________________
(50) गच्छसारणा अनिधानराजेन्द्रः।
गच्चसारणा तेण न अणंतजागो, पन्नवाणिज्जाण जं सुत्तं ॥
सुवालसविहे तवोकम्मे, जे णं सुनवउसे सययं च समिईसु, यद् यस्माच्चतुर्दशपूर्वधराः षट्स्थानगता अनन्तनागादिस्थान
जेणं सुगुत्ते सययं तिमु गुत्तीसु,जे णं पाराहगे ससत्तीए भ. वर्तिनः परस्परं भवन्ति। कथमिति चेत्, उच्यते-इह चतुर्दशपूर्वी द्वारसाहं मीलंगसहस्साणं,जेणं अविराहगे,एगंतेणं ससत्तीए चतुर्दशपूर्विणः किं तुव्यः,किंवा हीनः?,किंवा अभ्यधिकचिन्तायां सत्तरसविहस्स णं संजमस्स उस्सग्गरुई, जे णं तत्तरुई,जेणं निर्वचनम-तुल्यो वा,हीनो वा,अभ्यधिको वा ? यदि तुल्यस्तर्हि
समसत्तुमित्तपक्खो ,जेणं सत्तभयहाणविप्पमुक्के,जे णं अट्ठमनास्ति विशेषः, अथ हीनस्ततो यदपकया हीनस्तमुद्दिश्यान
यहाणविप्पजदे,जे णं नवएहं बंजचेरगुत्तीणं विराहण्णभीतभागहीनो वा, असंख्येयजागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा,असंख्येयगुणहीनोवा,अनन्तगुणहीनोवा?।
रू, जेणं बहुमुए,जेणं आयरियकुलुप्पन्ने,जेणं अदीणे, जे अथान्यधिकस्ततो यदपेकयाऽभ्यधिकस्तं प्रतीत्याउनन्तभागा- णं अकिविणे, जेणं अणालसिए,जेणं संजइबग्गस्स पमिभ्यधिको चा, असंख्येयनागात्यधिको वा, संख्येषभागाभ्य- पक्खे, जेणं सययं धम्मोवएसदायगे, जेणं सययं ओहसा. धिको वा,संख्येयगुणाभ्यधिको घा, असंख्येयगुणाभ्यधिको वा,
मायारीपरूचगे,जेणं मेरावट्टिए,जेणं अमामायारीजीरू,जेणं अनन्तगुणाभ्यधिको वा? असहमाने सर्वेषामप्यकरलाभे षट्रस्थानपतितत्वमेव कथं जाघटीति उच्यते-एकस्मात सूत्रा
आलोयणारिहपायचित्तदाणपयच्छणक्खमे, जेणं बंदणदनन्ताऽसंख्येयप्तस्येयगम्यार्थगोचरा ये मतिविशेषाः श्रुतज्ञाना-1 मंमलिविराहणजाणगे,जेणं पडिकमणमंडलिविराहणजाणभ्यन्तरवर्तिनस्तैः षट्स्थानपतितत्वं न विरुध्यते। तमुक्तम्-"-|
गे जे णं नसमझिविनाणजाणगे,जेणं झाणममन्निविक्खरखंभेण समा, ऊणऽहिश्रा टुति मशवसेसेहि। ते पुण मई.
राहणजाणगे, जे णं वक्खाणमंमलिविराहणजाणगे, जेणं बिसेसे, सुयनाणभंतरे जाण ॥" एवंविधं च षट्रस्थानपतितत्वं प्रज्ञापनीयानामनन्ततमभागमात्र पत्र श्रुतनिबके घटमानक
श्रामोथणामममिविराहणजाणगे, जेणं समुद्देसमंमलिपिभवति । यदिह सर्व एव प्रज्ञापनीया नावाः श्रुते निबका भवे. राहणजाणगे, जे णं पन्चजाविराहणजाणगे,जे णं उवठ्ठायुस्तर्हि चतुर्दशपूर्विणोऽगि परस्परंतुल्या एव भवेयुन पदस्था- वणाविराहणजाणगे, जे णं उद्देससमुद्देसाणविराहणजाणनपतिता इति । अत एवाह-तेन कारणेन यत्किमपि श्रुतं चतु
गे,जेणं दव्वत्तकालभावंतरायचियाणगे, जेणं दबखेत्तदशपूर्वरूपं तत् प्रज्ञापनीयानामनन्ततमो भागो वर्तते इति ।
कालजावालंबणाविप्पमुक्के, जे णं सवाझवुदृगिलाणसेहसिअथ यदुक्तं प्रज्ञापनायां द्वावपि तुल्या, तद्भावनामाद
क्खगसाहम्मिगह जावट्ठावणकुसले,जेणं परूवगे नाणदंसण. केवझविनेयऽत्थे, सुयनाणेणं जिणो पगासेइ ।
चारित्ततवोगुणाणं,जे णं वरणधरए पजावगे नाणदसणचा. सुयनाणकेवली विहु, तेणेवऽत्ये पगासे ।।
रित्ततवोगुणाणं,जेणं दढसंमत्ते,जेणं सययं अपरिसाई,जेणं केवझेन विडूया ये अर्थास्तान यावत् श्रुतझानेन जिनः केसी प्रकाशयति । इह च केवलिनः संबन्धी वाग्योग एव, श्रोतृणां
धीश्मा, जे णं गंभीरे, जे णं मुसोमशेसे, जे गं भावथुतकारणत्वात, कारणे कार्योपचारात् श्रुतज्ञानमुच्यते, न दिणयरमित्र अणभिनवणीए तवतेएणं,जे णं सरीरोपुनस्तस्य जगवतःकिमध्यपरं केवलझानव्यतिरिक्तं श्रुतज्ञानं वि- वरमे वि बकायसमारंजविवजा, जेणं तबसीलदाणपचते। "नटुम्मि उगसमथिए नाणे" इति वचनात् । थुतशानकेबल्यपि तानेच भावतस्तेनैव श्रुतझानेनार्थान् जीवादीन् प्रकाश
जावणामयचउबिहधम्मतरायनीरू, जेणं सवासायणायति । अतः श्रुतकेवलिकेवलिनी हावपि प्रज्ञापनया तुल्यावि.
भीरू, जेणं द्विरससायागारवरोद्दट्टग्माणविप्पमुक्के, जेणं तिस्थितम । तदेषं यथा केवनी व्यक्षेत्रकालभावैर्वस्तु जाना- सव्वावस्सगमुज्जुत्ते, जे णं सविसेसनफिजुत्ते, जे णं प्रावति तथा गीतार्थों ऽपि जानीते । वृ०१०। नि० चू०। मियपिबियामंतिओ वीणायरेजा अयजं, जेणं नोचहनिदे, गच्छसारणायोग्यो गुरुः, तथाभूतेन गुरुणा स्वाध्यायः कार्य:- |
जेणं नो बहुभोई, जेणं सव्वावस्सगनायज्माणपमिमासे जयवं केरिसगुण जुत्तस्स णं गुरुणो गच्छनिक्खेवं काय
भिग्गहे घोरपरीसहोवसगे सुनियपरीसहे, जे णं सुपत्तसंमं। गोयमा!जेणं सुधए, जे णं सुसीझे,जेणं दढचारित्ते,
गहसीले,नेणं अपत्तपरिट्ठवणविहिन्न,जेणं अणद्वयवोंदी, जेणं अणिदियंगे, जे णं अरहे,जेणं गयरागे,जेणं गयदोसे,
जे गं परसमयससमयवियाणगे,जेणं कोहमाणमायालोभममजेणं निजियमोहमिच्चत्तमसकलंके,जे णं उसंते,जे णं सुवि
कारदितिहासखेमकंदप्पणाहवायविष्पमुक्के धम्मकहासंसारमाय जगहिती, जेणं मुमहावरणमग्णमल्लीणे, जेणं शत्थिक
वासविसयाभिन्नासादीणं वेरग्गुप्पायगेपडिवोहगे भव्वसत्ता. हापमिणीए, जेणं जत्तकद्दापमिणीए, जेणं तेणगकहाप
एं,सेणं गच्छनिक्खेवणाजोणे,से गं गणी, से गं गणह. मिपीए, जेणं रायकहापमिपीए,जेणं जणवयकहापमि
रे, से णं तित्थे,से एं तित्थयरे,से णं अरहा,से णं केवळी, पीए,जेणं अचंतम कंपसीले,जे णं परतोगपञ्चवायभीरू,
से णं जिणे, से णं तित्थुब्लासगे,से णं बंदे,से णं पुजे,से जेणं कुसीनपमिणीए,जेणं विनायसमयसम्भावे,जेणं ग
णं नमसणिज्जे, से एं दट्टने, सेणं परमपवित्ते, से ए परहियसमयपेयाले, जे णं अहनिसाणुसमयटिए अहिंसाल- मकदाणे, से णं परममंगो, से सिच्ची,से णं मुत्ती, से क्खणे दसविहे समणधम्मे, जेणं उज्जते अहनिसाणुसमयं । णं सिवे, से णं मोक्खे,से एं वाया,से णं संमग्गे, से णं म.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org