________________
(000) अभिधान राजेन्खः ॥
गच्छसारणा
उपरेऽन्यस्मिन् वा अजीर्णप्रभवे रोगे सह समुत्यन्ने रोगम "अमेण निवारण" इति वचनादष्टमं कृत्वा योऽपि न केवलं शिपाया अकारक इत्यपिशब्दार्थ ( सीयवासित) शीतल क्रूराम्रव्यादीनि पारयति मा पेया कारणीया भवत्वितिकृत्वा सोऽपि न प्रगुणोजवति, अनुपायात् उपायाभावात् । प्रस्तुत तेन शीतप्रकृरादिना सरोगस्तस्य गाढतरं प्रकुप्यति । यदि पुनस्तेन पेयादिनाऽपारविष्यत् ततः परमपि धानेपणीयपारण सत्यं पापं तत्पाप्रायश्चिनोि यत् इत्युपायानुपायरुपमा न जानाति ततश्वाहातमदेशकाले वा कार्य कुर्वतस्तस्य शैकस्य विपत्तिमुपयातीति प्रकृतम् ।
अत्रैव तात्पर्यमाद
संपत्ती य विपत्ती, य होज्ज कज्जेसु कारणं पप्प । अणुवायतो विपत्ती, संपत्ती कालुवा एहिं ||
संपतिश्व विपत्तिश्च कार्येषु कारकं कर्तारं प्राप्य भवति, यद्यज्ञः कर्ता ततस्तेनादेशकाले अनुपायत भारब्धस्य कार्यस्य विपतिर्भवति प्रथासो शस्ततस्तेन कालोपायान्य देशका ले उपायेन चारब्धस्य कार्यस्य संपत्तिः सिकियति ।
|
उपसंहनादइय दोसार अगीय स्थि उ गीयम्मि कालरणकारिम्पि गीत्थस्स गुणा पुण, होंति इमे कालकारिस्स ।। ''गीता कार्यकरदो भवन्ति। गीतार्थेऽपि का महीनकारिणि होने वाधक वा काले कार्यकारिणि यत एव दोषा । यः पुनः गीतार्थ उपायेनारिके काले कार्य करोति, तस्य गीतार्थस्य कालकारिण श्मे गुणा भवन्ति ।
तानवाद
आयं कारण गाढं वत्युं ज॒त्तं ससति जयणं च । सच सपविक्वं फलं च विधिवं निपाणाई ॥ 'आर्य' लाभं 'कारणं' आलम्बनं गाढमागाढं ग्वानत्वं च वस्तु
"
दकिमित्यनन्तरम्, युकं योग्यं सशक्तिकं समर्थ, पतनां त्रिपरिभ्रमयादिलणाम; एतदायादिकं सर्वमपि सप्रतिपर्क गीतार्थो विजानाति । श्रायस्य प्रतिपक्को नायः, कारणस्याका रजम गाढस्यानागादं वस्तुनोऽवस्तु युक्तस्यायुकं सशकि कस्याशक्तिको, यतनाया श्रयतनेति यथाक्रमं प्रतिपक्काः । तथा फलं चैहिकादिकं विधिमान् गीतार्थो विजानातीति नियुक्तिगाथासमासार्थः ।
Jain Education International
गच्छसारणा
इदमेव स्पष्टयनाह
-
असिवाइस कल्याणि किंचि खझियस्स तो पच्छा। वायवेयावच्चे, लाभे तवसंजमऽज्जयये ॥
स हि गीतार्थः प्रणम्यादिकं प्रतिसेयमान एवं चिन्तयति अशिवादिषु स्थानीयेषु कल्पप्रतिसेवा यो संगमस्थानेभ्यः स्वलितस्यापि मम ततः पश्चादशिवादिषु व्यतीतेषु वाचनां तां वैषा तपसंयमाध्य यनेषु उद्यमं कुर्वाणस्य यानायो सानो भविष्यति । अक
प्रति सेवाजनितं चातीचा प्रायश्चितेन शोधयिष्यामीति बहुतरं बाजमल्पतरं व्ययं परिजाव्य गीतार्थः समाचरति । अगीतार्थः पुनरेव तदाप्यायन्ययरूपं न जानातीति । गतमायद्वारम् ।
अथ कारणगाढद्वारद्वयमाद
नाणाइतिगस्सडा, कारण निक्कारणं तु तव्त्रज्जं । हिमकृविसविमूखमूलमागारं ॥
गीतार्थः कारणे एव प्रतिसेवते, नाकारणे । श्राह-किमिदं का र किंवा अकारणमिति आइ-ज्ञानादिजयस्वानदर्शनचारित्ररूपाऽधीय यत्प्रतिसेयते तत्कारणं, सेवमानस् निष्कारणमुच्यते। तथाऽगीताथों यद्देशमागाडे प्रतिसेय शमागाढ एव, पाशं पुनरनागाढे तादृशमनागाढ एव प्रतिलेad | अथ किमिदमागादम् ? किं वाऽनागाढम् । उच्यते-अहिना सर्पेण दष्टः कचित्साधुः विवादि सूचिका वा कस्यापि जाता, सद्यः कयकारि वा कस्यापि शूसत्यम एवमादिकमानुपाति सर्वमप्यागाद परी तुरघाति कुष्ठादिरोमात्मकमनागाडम |
अथ वस्तुयुक्तद्वारे पाचआपरियाई वत्युं तेसि चिय जुन दोइ जं जोगं । गीय परिणामगावा, वत्युं इयरे पुण अवत्युं ॥ आचार्यादिः प्रधानपुरुषो यद्वा गीतार्थः सामान्यतो वस्तु भ रुपते, परिणामका वा साधवो वस्तु तारपा स्तुभूतं कार प्रतिशेते प्रतिसेाऽऽप्यते वा । इतरे प्रतिषकभूताः पुनरनायार्यादिरगीताचा परिणामका अतिपरिणा मका वा सर्वेऽप्यवस्तु भएयन्ते, एतेषामेवाऽऽचार्यादीनां यद्योग्यं रूपानीपधादिकं तद् युतं सद्विपरीतं पुनरयुकम क्तायुक्तस्वरूपं गीतार्थो जानाति, नेतर इति ।
श्रथ सशक्तिकयतनाद्वारयमाह
घि सरीरो सत्ती, आयपरगता न तं न हावेति । जया तिपरिरया, अलने पच्छा पणगहाणी ॥ शक्तिर्वेधा, धृति-संनभेदात् । तत्र धृतिरूपां, शरीरां च संनवरूपामार परगतां च शकि हारवाऽऽचार्योऽन्यो पा
अथ प्रतिपदं विस्तरामादकादीपारि, सह लाभे कुरा बाधिओ चिहुं । एमेत्र य गीयत्थो, आयं दहुं समायरइ ||
।
शुल्कं राजदेयं यम आदिशब्दाद्भावकर्मकरवृत्यादिपरिगीतार्थस्तां न हापयतीत्यत्र चतुर्भङ्गी सूचिता सामा महः पथा शुल्क निम्योपदेतुभिः परिशुद्ध निवर्तितो यदि को ज्ञान उपकारा सति वाणिजो देशान्तरं गत्वा वाणिज्यचेष्टशं करोति श्रारभते । अथ लाभमुत्तिष्ठमानं न पश्यति ततो नारजते । एवमेव च गीतार्थोऽपि ज्ञानादिकमायं ज्ञानं दृष्ट्वा प्रसम्बाद्यकल्पां प्रतिसेवां समाचरति, नान्यथा ।
रमगता शक्तिर्विद्यते न परगता १, परगता नाऽऽत्मगता २, आस्मगताऽपि परगताऽपि ३, नाऽऽत्मगता न परगता ४। तत्र प्र यमन आचार्य आत्मनः शर्किन हापयति, परस्य पुनरशकि स्वाद्यथायोगं प्रतिसेवनामनुजामी द्वितीय मा प्रतिसेवते परस्य तु समर्थाऽनुजानाति उभयोरपिताना न प्रतिपते परस्यापि
For Private & Personal Use Only
www.jainelibrary.org