________________
गच्छसारपणा
(११) श्रभिधानराजेन्द्रः।
गच्छायार
ती,से पं रने,से णं सिके,सेणं मुत्ते,से णं पारगए, से णं तथादि-शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमाना इष्टदेवतानमस्कादेवे, से णं देवदेवे, एयस्स गोयमा ! गणाणिक्खेवं कुजा,
रपूर्वकं प्रायः प्रवर्तन्ते । शिपश्चायमप्याचार्य इति शिपसमाचार:
परिपालितो भवत्विति मङ्गलमनिधेयम् ।आह च-"शिष्टाः शि. एयस्स एं गणनिकखेवं कारवेजा, एयरस णं गच्छनि
पृत्वमायान्ति, शिष्टमार्गानुपासनात् । तवनादशित्वं, तेषां क्खवणं समणुजाणेज्जा । अन्नहा णं गोयमा ! आणानंगे। समनुपद्यते"॥१॥ तथा सम्बन्धादीनि श्रोतृजनप्रवृत्त्यर्थमभि• महा०५ अ०।
धेयानि । तथाहि-यदसंबद्धं तत्र न प्रवर्तन्ते प्रेक्वाधन्तो दशदापायस्थदीक्वितात्सायोर्गणइचलतीति कुत्रोक्तमस्ति । अत्र
मिमादिवाक्ये श्व, पवं निरभिधेयेऽपि काकदन्तपरीकायामिव,
एवं निष्प्रमार्जनेऽपि कण्टकशाखामर्दन श्वेति । अतः संयन्धासंविन आचार्यादिः संविग्नगीतार्थाद्यनावे संविग्नभक्तपार्श्व
दिप्रतिपादनं श्रोतृणां शास्त्रे प्रवृत्त्यङ्गम् । अथासर्वाऽवीतरागवस्थादिपावें यदा प्रायश्चित्तमङ्गीकरोति तदा पुनर्वतारोपरूपं
चनानां व्यभिचारित्वसंजवेन सम्बन्धादिसद्भायनिश्चयाजावाप्रायश्चित्तं कश्चित्प्रतिपद्यते, एवं दग्रन्थोक्तानुसारेण समाधा
नेतः प्रेक्कावतां प्रवृत्तिरत्र भविष्यति। या पुनः संशयात्प्रवृत्तिनमवसेयम्। इति श्रीहरिविजयसूरिणं प्रति परिमतकेवलर्षिग
स्तां संबन्धादिवचनं बिनैव भवन्ती को निवारयितुं पारयतीति णिकृतः प्रश्नः।ही. ३ प्रका।
न श्रोतृप्रवृत्त्य संबन्धादिवचनम् । सत्यं,
किंतु शिष्टसमयपरि. गच्छाणुकंपणह-गच्छानुकम्पनार्थ-पुं० । सबालवृक्षस्य गच्छ- | पालनार्थ भविष्यति, शास्त्रकारा ह्येवं प्रवर्तमानाः प्र.यः प्रेक्ष्य
स्थानुकम्पनहेती, नि०यू०१ उ०। पं० भा०। पं० चू०।। न्ते इति । गच्छगयार-गच्छाचार-पुं० । गच्चस्य सुविहितमुनिसमु- प्रन्धकृद् गच्छाचाराऽभिधप्रकीर्णक चिकीर्षुमन-संबन्धादायस्याचारः। शिष्टजनसमाचरितक्रियाकलापप्रकीर्णकविशे- निधेय-प्रयोजनाभिधायिकामिमां गाथामाहपानिधेये, तारशे प्रकीर्णके च । ग०।
नमिकण महावीरं, तिअसिंदनमंसिधे महानागं । "उदोधो विदधेऽजाना-मिव भव्यशरीरिणाम् ।
गच्छायारं किंची, नुचरिमो सुगसमुद्दाओ।॥ २॥ गवां विलासर्यनासौ, जीयाद्वीररविश्विरम् ॥१॥
नत्वा प्रणम्य, कमित्याह-महावीरं, विशेषेण ईरयति विपति पदप स्वगुरुणां, सदा सदाचारचरणचुञ्चूनाम् ।
कर्माणीति वीरः। “विदारयति कर्माणि, तपसा च विराजते । नत्वा विदधे विवृति, गन्नाचाराल्यसूत्रस्य" ॥२॥
तपोवीर्येण युक्तश्च,तस्माद्वीर इति स्मृतः"।१। इति सक्वणानिरुयह तावच्गनादौ मनसम्बन्धानिधेयप्रयोजनान्यन्निधातव्यानि। काद्वा बीर,महांश्चासौ श्तरवीरापेकया वीरश्न महावीरः,तम्। तत्र विघ्नविनायकोपशान्तये शिष्यजनप्रवर्तनाय शिष्टसमयप- जन्ममहोत्सवसमये तनुशरीरोऽयं कथं जलभाम्भारं सोढा?,इति रिपासनार्थ चेष्टदेवतानमस्काररूपं भावमङ्गलमुपादयम् । तथा शकशङ्काशसमुकरणाय नगवता वामचरणाष्ठनिपीमितसुमे. श्रोतृजनप्रवृत्त्यर्थ शिष्टममयपरिपालनार्थ च संबन्धादिप्रयं रुशिखरमकम्पमानमहीतसोहसितसारस्पतिकोनशङ्कितब्रह्माएमवाच्यम् । तथाहि-इह श्रेयोनूते वस्तुनि प्रवर्तमानानां भाएमादरदर्शनप्रयुक्तावधिज्ञानशातप्रनाबातिशयविस्मितेन वाप्रायो विघ्नः संभवति, श्रेयोभूतत्वादेव, श्रेयोनूतं चेदम . स्तोपतिना व्यवस्थापितैवंविधनाम चारमतीर्थाधिपतिः स्वर्गापवर्गहेतुत्वात् । विघ्नोपहतशतेश्च शाखार्नुश्विकीर्षि- शेषजिनत्यागेन च महावीरहरी प्रवर्तमानतीर्थाधिपन परतशास्त्राऽमंसिद्ध्याऽभितपुरुषार्थस्याऽनिष्पत्तिर्मा भूदिति वि- मोपकारित्वात्।किंभूतम्,त्रिदशेन्द्रनमस्थित त्रिदशाः सुमनस.
नविनायकोपशमनाय मात्रमुगदेयम् । आह च-" बहुधि- स्तेपामिन्द्रास्त्रिदशेन्द्रास्तै मस्थितस्तम् । तथा महाभाग, मग्यार सेयाम, तेण कयमंगलोययारेहिं । सत्ये पयाट्टियन्वं, वि.। हान् भागः " भागा पाई . .. " हे. जाए महानिहीए व ॥" ननु मानसादिनमस्कारतपश्चरणा- वचनाद्भाग्यं परमैश्वर्यादिमाप्तिहेतु तीर्थनामकर्मोदयरूपं य. दिना मजमान्तरेणैव विघ्नोपघातसनावादिष्टसिकिनविष्यतीति स्यासौ महाभागस्तम । ततः किमित्याह-गमनस्य सुविहिकिनेन ग्रन्धगौरवकारिणा वाननिकनमस्कारेणेति । सत्यम्, तमुनिसमुदायस्याचारः शिष्टजनममाचरितः क्रियाकलापो किन्तु श्रोतृप्रवृत्यर्थमिदं भविष्यति । तथाहि-यप्युक्त- गच्छाचारस्तमुरुरामः प्रकाणेकरूपत्वेन पृथक्कुम्भों, वयमिति न्यायेन कर्तुरविघ्नेष्टसिकिः स्यात्तथापि प्रमादयतः शिष्यस्य । शेषः । अनेन चास्माभिधेयमुक्तम् । ननु भद्रवादस्वाम्यादिभिघदेयतानमस्काररुपमङ्गनं विना प्रक्रान्तग्रन्धाध्ययनश्रवणा- रेष गच्याचारस्योद्धतत्वात किं नु न मुद्धरणेनत्याशझ्याह. दिषु प्रवर्तमानस्य विघ्नसंजवादप्रवृत्तिः स्यात् । मङ्गलवाक्यो- किञ्चित् संक्तिप्तमेध, पूर्वाचाहि प्रपञ्चतः स उड़तो, वयं तु पन्यासे तु मङ्गलवचनानिधानपूर्वकं प्रवर्तमानस्य मानव- मन्दमतिसत्यानुग्रहार्थं संकेपेण तमुहराम इत्यर्थः । अनेन च चनापादितदेवताविषयशुननावव्यपोहितविघ्नत्वेन शास्त्रे प्रवृ- प्रकीर्णककरणविषयायाः स्वप्रवृत्तः प्रयोजनमुक्तम्। यतः "प्रयो. तिरप्रतिहततरा स्यात्। तया देवताविशेषनमस्कारोपादाने सति जनमनुद्दिश्य मन्दोऽपि न प्रवत्तते"। तथा संक्तिमप्रकार्णकदेवताविशेषगदितागमानुसारीदं शास्त्रमत उपादेयमित्येवंविध- स्य सुखाध्ययत्यादिना विस्तरबग्रन्थत्यागेन श्रोतारोऽत्र प्रयबुद्धिनिवन्धनत्वेन शिष्यवृत्त्यर्थमिदं भवतीति । आह च- तिता भवन्ति, ननु श्रोतृजनप्रवत्तकविशेषणकदम्बकोऽयमपीदं “मंगमपुवपत्तो, पमत्तसीसो वि पारमिह जा । सत्थे घि- प्रकीर्णकमसबझेनावीतरागेण च भवतोध्रियमाणमविसंवादा. सासणाश्रो,गोरवादिह पयट्टे जा" ॥ १॥ ननु मङ्गल विकलाना- थिनां न प्रवृत्तिविषयो नविष्यत्यसर्वज्ञवचने विसंवादाशनका. मपि बहुतमशास्त्राणां दृश्यते संसिद्धिः, श्रोतृजनप्रवृत्तिश्चोत, निवृत्तरित्याशङ्कमान आह थुतसमुद्रात, श्रुतं कल्पव्यवहारादिततः किमनेननिकान्तिकेन शाखगौरवकारिणा चमडोनाभि-रूपं तदेव गम्भीरत्वादिगुणः समुद्रः श्रुतसमुस्तस्मात । यदि हि हितेन सत्यम किं तु शिष्टसमयपरिपासनार्थमिदं भविष्यति । स्वरचितादेर्मयोधियत तदा व्यजिचारशङ्कया नेदं प्रवृत्तिवि
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only