________________
(८०१ ) निधानराजेन्द्रः ।
गच्छ
गामिङ्गतिं परित्यज्यैव सन्मार्गगामिनि गच्छे संवसनीयमितिज्ञापनार्थ प्रथममुन्मार्गमा मगध्पा परमापाय फलं दर्शयति
प्रत्येगे गोयमा ! पाणी, जे उम्मग्गपट्टिए । गच्छम् संवसिता भई जवपरंपरं ॥ २ ॥ हे गौतम! केवन प्राणिनः सा ये उम्मायलिि उन्मार्गगामिनि गच्छे संवस्य संवासं कृत्वा, 'णं' इति वाक्या लङ्कारे, भवपरम्परां संसारपारपाटी भ्रमन्ति । अत्र वचनव्यत्यो दीर्घत्वं च प्राकृतत्वात् । एवमग्रेऽपि तत्र तत्र वचनादिव्यवयस्यत्व मिलोपादि प्राकृतस्यादि
मपि स्वयमभ्यूह्यम् । असत्सङ्गो हि सतोऽपि शीलस्य विलयेन पातहेतुरेव । उच्यते चान्यत्रापि - "यदि सत्सङ्गनिरतो, जविष्यनिविष्यसि। श्रथाऽसज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ॥ १ ॥ रह "आयेंगे गोषमा ! पाणी" इत्यादि संगीतमामन्त्रणम हावीरनिवाक्योपलम्भाद हे मत! किंग्स के प्रा जिनः, ये उम्मार्गगामिनि गच्छे संवस्य भवपरम्परां भ्रमन्तीत्यादिरूपं यथासंभवि सनगवदामन्त्रण श्रीगौतमप्रश्नवाक्यमनुक्तमपि ज्ञेयम; प्रश्नमन्तरेण निर्वचनस्य प्रायोऽसंभवात् । एवमुत्तरत्रापि तत्र तत्र प्रश्नवाक्यं यथासंभवि स्वयमेव वाच्यमिति । (ग०) सदाचारलक्षणो गच्छः ।
अथ गाथात्रयेण सदाचारगच्छ संवास गुणानाहजावक-जाम दिया पक्खं मासं संपच्चरं पिया। सम्मग्गपछि गच्छे, संवसमाणस्स गोषमा ! ॥ ३ ॥ लीलाझमाणस्स, निरुच्छाहस बीमणं । पक्व सि, महाणुभागाण साहूणं ॥ ४ ॥ उज्जयं सव्वथामे, घोरवीरतवाइयं ।
के कम्प, तस्य विरियं समुच्छते ॥ ५ ॥ यामातुपा प्रहरं, दिनमदोरात्रम Sपि विनक्तिलोपः प्राकृतत्वात् । समाहारद्वन्द्वो वा चतुण पदानाम पञ्चदशदिनात्मक मापात्संवत्स द्वादशमासात्मकम् अपिशब्दाद्वर्षद्वयादिकं यावत् । वाराब्दो विकल्पार्थः । सम्मार्गस्थिते प्राप्तोकमार्गप्रवृत्ते गच्छे गये संवतो निवासं कुर्वाणस्य जन्तोरिति शेषः, हे गीतम क थंभूतस्य, लीलया अलसायमानस्य, अनल सोडलसो भवतीति अनसायते, अन सायते इति अलसायमानः, तस्य । चत्र “डाच् मोदिताः पितृ/४:३० (०) सूत्रेण प्राकृति गणत्वात् व्यर्थे क्यय् प्रत्ययः । निरुत्साढस्य निरुद्यमस्य (बीमणं तिष्ठ्यर्थे द्वितीया विमनस्कपशुपतिप
पश्यतः अन्येषां महामु नागानां महाप्रभावाणां साधूनाम उद्यममनाम्नस्यं सर्वस्थासु सर्वक्रियासु कथं तमम् पोरा पोरं दारुणम पसर दुर ( वीर शि) वीरे भवं वैरं वीरैः साध्यमानत्वात् एवंविधं तप आहियंत्र तम आदिशन्दायादिकम् जिनके संशयरूपाम, अतिक्रम्य परित्यज्य स्थितस्येति शेषः । तस्य सुशीलत्वादिदोषयुक्तस्वापि वा प्रधानधर्मानुष्ठान
सारूपं सोऽपि किम कमार्गक्रियां कुर्यादित्यर्थः, पष्ठाङ्गोशेल काचार्यवदिति । त्रीएयपि विषमाक्षराणीति गाथाच्छन्दांसि । ग० १ अधि० । २०१
Jain Education International
गच्छ
गच्छस्याऽगच्छत्वं यथा स्यात्तथाऽऽह
जति जत्थ धगधग धगस्स गुरुणा वि चोड़ए सीसा । रागदो से विणु-सरण तं गोयम ! न गच्छ्रं ॥ ५० ॥ प्रज्वलन्ति अग्निवद् यत्र गच्छे ( धगधगधगस्स ति ) अनुकर शब्दोऽयं धगवगिति, धगधगायमानं यथा स्यात्तथेत्यर्थः । प्राकृतत्वाच्चैवं प्रयोगः । गुरुणाऽऽचार्येण, अपिशब्दादुपाध्यायादिनाऽपि च स ) नपादयामयुतमेत दित्यादिना प्रकारेण नोंदिते सति । के ?, शिष्या श्रन्तेवासिनः, के प्रति रागद्वेषेण प्रत्र समाहारद्वन्द्वादेकवचनम् । तथाऽनुशयेनापि 'हा कथं गिरतरातिदुःसहःसन्तापाया कुलीकृतान्तःकरण प्रत्रज्योररीकृता मया ' इत्यादिपश्चात्तापकरणेन चेत्यर्थः । अपिशब्दा शब्दार्थे यद्वा राम किंभूतेन ?, (विअणुसपण ति ) विगतोऽनुशयः पश्चात्तापो यत्र सद्यनुशयं, रोग पश्चातापरहितेनेत्यर्थः । गीतम गच्छो न भवतीति । ग० २ अधि० ।
उम्मग्गपट्ठियं गच्छं, जे वासे लिंगजीवा णं ॥ से णं निश्विग्यमकिलि सामंत |
भेज्जा ते सिया भावे, मोक्खे दूरयरंतिए || (महा० ) ( अत्थेगे गोयमेत्यादिगाथास्तु गच्छावारपाठेन गतार्थाः ) वीरिणं तु जीवस्स, समुच्छलिए गोयमा ! ॥ जम्मंतर कर पाये, पाणी मुनेश निदद्दे । तुम्हा निणं निजामेलं गच्छे संमापट्टियं ॥ निवसेज तत्य आमम्मे, गोयमा ! संजए मुखी । से जय ! कयरे से गच्छे जेणं वा । एवं तु गच्छ स पुच्छा० जाव णं वयासी । गोयमा ! जत्थ णं समसत्तुमितपरैके चतसृनिम्मन विसुंद्धतकरणे प्रसायणाचीरू सपरोवयारमन्नुज्जर अचंतं बज्जीवनिकायवच्छझे सव्याविध्यमुके अर्थमप्यवादी सविसेसवितिय समयसमजावे के सम्वत्य अणिगृहिवबलवीरिपुरिसकारपरमे एतेषं संगई कप्पपारंजोगरिए एगते धम्मंतरावजी एवंवेणं ततरुई एगंलेणं इस्विका भत्तका तेएकढा रायकड़ा जणवयकहा परिजायारकहा एवं विभि विष महारस बचीसं विचिचसयमेषसम्वविगहा विष्पमुळे एते महासचीए द्वारसए सीसंग सहस्साणं राहगे सयलमहन्निसा समयमगिनाए जहोवइयमग्गपरूत्र ए बहुगुण कलिए मग्गट्टिए मक्ख लियसीसंगमहासत्ते महाणुजागे नाणदंसणचरणगुणोत्रवेए गाणी | महा० एन० ।
गच्छे बड़ी निर्जरा स्यादित्यागच्छे महाणुभावो, तत्य संतान नितरा विउक्षा | सारणावर चोपण-माईहिं न दोसपमिवणी ॥ ५१ ॥ गच्छः सुविहितमुनिवृन्दरूपः, महाननुनावः प्रजावोयरया सा
For Private & Personal Use Only
www.jainelibrary.org