________________
गच्छ
सुमधे बसे |
3
एवं शुभाशुभगच्छस्वरूपेऽवगते सति मुनिः किं कुर्यात् ? इत्याहसम्हा सम्म निहासे सम्मम्मप|ि वसिज्जा पक्ख मासं वा, जावज्जीवं तु गोयमा ! ॥ १०५ ॥ यस्मात् सच्छः संसारोच्छेदकारी, असफच्छश्च संसारवकः; तस्मात् सम्यग् निम्माल्य सम्यग् त्रिलोक्य, गच्छं गं सन्मार्गप्रस्थितं तत्र पक्कं वा मासं वा, उपन्नक्कत्वादू मासद्वयादिकं वा, यावज्जीवम, वातुरपि विकल्पार्थे एव, व सेन्मुनिः, हे गौतम! इति । ग० ३ श्रधि । ( वसतिरकणमधिकृत्यैकाकिग्या कृतिकादिकथा प्रतियोपायरये दोषो रात्री बस तेबहिर्गमने निर्मर्यादत्वादि च भागेऽस्मिन्नेव ३२ पृष्ठे 'एगा' शब्दे गच्छाचारपाठे षष्टव्यम् ) ( आर्यया गृहिसम दुष्टनाये दोषस्तु 'अज्जा' शब्दे प्रभागे २२० पृष्ठे कष्टव्यः ) गच्छमर्यादा
"
( ८०३) अभिधानराजेन्द्रः ।
सेज ! केवइयं कालं० जाव गच्छस्त णं मेरा पवा? केवयं का जाव णं गच्छ मेरा पाकमेयन्त्रा । गोयमा ! जाव णं महायसे महासत्ते महाणुभागे दुप्पस अणगारे ताब णं गच्छमेरा पत्सविया, जाव णं महायसे महासत्ते महाणुजागे दुष्पसदे अणगारे ताब मेरा नाइकमेयन्त्रा । महा० ॥
जय गोपं एक कह वि गाय एकमनि होज्जा । तं गच्छं तिविद्देणं, वो सिरिय वज्ज असत्यं ॥ सूणारंभपवित्तं, गच्छं वेसुज्जलं बण वसेज्जा । जं चारिचगुणेो तु छतं निवासे था। महा० एम० । गच्छे आचार्यादीनामनावे न वसेत् । यत्र गच्छे पञ्चानामाबायोपाध्यायगणावच्छेदिप्रवर्तिस्यविररूपाणामसद्भाव यदि वा यत्र पञ्चानामन्यतमोऽप्येको न विद्यते तत्र न वस्तव्यम्, अनेकदोषसंजवात् तानेव दोपानाह
एवं गिक्षा परियकुलकरजयादिपग्गो छ । अस्स ससस्सा, नीचियघाते चरणपात ॥
प्रकारे एकादिदीने मकोका मृतक स्थापनादौ, अपरो ग्लानप्रयोजनेषु, अन्यः परिज्ञायां कृतज्ञतप्रस्याख्यानस्य देशनादौ, अपरः कुलकार्यादौ व्यग्र इति; अन्य स्य पञ्चमस्याप्यन्यावस्थाप्राप्तस्य आलोचनाया असंभवेन सशल्यस्य सतो जीवनाशे वरणव्याघातश्चरणगात्रभ्रंशः, चरणभ्रंशे च शुभगतिविनाशः ।
अत्र पर आह
एवं दोइ विरोड़ो, आसोपणपरिणतो छ को एतेन पमाणं, परिणामो वी न खलु अम्हं ॥
ये सति परस्परविरोधः। तथादि भवद्भिरिदानीमेवमुच्य ते सशल्यस्य सतो जीवितनाशे चरणभ्रंशः, प्राक्तवेवमुकम प्रदताबोचनेऽप्यालोचनापरिणामपरिणतः गुरु इति, ततो
Jain Education International
गच्छ
भवति परस्परविरोधः अत्र गुरिराह (द) न त्यस्माकं स्वशक्तिनिगूहमेन यथाशकिरिदिन केवल परिणाम एकान्तेन प्रमाणं तस्य परिणामाऽऽभासत्य किन्तु सूपं प्रमाणो यथासि मन्वितः नावे गच्छे दस सूत्र
तात्त्विक परिणाम एव नेति सशल्यस्य जीवितनाशे चरणनाशः । पुनरपि विि चोग किंवा कारण, पंचसीतहि न सिन् । दितो वाणियए, पिंमियत्थे वसिकामे ||
चोदक आह-यत्र पञ्चानां परिपूर्ण नामसद्भावस्तत्र न वस्त व्यमित्यत्र किं वा कारणम् ? को नाम दोषः १ सूरि अधि कृतार्थे वणिजा पिशितार्थेन वस्तुकामेन दृष्टान्त उपमा, गाधायां सप्तमी तृतीयार्थे । श्यमत्र भावना कोऽपि वणिकू, तेन प्रभूतोऽर्थः पिण्डितः, ततः सोऽचिन्तयत् कुत्र मया वस्तव्यम् ?, नमर्थ परिक्षेऽहमिति ।
ततस्तेन परिचिमयेदं निचिषये
तत्थ न कप्पड़ वासो, आहारो जत्थ नत्यि पंच इने । राया रेल पणिर्म, नेवया खाय ॥ तत्र न कल्पते वासो यत्रेमे वक्ष्यमाणाः पञ्च नाधाराः। के ते ?, त्या राजा नृपतिः यो भिषण, अन्ये धनवन्तो नैतिकिका नीतिकारिणो, रूपयता धर्मपाठकाः । कस्मादिति चेत बाद
दविरस जीवियस्स व बापातो हो जत्य नत्ये ते बापार वेगतर एस दम्वसंपादणा अफना ||
यत्र न समयेते राजादयः परिपूर्णाः पञ्च नियमो इविवस्व धनस्य, जीवितस्य वा व्याघातो भवेत् । वैद्येन विना जीवितस्य, राजादिनिर्विना धनस्य, व्याघाते चैकस्य धनस्य जीवितस्य वाव्यसंघाटना रूप्योपार्जना विफला, परिभोगस्यासंभवात् ।
श्रथवा
राजुवरमा वा, महतरय अमच तह कुमारेहिं । एएहि परिग्गहियं वसेज्ज रज्जं गुणविसालं || शक्षा युवराजेन मदतर केशामात्येव तथा कुमा परिगृहीतं राज्यं गुणविशालं नवति गुणविशाल तसे | व्य० १ उ० । ( राजादीनां लक्कणानि स्वस्वस्थाने)
:
गच्छी जिनपथ
अथ शिष्यः प्रश्नयतिगच्छे जिण कप्पम्मि विदोएह विकरो निष्फलागनिष्णा, दोनि च होती महि
जनमध्ये कतरो महका प्रधान गुरुराहविष्यादनिष्पादित कृत्याद्वा तः । तत्र गच्छः सूत्रार्थग्रहणादिना जिनकॉल्पस्य नि अतोऽसो महः जनकल्य त्रेषु परिनिष्ठित इत्यसौ महर्किकः ।
इदमेव भावयतिदंसणनाणचरिते, जम्हा गच्छनि हो
For Private & Personal Use Only
www.jainelibrary.org