________________
( ८०२ )
अनिधानराजेन्खः ।
गच्छ
महानुजाः । (तत्थ त्ति) तत्र गच्छे, वसतां वासं कुर्वतां निर्जरा कर्मति शेषः किं मूना है, विपुला महती कु त्याह-यतस्तत्र वसतां सारणावारणाचोदनादिनिः, मोडलाक किन दोषप्रतिपत्ति दोषादायकचित् कर्तव्ये जयतेदं न कृतमिति सारणा, अकर्तव्यानां निषेधो वारणा, संयमयोगेषु स्वसितस्याऽयुक्तमेतद्भवादृशां विधातुमित्यादिवरमधुरवचनैः प्रेरणं चोदना । श्रादिशब्दात्तथैव पुनः पुनः प्रेरणरूपा प्रतिचोदनेति । ग० २ अधि० ।
अथ शिष्यस्वरूपप्रतिपादनद्वारेण गच्छस्वरूपमेच प्रतिपादयन्नाद
गुरु कलम, खरककसनिरगिराए । जए तह चि सीसा, भांग से गोमाग ॥ ५६ ॥ गुरुणाssवार्येण कार्य चाकार्य व कार्याकार्ये, तस्मिन्, मका
चिकारकं निरगिरा अत्यन्त निरमराया भणिते प्रवृत्तिनिवृत्यर्थ कथिते सति ( तह त्ति ) तथेति यथा यूयं वदय तत्तथैवेति यत्र गच्छे शिष्या विनया जणन्ति, प्रतिपाद्यन्ते इत्यर्थः तं गच्छं दे गौतम ! घण्टालालान्यायेन प्रणति शिवाय सिंघा भणन्ति प्रतिपादयन्ति तीर्थकर गणधरादय इति शेषः । ग० २ अधि० ।
श्रार्थिकाभिः सह न संवदन्ति
जत्य य अज्जादि समं, थेरा विन उल्लवंति गयदसणा । नय कार्यति त्थी, गोवंगा तं गच्छं ॥ ६२ ॥ यत्र च गच्छे आर्याभिः साध्वीभिः समं सार्धं स्थविरा श्रपि साधवः, किं पुनस्तरुणाः, 'न उल्लवंति' नाऽऽलापादि कुर्वन्ति । किंभूताः ?, गता नष्टा दशना दन्ता येषां ते गतदशनाः;न च ध्यायन्ति खीणां नारीणामशेषाङ्गानि तथाऽङ्गान्यी बाहुजयम ऊरुद्वयं पृष्टिः शिरः, हृदयम, उदरं च । उपाङ्गानि कर्ण नेत्र-नासिकादीनि । तं गच्छं वदन्तीति शेषः । ग० २ अधि० । (व्याख्या ६३ गाथा च 'अज्ञासंसग्गी' शब्दे प्र०जा० २२४ पृष्ठे ऽष्टव्या ) पद्काययतनावान् गच्छः । अथ पृथिव्याम्जीवयतनामाश्रित्य प्रस्तुतमेवापुडविग गरिमारु पापस्तसाथ विविहाणं । रविन पीमा, कीरइ मासा तयं गच्छ्रं ॥ ७५ ॥ पृथिवीं पृथिवीपृथिवीकाया, उदकं व उच वह्निश्च मारुतश्च वायुश्च प्रियन्ते तुजन्तवोऽनेनेति महत् मरदेव मारुतः स चा अतिनञ्चलत्येन
1
रोपकारी समीर वनस्पति प्रत्येकसाधारण रूपः साश्च द्वित्रिचतुः पचेन्द्रियरूपास्ते तथा तेषां विविधानामनेक प्रकाराणां, पीडा बाधा, मरणान्तेऽपि यत्र गच्छे मनसा, उपलक्षणत्वाद्वचनकायाभ्यां च न क्रियते मुनिनिः, हे गौतम ! स गच्यः स्यादिति । गाथाच्छन्दः। कच्चिदू 'वाउ त्ति' पदं तेनं सुकरमेय स्तूपतिः वेदम्-"आर्या द्वितीय केऽद्धे, यद् गदितं लकणं तत्स्यात् ॥ भयोरपियोरुपीतमुनि ॥१॥ इि जूपितमुंजे, जो पमने उस । नो दया तस्स जीवेसु. सम्मं जाणाहि गोयमा ! ||७३ ||
23
Jain Education International
गच्छ
( खज्जूरिपस मुंजेण ति ) खर्जूरीपत्रमयप्रमाजन्या मुञ्जमयबहरू वा यः खाधुरुपाश्रयं वसतिं प्रमार्जयति तस्य मुने बेषु दया या नास्ति, हे गौतम! त्वं सम्यग् जानीहीति । अनुष्टुप् बन्दः ।
जत्यय वादिराणि चिंमितं पिहिमाई। तिराहा सोसियपाणा, मरणे वि मुणी न गिएहंति ॥ ७७ || ( अस्या व्याख्या 'आनकाय ' शब्दे द्वि० भागे २४ पृष्ठे दृष्टया ) ग० २ अधि० ।
अथ स्पीकरस्परिकमिदमच सेयमित्यधिकृत्य प्रस्तुतमेवोद्भावयति
जत्थित्थी करफरिसं, अंतरियं कारणे व उप्पने । दिडीबिस दिग्गी-पीस गच्छे ॥ ८३ ॥
यत्र गणे स्त्रीकरस्य स्पर्शः, अथवा स्त्रियाः करेण स्पर्शः स्त्रीकरस्पर्शस्तम् उपलक्षणत्वात् स्त्रीपादादिस्पर्श व कथंभूतम ?, (अंतरियं ) श्रपिशब्दस्येदाऽपि संबन्धाद् अन्तरितमपि वस्त्रादिना जातान्तरमपि किं पुनरनन्तरितम्, कारणेऽपि कपटकरोगोन्मत्तत्वादिके उत्पन्ने संजाते सति, किं पुनरकारणे दृष्टिविष सर्पविशेषः, दीमाथि ज्य
हालाहलदीनि समाहारः तदिच बजे
दूरतः त्यजेन्मुनिसमुदाय (सि ) स गच्छ स्यादिति शेषः ॥ ८३ ॥
बालाए बुड्ढाए, नत्तू हिश्राएँ अब जइणीए । न व कीर तफरिसं, गोषम! गच्छंतपं भणियं ॥८४॥ शहापचर्गस्य सर्वत्र संबन्धादयामाया अपि अप्राप्तयौवनाया अपेकिन प्राप्तयोवनाचा दावा अतिपोषनावा अधिक पुनरकियोवनायान एवंविधायाः कस्याः ?, इत्याह-नका पीजी तस्था अपि दुहिता पुत्री तथा अपि अथवा भगिनी स्वसा, तस्या अपि तालबद्धोपलक्षणत्वादस्य दौहित्री-भ्रातृजा जामेवी पितृमातृष्य-जननी मातामही - पितामहीग्रहः । कोऽर्थः ?, नप्तृकादीनामेकादशानां नानबद्धानामपि स्त्रीणां किं पुनरनाराबद्धानां तनुस्पर्शः, उपलक्षणत्वात् सविलासशब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते दे गौतम ! स गच्छो भणित इति । इह हि संबन्धिन्या अपि स्त्रिया अङ्गस्पर्शादिवर्जनं, स्त्रीस्पर्शस्योत्कटमोहोत्वात् ग०२०
क्रयविक्रयकारी गच्छो न भवति
जस्व व मुणिनो कपकपात जमभट्टा । तं गच्छे गुणसार, पिसं व दूरं परिहरिजा ॥ १०२ ॥ यत्र गणे मुनयो इप्यसाधवः कथं मूल्येन पात्र पशिष्यादिग्रहणं विक्रयं च मूल्येनान्येषां पात्रादिकाणं कुन्ति। चशब्दादन्यैः कारयन्ति, अनुमोश्यन्ति वा किंभूता मुनयः ?, संयमभ्रष्टा दूरीकृतचारित्रगुणाः, गुणसागरति गौतमामन्त्रणम्, तं विषमालासमय दूरतः परिहरेत् खन्मुनिः । अत्र विषस्योपमा देशसाम्येन, यतो विषादेकं मरण भवति, संयमभ्रगच्छात्वनन्तानि जन्ममरणानि जवन्तीति । ग २ अधि० ।
For Private & Personal Use Only
www.jainelibrary.org