________________
(७०४) अभिधानराजेन्द्रः।
गच्छ
गच्छ
माता
एएण कारणेणं, गच्छो न भवे महिन्धीओ ॥
अथ महे लाद्वयदृष्टान्तमाहदर्शनकामचारित्राणां यस्मानच्छे परिवृशिवति, एतेन कार- श्राणास्सरियसुहं, एगा अणुभवति जइ वि बहुपुत्ती। णेन गच्छो महर्डिको भवति ।
देहस्स य संठप्प, भोगसुहं चेव कालम्मि॥ पुरतो व मरगतो वा, जम्हा कत्तो वि नत्थि पमिबंधो ।
परवावारविमुक्का, सरीरसकारतप्परा निच्छ । एरण कारणेणं, जिणकप्पीओ महिहीओ ॥
मंडणए वक्खित्ता, भत्तं पि न चेयई अपया ॥ पुरतो वा विहरिष्यमाणक्षेत्रे, मागतो वा पृष्ठतः पूर्वविहतके
द्वयोर्महे लयोर्मध्ये एका सप्रसवा यद्यपि बहुतरापत्यस्नपश्रेयस्मात्कुतोऽपि व्यतः कानतो भावतो वा प्रतिबन्धस्तस्य
मादिबहुव्यापारव्यापृता तथापि सा गृहस्वामिनीत्वादाश्वयंजगवतो न विद्यते एतेन कारणेन जिनकल्पिको महर्किकः।
सुखमनुभवति, काले च प्रस्ताव देवस्य संस्थाप्यं संस्थापनां अथ द्वयोरपि महद्धिकत्वं दृष्टान्तेन दर्शयति
भोगसुखमपि च प्राप्नोति । या चाऽप्रजा अप्रसवा सा परन्यादीवा अन्नो दीवो, पइप्पई सो य दिप्पइ तहेव ।
पारविमुक्ता अपत्यादिचिन्तावर्जिता नित्यं सदा शरीरस्य सीसो श्चिय सिक्खंतो, आयरिओ होड नन्नत्तो॥
संस्कारमुखधावनादौ तत्परा माडनके विलेपनाभरणादी व्या
क्षिप्ता सती भक्तमपि भोजनमपि न चेतयति न संस्मरति । दीपादन्यो द्वितीयो दीपो दीप्यते,सच मूलो दीपस्तथैव दीप्यते,एवं जिनकल्पिकदीपोऽपि गच्चदीपादेव प्रार्भवति,सच
अर्थोपनयमाहगच्छदीपस्तथैव शानदर्शनचारित्रैः स्वयं प्रदीप्यते। यद्वा-यथा
वेयावच्चे चोयण-वारण वावारणासु य बहस। शिष्य पव शिष्यमाणः सन् क्रमेणाचार्यों भवति,नान्यतोनान्येन एमादी बक्खेवो, सययं जाणं न गच्छमि ।। प्रकारेण, एवं स्थविरकल्पिक एव तपःप्रभृतिभिर्भावनानिरा
यथा सप्रसवायाः स्त्रियो बहुब्यापारव्यग्रता नवति तथा गच्चस्मानं नावयन् क्रमेण जिनकल्पिको भवति, नान्यथा । अतो
ऽपि, यथाऽऽचार्योपाध्यायादिवैयावृन्यम् । यावश्चक्रवालसामा. द्वावपि महर्द्धिको।
चारी हापयतो नोदनां चाकृत्य प्रतिसेवनां कुर्वतो, वारणीअस्यैवार्थस्य समर्थनायाऽपरं दृष्टान्तत्रयं दर्शयितुं
याच बहवो, वखपात्राद्युत्पादनविषया व्यापारणा, तदेवमानियुक्तिगाथामाह
दिषु यो व्याकेपो व्याकुलत्वं तस्मातोर्गच्चे सततं निरन्तर दिटुंत गुहासीहे, दोन्नि य महिला पया य अपया य । ध्यानमेकाग्रशुभाऽभ्यवसायात्मकमात्मनो मगमनकल्पं न ज. गावीण दोनि वग्गा, सावेक्खो चेव निरवेक्खो॥ पति । जिनकल्पिकस्य तु वैयावृत्त्यादिव्याकेपरहितस्य निरप
त्यनिया पात्मनो मएमनमिव निन्तरमेव तथा तदुपजायते, हपान्तोऽत्र गुहासिंहविषयः प्रथमः । द्वितीयो द्वे महिले, ए. का प्रजा अपत्यवती, द्वितीया अप्रजा अपत्यविकला । तृतीयो
यथा भोक्तुमपि स्पृहा न भवति। गवां द्वौ वर्गों, एकः सापेक्षोऽपरो निरपेक्त इति ।
___ अथ गोवर्गद्वयदृष्टान्तमाहतत्र गुहासिंहरष्टान्तं भावयति
सलपाइयाओ, नस्संतीश्रो वि णेव धेनूश्रो । सीहं पाले गुहा, अविहाडं तेण सा महितीया। मोत्तूण वनगाई, हवन्ति सपरकमाओ वि। तस्स पुण जोवरणम्मी, पोणं किं गिरिगुहाए॥
नवि वच्छएमु सज्ज-ति वाहिओ नेव कच्छमाऊस । "अविहार्ड" इति देशीलाषया बालकं सिंदं गुहा पालयति व.
सबलमगृहंतीओ, नस्संति भएण वग्यस्स || नमदिपव्याघ्रादिभ्यो रवति, तनिर्गतस्य तेत्यः प्रत्यपायसंजधात् । तेन कारणेन गुहा महर्द्धिका । यदा तु सिंहो यौवनं प्रा
धेनवोऽभिनवप्रसूता गावः, ताः शार्दूमेन व्याघेण पातितास्त्राप्सोनवति तदा तस्य किं प्रयोजनं गिरिगुहया ?, न किञ्चिदि.
सिताः सत्यो नश्यन्त्योऽपि वर्णकानि वन्सरूपाणि मुक्त्वा सप. त्यर्थः । स्वयमेव वनमहिषाद्युपश्यादात्मानं पालयितुं प्रत्यली
राक्रमा अपि समर्था अपि नैव प्रधावन्ति न शीघ्र पलायन्ते,अ.
पत्यसापेक्वत्वात् । यास्तु 'चाहिओं'बष्कयरायः, ता नापि वत्सनूतत्वादित्य सिंहो महर्द्धिकः।
केषु सज्जयन्ति ममत्वं कुर्वन्ति, नापि वरमातृषु धेनुष, किन्तु अथाऽर्थोपनयमाह
स्वबलभगृहमाना व्याघ्रस्य जयेन नश्यन्ति, निरपेक्षत्वात । दवावश्माईसुं, कुमीलसंसग्गिअन्ननथाहिं ।
एष रष्टान्तः। रक्खइ गणी पुरोगो, गच्छो अवि कोवियं धम्मे ॥
अथार्थोपनयमाहगणी प्राचार्यः, स पुरोगः पुरःसरो नायको यस्य स तथाविधो
प्रायसरीरे आयरि-यवालबुहेसु अवि य सावक्खा। गच्छो गुहास्थानीयः । सिंहशावकस्थानीयसाधुधर्मे श्रुतचारित्रात्मकोविदमध्याप्य प्रबुद्ध व्यापदि, श्रादिशब्दात
कुलगणसंघेसु तहा, चेइयकज्जाइएसुं च ।। केत्रकालभावापत्सु,तथा कुशीयाः पावस्थादयस्तैरन्यतीर्थिकै- यथा धेनवस्तथ गच्छवासिनोऽप्यात्मशरीरे प्राचार्य बालवृद्धघी साईयःसंसर्गस्तत्र चरतति । विश्रोतसिकाप्रमादमिथ्या- प्यपि च कुलगणसङ्ककार्थेषु चैत्यादिकार्येषु च सापेक्वाः, मतः स्वाधुपञ्चात् पात्रयति, अतो गच्छो महर्डिकः । यदा स्वसौद्वि- संसारव्याघ्रभयेन नश्यतोऽपि संहननादिवझोपेता अपि न शीघ्र विधेऽपि धर्मे व्युत्पन्नमतिः कृतपरिकर्मा जिनकल्पं प्रतिपन्न- पलायन्ते । जिनकल्पिकास्तु भगवन्त अात्मशरीराविनिरपेका स्तदा स्वयमेवाऽऽत्मानं द्रव्यापदादिष्वपि विश्रोतसिकादिवि- अधेनुगाव व स्ववीर्यमगूहमानाः संसारव्याघ्रानिष्प्रत्यूह रहितः सम्यक परिपालयति, अतो जिनकल्पिको महर्पिकः।। पलायन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org