________________
(७०ए) गच्छमारणा अभिधानराजेन्छः ।
गच्चसारणा म वितरति । चतुर्थभने पुनरुभयोरप्यशक्तत्वादात्मनाऽपि प्रति- कत्ता इव सो कत्ता, एवं जोगी विनायव्यो॥ सेवते, परेणापि प्रतिसेवापयति । तथा यतना खलु त्रिपरिरया
'अहवण त्ति' अखण्डमव्ययम् अथवाऽर्थे, कर्ता शास्ता कन्या । 'रीश् ' गती, परि समन्तात रयणं परिरया
तीर्थकर उच्यते; यथा तेन तीर्थकरेण कृतं कार्य किञ्चिदपिन परिभ्रमणमित्यर्थः । त्रयः परिरया यस्यां सा त्रिपरिरया।
कोप्यते, एवमसावपि गीतार्थो विधिना क्रियां कुर्वन् कर्ता श्व किमुक्तं भवति ?-एषणीयाहारान्वेषणार्थ स्वग्रामादौ तिम्रो
तीर्थकर इवाकोपनीयत्वाकर्ता अष्टव्यः । एवं योग्यपि चाराः सर्वतः पर्यट्य यथेषणीयं न लनते ततः पश्चादलाभे भप्राप्तौ पञ्चकपरिहाण्या यतते।।
ज्ञातव्यः । किमुक्तं नवति ?, यथा तीर्थकरः प्रशस्तमनोवाकाय
योगं प्रयुजानो योगी भएयते, एवं गीतार्योऽव्युत्सर्गापवादबल. अथ फलद्वारम-गीतार्थः प्रथममेव कार्य प्रारभमाणः परि
वेत्ता अपवादकियां कुर्वाणोऽपि प्रशस्तमनोवाकाययोगं प्रयुप्रावति । पवमनुत्तिष्ठतो ममाऽन्यस्य वा फलं भविष्यति, न | श्रानो योगीवजातव्यः । था। तत्तु फवं द्विविधम् । तदेवाह
एबमाचार्योक्ते शिष्यः प्राहइह परलोगे य फलं, इह आहारा कमेकस्स ।
किं गीयत्यो केवलि, चनविहे जाणणे य गहणे य । सिछी सग्ग सुकुलता, फलं तु परसोश्यं एयं॥
तुझे रागदोसे, अणंतकायस्स बज्जणया । महलोकफलं, परलोकफलं चेति फलं द्विधा । तत्रेहलाकफ- कि गीतार्थः केवली येन तीर्थकृत श्व तस्य वचनं करणं पा समाहारादि, आदिशब्दावलपात्रादि । तथा सिकिगमनं, स्वर्ग- कोपनीयम् । सूरिराह-श्रोमिति ब्रूमः । तथाहि-न्यादिभेदागमनं, सुकुलोत्पत्तिश्च, एतत्पारलौकिकं फलम् । एतदू स्य- चतुर्विधं ज्ञानं, तद्यथा केवालनस्तथा गीतार्थस्यापि, मध्येकैकस्याऽऽत्मनः परस्य च परस्परोपकारेण यथा, भवति
तथा यत्प्रलम्बानामेकानेकग्रहणविषयं विषमप्रायश्चित्तप्रदानं, तथा गीतार्थः समाचरति । यच्च गीतार्थोऽरक्तद्विष्टः प्रतिसेवते, यश्च तत्र तुल्येऽपि जीवत्वे रागद्वेषाभाचो, या वाऽनन्तकायस्य सत्र नियमादप्रायश्चित्ती नवति।
वर्जना, पतानि यथा केवली प्ररूपयति तथा गीतार्थोऽपीति माह-केन पुनः कारणन प्रायश्चित्ती ? । उच्यते
द्वारगाथासमासार्थः।। खेत्तोऽयं कालोऽयं, करणमिणं साहो उवाअोऽयं ।
विस्तरार्थ प्रतिपदं विभणिषुराहकत्त ति य जोगि त्ति य, इय कडजोगी वियाणाहि ।।
सव्वं जेयं चनहा, तं वेइ जिणो जहा तहा गीतो। यो न रागे न देखे किन्तु तुलादरामवद् द्वयोरपि मध्ये प्रव.
चित्तमचित्तं मीसं, परित्तऽणंतं च लक्खाणतो।। ते सोजा नण्यते । केोऽभवादोजाः केवीजाः। काले भवमौदर्यादी भोजाः कालौजाः, क्षेत्रे काले च प्रतिसेवमानो न
सर्वमपि जगत्त्रयगतं जेयं चतुर्धा। तद्यथा-व्यतः, क्षेत्रता, रागद्वेषाच्या दृष्यते इत्यर्थः । कथम् !,श्त्याह-यतः स गीतार्थः
कालतो, भावतश्च । तच्चतुर्विधमपि यथा जिनः केवली ते तथा करणमिदं सम्यक क्रियेयम, एवं क्रियमाणे महती कर्मनिर्जरा
गीतार्थोऽपि । यद्वा-(तं वेद त्ति)तच्चतुर्विध क्षेयं यथा जिनो
वेत्ति जानाति तथा गीतार्थोऽपि श्रुतज्ञानी जानात्येव । तथादि. प्रवतीति विमृशति । तथा ज्ञानदर्शनचारित्राणि साधनीयानि, तेषां च साधकोऽयमुपायो यदसंस्तरणे यतनया प्रलम्बसेवनम।
यथा केवल सचित्तमचित्तं मिश्रं परीत्तमनन्तं च लकणतो वधा कृतयोगी गीतार्थः स कर्तेति च योगीति भएयते। 'इय'
जानाति प्रापयति वा, तथा श्रुतधरोऽपि श्रुतानुसारेणैव सपवं विजानीहि, इति नियुक्तिगाथासमासार्थः।
चित्तलकणेन सचित्तमाएवमचित्तमिश्रपरीत्ताऽनन्ताम्यपि स्वस्वअथैनामेघ विवृणोति
ल तणावपरीत्येन जानाति, प्ररूपयति चेति केवलौव द्रष्टव्यः । श्रीयन्ततो खिचे, काले जावे य जं समायर।
आह-केवली समस्तवस्तुस्तोमवेद), श्रुतकेचली पुनः केवल
ज्ञानानन्ततमभागमात्रज्ञानवान्, ततः कथमिव केवली तुल्यो कत्ता नसो प्रकोप्पो, जोगी व जहा महावेजो॥
भवितुमर्हति, श्त्याहयोजोनूतो रागद्वेषविरहितो गीतार्थः केत्रेऽध्वादौ, काले
कामं खलु सव्वा , नाणेणऽहिश्रो दुवालसंगीतो। निकादी, भावे च रलानत्वादौ, प्रनम्बादिप्रतिसेवारूपं यत्किमपि समाचरति,स सम्यक् क्रियेयं साधकोऽयमुपाय इत्यालोच्य
पन्नत्ताइ न तुबो, केवलनाणं जो मयं ॥ कारी का, अकोप्योऽकोपनीयः, अरणीय इत्युक्तं जवति ।
काममनुगतं खल्वस्माकं सर्वज्ञः केवली द्वादशानिनः भुतकेक श्वेत्याह-योगीव यथा महावैद्य शति। यथेतिदृष्टान्तोपन्यासे,
वञ्जिनः सकाशाद ज्ञानेनाधिकः,परं प्रक्षप्त्या प्रशापनया भुतकेस योगी धन्वन्तरिः, तेन च विभङ्गज्ञानवलेनाऽऽगामिनि काले
वलिनः केवली तुल्यः । कुतः, इत्याह-यतः केवलज्ञानं मूकम प्राचुयेण रोगसंभवं दृष्टा अष्टाकायुर्वेदरूपं वैद्यकशास्त्रं चक्रे,
प्रमुखम् । किमुक्तं नवति?-यावतः पदार्थान् श्रुतकेवली भाषते तञ्च यथाऽऽनाय येनाधीतं स महावैद्य उच्यते । स चायुर्वे
तावत एव केवल्यपि। ये तु श्रुतज्ञानस्याविषयभूता भावाः केव
लिनाऽवगम्यन्ते तेषामप्रज्ञापनीयतया केबसिनाऽपि वक्तुमशक्यदप्रामाण्येन क्रियां कुर्वाणो योगीव धन्यन्तरिरिव न दूषणभाग
स्वात् । (१०) (इतोऽग्रे 'णाण' शब्दे मतिश्रुतभेदप्रस्तावादवगभवति।यपोक्तक्रियाकारिणश्च तस्य तचिकित्साकर्म सिध्यति ।
म्तव्यः) श्रुते द्वादशाङ्गत्रतणे सूत्ररचनया निबद्धोऽनन्तस्याएवमत्रापि योगी तीर्थकरस्तदुपदेशानुसारेणोत्सर्गाऽपवादा
बन्तभेदभिन्नत्वादित्यभिप्रायः । भ्यां यथोक्तां क्रियां कुर्वन् गीतार्योऽपि न वाच्यतामहति। अथ "कत्त ति य जोगित्ति य" पदद्वयमेव प्रकारान्त
आह-कथमेतत्प्रतीयते, यथा प्रज्ञापनायामनन्तभागः श्रुते रेण व्याख्याति
निबद्धः? । उच्यतेअहवण कत्ता सत्था, न तेग कोविज्जती कप किंचि। । जं चउदसपुव्यधरा, उहाणगया परोप्परं होति ।
२०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org