिरिसूरिपादेरेव नवृत्ती।। विरामोऽवसानं तत्संयुक्तमर्थतो न तु पाउत इत्येके। यथा-"जियथा-तदेवमीप्रदेवनास्तवादिसंपादितसकल सौपिहित्यो भग- णवरपादारविंदसंदाणि नरुणिम्मस्सहस्स" एवमादि "अस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org