________________
गच्छवास अभिधानराजेन्द्रः।
गच्छसारणा णिति तो सुडकामी, जिग्गयमिता विणस्संति ॥१॥ दत्वा वा न कारयति,न वा नोदनादिना खरएटयति, पषा सर्षाएवं गच्छसमुह, सारणमाईदि चोप्रा संता।
प्यसारणाऽनिधीयते । प्रिंति तो सुहकामी, मीणा व जहा विणस्सति ॥२॥" प्राद-किं कारणमाचार्यस्य षट्कायानविराधयतोऽपि प्रायसारणादिवियुक्तस्तु गच्छस्त्याज्य एव, परमार्थतोऽगच्छ
श्चित्तम्, उच्यते-स्वसाधूनुत्पथे प्रवर्तमानानसारयन्नसौ गत्वात्तस्य । धर्म ३ अधिः । श्रोधः । पञ्चा० ।
च्छस्य विराधनायां वर्तते । तथा चोक्तमिदमेव सहेतुकं गच्छे पुण वसंतस्स इमे गुणा
बृहद्भायेजत्तो वासो रती धम्मे, अणायतगवजणं ।
" किं कारणं तु गणिणो, असारतिस्स होइ पचित्तं?। णिग्गहो य कसायाणं, एयं धीराण सासणं ॥ ३६१ ॥
चिट्ठति यो ण गणहरो, विराहणाए सगच्चस्स ॥
भम्पति हनु स जद्द गणी, विराहो होति गस्स। भत्तो वासोत्ति' । अस्य व्याख्या
जह सरणमुवगयाणं, जीवियववरोवणं नरो कुणति । आयरियादीण जया, परित्तभया ण सेवति अकजं । । एवं सारणियाणं, आयरिश्रो असारो गरे। वेयावच्चऽजायणे-सु सजते तदुपयोगेणं ।। ३६२ ।।। किह सरणमुवगया पुण, पक्खे पक्खम्मि जं उबटुंति । पुटवर्क कंठं । 'रती धम्मे' अस्य व्याख्या वेयावञ्चपच्चद्धं;
इच्छामि खमासमणो, कतकितिकम्मे उजं अम्हे"।
अत प्राचार्यस्य सर्वमेतत् प्रायश्चित्तम् । पायरियादीणं वेयावश्यं करेति, अज्झयणं ति' सज्जायं करेति । 'तदुवोगेण ' सुत्तत्थोवोगेण वेयावश्चज्जयणेसु रज्जति
अथवा यो भिकुरगीतार्थः, अपिशब्दाद् गीतार्थोऽपि, विषय
लोलः सुस्वारसास्वादलम्पटोनूत्वा प्रलम्बानि गृह्णाति तस्यैरति करे त्ति वुत्तं जवति । अहवा तदुवोगो अप्पणा पाय
व प्रायश्चित्तम् । रियादीहिं य नममाणो यावच्चज्झयणादिसु रज्जति । 'अणाययणवजण त्ति' अस्य व्याख्या
अत्र चाचार्यविषया अष्टौ भकाः-अगीतार्थ प्राचार्यों गच्छं
न सारयति विषयलोलश्च । अगीतार्थ प्राचार्यों गच्छंन सारएगो इत्थीगम्मो, तेणादिनया य असियतगारे।
यति विषयनिःस्पृहश्व, इत्यादि । अत्र चान्तिमो भङ्गः शुद्धः, कोहादी व उदिओ, परिणिचावन्ति से अहो ॥ ३६३ ॥ शेषाः सप्त परित्यक्तव्याः। पुब्बकं कंग। “कसायणिग्गहो" अस्य व्याख्या कोदादीपच्चद्ध; देसो व सोवसग्गो, वसणी व जहा अजाणगनरिंदो । गव्यवासे वसंतस्स अ य पायरियादी परिणिचाति स
रज्ज विद्युत्तसारं, जह तह गच्छो वि निस्सारो॥ कसाए गच्छवासे वसंतेण एवं वीरसासणं, बीरसासणे वा जं भणियं तं पाराहियं भवति ।
भङ्गासप्तकवी आचार्यो देश श्व सोपसर्गो,व्यसनी वा,यथा इमे य अम् गच्छवासे वसंतस्स गुणा
अज्ञायकनरेन्को परित्यज्यते तथा परित्याज्यः । यथा च
राका अचिन्त्यमानं राज्यं विलुप्तसारं नवति, तथा गच्छोऽप्यागाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य।
चार्येणासार्यमाणो निस्सारो भवतीति परिहरणीय इति संग्रह धमा आवकहाए, गुरुकुलवासं न मुंचंति ।। ३६४॥ | गाथाऽकरार्थः। कंठा। जम्हा गच्चबासे वसंतस्स एवमादी गुणा तम्हा णिका
अथैनामेव विवरीषुः प्रथमतो "देसो व सोवसग्गो" रणे संविम्गे अवि अन्नगणसंकमोण कायचो । निश्च०१६ उ01
ति पदं व्याचष्टेगच्छचासि (ण)-गच्छवासिन्-त्रि० । गच्छप्रतियकेषु साधुषु, कणोदरिया य जहिं, असिवं च न तत्थ होइ गंतव्वं । वृ. १ उ.। (तेषां प्रवज्यादिद्वारै सकल्पप्ररूपणा 'थवि- तत्थ नवे न हि वासो, एमेव गणी असारणिश्रो॥ रकप्प' शब्दे वक्ष्यते)
यत्र देशे अवमादरिका, अशिवं च, उपलकणत्वादपरोऽप्युपगच्छविहार-गच्चविहार-पुंगसामाचार्याम,व्य०१०।।
द्रवो जवति, तत्र गन्तव्यं न भवति । अथ यत्र दरो बसतामेयगच्छसश्या-गच्छशतिका-स्त्री० । शतसङ्ख्यपुरुषपरिमाणेषु मौदर्यादिकमुत्पन्नं तत्र उत्पन्ने सति न वस्तव्यम् । एवमेच गच्छेषु, बृ० १ उ०।
गणी प्राचार्यो असारणिको गच्छसारणाविकलो नागच्छसारणा-गच्चसारणा-स्त्री० । गच्छपरिपालने, दृ०।। नुगन्तव्यः। अगीतार्थस्तदयोग्यः । (प्रलम्बग्रहणे प्रायश्चित्तमुपदाह)।
अथ "वसणी व जहा अजाणगनारंदो ति" व्याख्यातिअथ 'कस्स अगीयथोति' पदं व्याचिख्यासुराह
सत्तएई वसणाणं, अन्नयरजुतो न जाणई रज्ज । कस्सेयं पच्चित्तं ?, गणिणो गच्छ असारतिस्स ।। अंतेउरे व अत्यइ, कज्जा सयं न सीलेइ ।। प्रहवा वि अगीयत्य-स्म निक्खुणो विसयलोलस्स ॥ यथा सप्तानां व्यसनानामन्यतरेण व्यसनेन युतो राजा राज्य शिष्यः प्रश्नयति-यदेतदन्यत्र ग्रहणादाबनेकधा प्रायश्चित्तमः।
पालयितुं न जानाति । यो वा शेषव्यसनरनभिजूतोऽपि विषतं तत्कस्य नवति ? । सूरिराह-गणिन आचार्यस्य गच्छम- यलोलुपतया नित्यमन्तःपुरे प्रास्ते, सोऽपि कार्याणि व्यवहासारयतः सतः, असारणा नाम अगवेषणा-कः कुत्र गतः?, को रादीनि स्वयमात्मना न शीलयति, जावलोक इत्युक्तं भवति । था मामान्य गतः?,को वाऽनापृच्छया?,यद्वा-प्रलम्बं गृहीत्वा ततश्च यथेच्चमुकृत्तं खलाः प्रजाः संजायन्ते । एवमाचार्योऽप्यभागत्याऽऽलोचिते अन्येन वा निवेदिते यत्प्रायश्चित्तं न ददाति, गीतार्थों गीतार्थों का सातगौरवादिव्यसनोपहततया यदि स्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org