________________
(७०७) गच्छसारणा अभिधानराजेन्डः।
गच्छसारणा गच्छन सारयति तदा गच्छः सर्वोऽपि निरशः संजायते । यत-| भिक्षुरगीतार्थों गुरूणामनुपदेशेन प्रलम्बानि गृहाति तस्य सचैवमतो असारणिक आचार्यों दूर दूरेण परिहर्तव्यः ॥ र्वमेतत्प्रायश्चित्तम् । १०१ उ०। (व्यसनसप्तकं 'वसण' शब्दे इष्टव्यम्)
गीतार्थोऽपि यदि देशमन्तरेण चाऽगीतार्थस्य स्वयमेव _ अथ प्रकारान्तरण भङ्गानाद
कार्येषु प्रवर्त्तमानः, तस्यायं दोषो भवतिअहवा वि अगीयत्थो, गच्च न सारे इत्थ चनभंगो। सुहमाहगं पि कजं, करणविहणमावायसंजुत्तं । विइए भगीयदोसो, तइ न सारे-तरो सुघो।
अनायदेसकाले, विवत्तिमुवजाति सेहस्स ॥ अथवा अगीतार्थो गच्छं न सारयतीत्यत्र चतुर्भङ्गी । गाथायां सुखेन साधः साधनं यस्य तत् सुखसाधकम “शेषाद्वा" पुंस्त्वं प्राकृतत्वात् । सा चेयम्-अगीतार्थो न गच्छंन सार- ७।३।१७५ । इति कच्प्रत्ययः, सुखसाध्यमित्यर्थः । तदपि यति । अगीतार्थो गच्छंन सारयति २। गीतार्थो गच्छं न कार्य, करणमारम्भस्तद्विहीनं, तथा यस्य कार्यस्य यः साधसारयति ३। गीतार्थों गच्चं सारयति ४ । अत्र प्रथमस्य नोपायस्तद्विपरीतेनानुपायेन संयुक्तम् । ( अन्नाय त्ति ) दो दोषी, मगीतार्थत्वदोषः, असारणादोषश्च । द्वितीयस्य यद्यस्य कार्यमझातं तत्तेनारज्यमाणम् अदेशकाले चाऽनवसरे पुनरेक एव गीतार्थत्वदोषः । तृतीयस्तु यन्न सारयति स विधीयमानं शैक्षस्थानस्य विपत्तिमुपयाति, विपत्तिशब्देन काएकस्तस्यासारणादोषः । इतरश्चतुर्थो भङ्गः शुद्धः।
यस्यासिफिरत्रानिधीयते । तदुक्तम्-" संपत्तिश्च विपत्तिइच, प्राद्यानां त्रयाणां प्रङ्गानां भावनामाह
कार्याणां द्विविधा स्मृता । संपत्तिः सिकिरर्थेषु, विपत्तिश्च विदेसो व सोक्सग्गो, पढमी तइप्रोतु होइ वसणी व । ।
पर्ययः" ॥१॥ ततो न निष्पद्यत श्त्युक्तं भवति । बिइओ अजाणतुल्लो, सारो दुविहो दुहेकेको ।
तत्रैव निदर्शनमाहप्रथमः प्रयमनङ्गवर्ती भाचार्यः सोपसर्गदेश व परित्यक्तव्यः। __नक्खेणावि हु बिज्जद, पासाए अनिनवुट्टितो रुक्खो। तृतीयो गीतार्थोऽप्यसारणिकत्वाव्यसनीव राजा परित्यक्तव्यः। दुच्चेजो वह॒तो, सोच्चिय वत्थुस्स दाय ॥ द्वितीयः सारणिकोऽप्यगीतार्थत्वादइनरेन्तुल्य इति कृत्वा
जो य अणुवायछिन्नो, तस्स इ मृलाई वत्थुनेदाय । परिहार्य इति चपर्यभिप्रायः । अथ निशीथचूर्यभिप्रायेण व्यास्यायते-प्रथमः सोपसर्गदेश श्च परिहार्य इति । द्वितीयः
अहिनव उवायछिन्नो, वत्युस्स न होजेदाय ॥ पुनरगीतार्थः परं सारणिका, सच व्यसनीव ज्ञातव्यः । प्रासादे वटपिप्पलादिवृक्षोऽभिनवोत्थितोऽधुनोतः सन्न. किमुक्तं नवति? सोऽगीतार्थः सन् यत्किमपि स्वशिध्यान नो- | खेनापि, हुनिश्चितं, विद्यते छेत्तुं शक्यते, इत्यनेन कार्यस्य सुखदयति प्ता नोदना तस्य व्यसनमिव इष्टव्या । अतो व्यसनाभि- साभ्यतोक्ता। स एव वृक्षो व:मानः शाखाप्रशाखाभिः प्रसरन् भूतभूपतिवदसौ परिहार्यः । तृतीयः पुनरसारणिकत्वामीता- पुश्चेद्यो जवति, कुठारेणापि चेत्तुं न शक्यत इति भावः। अपर्थोऽध्यकनृपतुल्य इति कृत्वा परित्याज्यः । अस्मिश्च व्याख्याने रंच वास्तुनः प्रासादस्य भेदाय जायते । यश्चानपायेन मलो"देसो बसोवसम्गो, पढमो बियोन होइ वसण। ब। द्वारणकणोपायमन्तरेण किन्नः तस्यापि मूलान्यनुद्धतानि तो अजाणतुलो, ति" पाठो फष्टव्यः। पुस्तकेष्वपि बहुव- वास्तुन्नेदाय जायन्ते । एतेन चाऽनारम्भे, अदेशकालारम्भे, अयमेष श्यत इति । ययुक्तम्-" रज विलुत्तसारं, जह तह ग- नुपायारम्भे च सुखसाध्यस्यापि कार्यस्य विपत्तिः, क्लेशसाध्यछो विनिस्सारो सि" तदेतद्भावयति-"सारो दुविहो दुहे- ता चोक्ता । अथ देशकाले उपायेन विधीयमानस्य यथा निम्पमेको " सारो द्विविधः-लौकिको लोकोत्तरिकश्च । पुनरेकैको त्तिर्भवति तथा निदर्शयति-“अहिनव" इत्यादि उत्तराईम । द्विधा, बाह्य पात्यन्तरश्च।
यस्तु वृतोऽभिनव चमतमात्र उपायेन प्रयत्नपूर्वकं छिन्ना, मृपतदेव ब्याचष्टे
बान्यपि तस्योद्धृत्य करीषाग्निना दग्धानि, स वास्तुनो भेदाय गोममनधन्नाई, बज्को कणगाई अंत लोगम्मि। ननवति । एष दृष्टान्तः। लोगुत्तरियो सारो, अंतो बहि नाण-वत्थाई ।।
अयमस्यैवोपनयःगोशम्देन गावो बनीवाश्वोच्यन्ते, उपलक्षणत्वाद् हस्त्यश्वा
पडिसिक ति तिगिच्छा, जो न न करेइ अजिनवे रोगे। दीनामपि परिग्रहः । मधमलमिति देशस्खएमम्; यथा षयवति- किरियं सो उ न मुच्चइ, पच्चा जत्तेण चि करेंतो॥ मएडसानि सुराष्ट्रदेशः । अथवा गोमएडलं नाम गोवर्गः, उप
सहमुप्पअम्मि जरे, अट्ठम काऊण जो वि पारे । सकणत्वान्महिप्यादिवर्गोऽपि । धान्यानि शानिप्रनृतीनि । श्रादिशब्दाद वास्तुकुट्यादिपरिग्रहः। एष लोकिको बाह्यसारः। क
सीयलअंबदवाणी, न हु पउणइ सो वि अणुवाया ॥ नकं सुवर्णम् । श्रादिग्रहणेन रूप्यरत्नादीनि, एष अन्तरित्याभ्य- यस्य साधोवरादिको रोग उत्पन्नः स यदि, " तेगिच्छं नास्तरः सारो लोके लोकविषये मन्तव्यः । एतेन द्विप्रकारे भिनंदेज्जा, संबिक्खुत्तगवेसए । एवं खु तस्स सामन्नं, जं न जापि सारेण राज्यं पार्थिवेनाचिन्त्यमानं निस्सारस । सोकोत्त. कुन्जान कारवे" ॥२॥ इति सूत्रमनुश्रित्य प्रतिपिका चिकित्सेति. रिकः सारो द्विधा, अन्तर्बहिश्च । तत्रान्तःसारो ज्ञानम्, प्रा.
कृत्वा अभिनवे रोगे क्रियां चिकित्सां न कारयति, स पश्चातदिशब्दार्शनचारित्रे च । बहिःसारो वस्त्रादिकः। श्रादिग्रहणेन स्मिन् रोगे प्रवृति गते सति यत्नेनापि महताऽप्यादरेण क्रियां शय्यापात्रादीनि गृह्यन्ते । अनेन च द्विविधेनापि लोकोत्तरिक- कुर्वाणो न मुच्यते रोगात् । यदि पुनरधुनोत्थित एव रोगे सारेणाचार्येणासार्यमाणो गच्छो निस्तारो जवतीति प्रकृतं, क्रियामकारयिष्यत ततो नीरुगभविष्यत । यो वा अनुपायेन तस्माणिनो गच्छमसारयत एतत्प्रायश्चित्तम् । अथवा यो क्रियां करोति सोऽपि न प्रगुणीजवति, यथा सहसोत्पन्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org