________________
(७०) गच्छ अनिधानराजेन्धः।
गच्छवास ययेव तर्हि जिनकल्पो महर्दिकतर इत्यापनम,नेयम, यत पाह-/ उसरम-पतेषां नमस्कारपाठ-बन्दिमोचन-ब्रह्मपालनादिकं किरयणायर व गच्छो, निप्फाद नाणदसणचरिते। श्चित्केषाञ्चिन्मार्गानुयायि किंवा सर्वेषां शौनिक-लुब्धक-धी
वराध्यवसायवपापहेतुरिति वचः सतां वक्तुमेवानुचितमिति एएण कारणेणं, गच्छो उ भवे माहिडीयो॥
किं प्रतिवचसा?॥१२॥ रत्नाकर श्व जिनकल्पिकादिरत्नानामुत्पत्तिस्थान यतो प्रश्नः-परपातिकसंपादितस्तोत्रादिकं माता-तुरुकादिसं. गजो वर्तते, निष्पादकश्च ज्ञानदर्शनचारित्रेषु, तेन कारणेन
पादितरसवतीबदनास्वायमेव, कश्चिद्विशेषो वा? ॥ १३ ॥ मच्छो महर्दिकः।
उत्तरम्-परपाक्तिकसंपादितस्तोत्रादीनां माता-तुरुष्कादिसंइदमेव भावयति
पादितरसवत्युपमानं सतां वक्तुमेवानुचितमिति कि प्रतिवरयणेसु बहुविहेसुं, नीणिज्जतेसु नेव नीरयणो।
चनेन? ॥१३॥ भतरो तीरइ काउं, उप्पत्ती सो य रयणाणं ।
प्रश्न:-तपागणसम्बन्धिश्राकः स्वकीय-स्वकीयेतरचैत्येषु च.
न्दनादिकं मुश्चति, तत्र स्वकीयचैत्य सानदेतुरन्यत्र पापहेतुः, इय रयणसरिच्छेसं, पिणिग्गएK पि नेव नीरयणो।
किं वोभयत्र साम्यम् ? ॥१४॥ जाय गच्छो कुणइ य, रयणब्लूते बहू अन्ने ।
उत्तरम्-तपापकीयः श्रारूः स्थकीयेषु परकीयेषु वा चैत्यषु चन तरीतुं शक्यते इति अतरो रनाकरः,स यथा बहुविधेषु रत्नेषु न्दनादि मुञ्चति, तत्र स्वकीयेषु यथा लाभस्तथा श्रीपरमगुरुनिष्कास्यमानेष्वपि नैव नीरतो रत्नविरहितः कर्तुं शक्यते ।
पादेरादेयतयाऽऽदिऐषु परकीयध्वपि लान एव कातोऽस्तिन कुतः?,इत्याह-यत उत्पत्तिराकरोऽसौ रत्नानाम् । इय' एवं गच्छ
तु पापम् ॥१४॥ रक्षाकरोऽपि रनसरक्षेषु जिनकस्पिकादिषु विनिर्गतेष्वपि नैव प्रश्नः-द्वितीयादिपञ्चपर्वी श्रामविध्यादिस्वीयग्रन्थातिरिक्तप्रन्ये नीरतो जायते, प्राचार्यादिरलानां सर्वदैव तत्र सद्भावात् । क- क्वास्ति ? ॥ १५ ॥ रोति च पश्चादपि बहूनन्यान् साधून रत्नभूतानिति गच्चो उत्तरम्-द्वितीयादिपञ्चपा उपादेयत्वं संविग्नगीतार्थाऽऽचीजिनकल्पिकश्च उन्नावपि महर्डिको । पृ०१०।
र्णतया संन्नाव्यते, अक्षराणि तु श्रारूविधेरन्यत्र दृष्टानि न स्मप्रश्न:--तन्मध्यस्थः (कपणकादिदशमध्यस्थः) कश्चि
रन्ति ॥१५॥ दुकान-दर्शन-चारित्र-तपःप्रभृति शुभं कुर्वतां सहस्थानां
गच्चव-गामिन-त्रि० । गमनशीले, प्रा०४ पाद । सानिध्यम, तदन्यस्तु वैपरीत्यं करोति, तयोः साम्यं न बेति?।। ७॥
गच्छंत-गच्छत-त्रि०। पथि वहति, प्राचा०२ श्रु०११०३उ०। उत्तरम-यथा प्रासादाविरक्कणविधाने गुन्नमेव फलं, तद्विप.
गच्छगय-गच्छगत-त्रि० । गच्छमध्यपर्तिनि, ग.१ अधिः । रीतविधाने स्वशुनमेव, एवं ज्ञानादिशुनं समाचरतां सबस्थानां सान्निध्या सानिध्ययोरपि(शुभाशुभफले)॥७॥ गच्चणिग्गय-गच्छनिर्गत-त्रि० । अशिवत्यादिनिः कारणैरे. प्रश्नः-वर्णादिनिर्भेदे जात्या शुनामिव दशानां परस्परमतभेदेऽ. काकीभूते, ग.१ अधिः । परित्यक्तगच्छे, श्रोध। पिशाचिराधकत्वेन साम्यम. किंवा विशेष इति ॥८॥ गजपरिवा-राप्रतिव-विका गच्छवशतिमि भयर्थष्टउत्तरम-दशानां वर्णादिविचित्रत्वे साम्यप्रतिपादकं वचस्तु
चेष्टया धर्मचारिणि, दर्श। गच्छपरिपालनप्रवृत्ते, व्य०४ उ०। नात्मीय, किन्तु परकीयमेव ।।८।। प्रश्न:-चैत्यादिधर्मकार्य कुर्वतामेषां तपागणसम्बन्धी शक्तिमान् | गच्छमाण-गच्छत-त्रि० । खनावचारेण चरति,भ०१२श०६उ०। श्रारूः सान्निध्य माध्यस्थ्यं विकारं या भजते तदा लाभो न
गच्छवर-गच्छवर-० । सकलगप्रतिबके, ग.३ अधिः । बेति ? ॥१॥ उत्तरम-चैत्यादिधर्मकार्य कुर्वतां तेषां श्रीपरमगुरुपादरादेय
गच्छवास-गच्छवास-पुं० । गच्छो गुरुपरिवारस्तस्मिन् वासो सयाऽऽदिष्टचैत्यादिधर्मकार्ये सान्निध्यकरणमायाति सुन्दरम,
वसनम् । गुरुकुलवासे, (तत्रैव विषयं दर्शयिष्यामः) गच्छतदितरकायें तु माध्यस्थ्यमेव, न तु क्वापि वैपरीत्यकरणेन
वासे हि केषाश्चित्स्वतोऽधिकानां विनयकरणं भवति, अन्येषां विरोधोत्पादनं श्रेयसे ॥६॥
च शक्षकादीनां धिनयस्य कारणं भवति, तथा विध्यादिकमप्रश्न:-नवानां लुम्पाकव्यतिरिक्तानां प्रतिमापूजा-स्तुती अशुचि
लवध प्रवर्तमानेषु केचित्सारणं क्रियते, तथाविधेच स्वविलेपनगालीप्रदानरूपे?, अथवा-पूजास्तुतिरूपे ? इति ॥१०॥ स्मिन् केचित्कुर्वन्ति, एवं द्विरूपं वारणादि द्रष्टव्यम् । एवं च उत्तरम-नवानां पृजास्तुती अशुचिविलेपनगालीप्रदानरूपे
परस्पराऽवेकया विनयादियोगे प्रवर्तमानस्य गच्छवासिनोइत्यादिवचनं तु सतामुच्चारार्हमेव न भवतीति किं प्रतिभा
ऽवश्यं मुक्तिसाधकत्वमिति गच्छवासोऽपि मुख्यो धर्मः । बनेन ? ॥१०॥
यतः पञ्चवस्तुकेप्रश्न:-केषाश्चित्सवभक्तिं च कुर्वतां भूतार्त्तमद्यपवत साम्यम, "गुरुपरिवारो गच्चगे, तत्थ वसंताण णिजरा विचला। उत भक्तिजनितशुभप्रकृतिफलोदयो वा जन्मान्तरे? ॥११॥ विणयानो तह सारण-माईहिण दोसपभियत्ती ॥१॥ उत्तरम्-सखभक्तिमनक्तिं च कुर्वतां भूतार्तमद्यपवत् साम्य- अन्नोन्नाविक्खाए, जोगम्मि तर्हि तहिं पयमुनो। मित्यादिवाक्यं पूर्ववदेव प्रत्युत्तरितं बोध्यम् ॥ ११ ॥
णियमेण गच्छवासी, असंगपदसाढ़गो णेओ" ॥२॥ इति। प्रश्न:-एतेषां नमस्कारपाउ बन्दिमोचन-ब्रह्मपालनादिकं कि- गच्छे सारणादिगुणयोगादेव तं त्यक्त्वा स्वेच्छया विचरतां श्चित केषाश्चिन्मार्गानुयायि, किं वा सर्वेषां शौनिक-लुब्धक- | ज्ञानादिहानिरुक्ता । तथा चौघनियुक्ति:धीवराभ्यवसायवत्पापहेतुः? ॥ १२॥
__“जह सागरम्मि मीणा, संखोहं सागरस्स असहता। २०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org