________________
(८०) गंनीरपयत्थविरइय अभिधानराजेन्द्रः।
गच्च गंजीरपयत्थविरश्य-गम्भीरपदार्थविरचित-त्रि० । गम्भीररे- | णि येषां ते गगनतबानुमिखच्छिखराः । जी०३ प्रति। रा० । तुच्छैः पदार्थानां शब्दानामधैरनिधेयैर्विरचितानि दृब्धानि स०। सू० प्र० । गम्भीरपदार्थविरचितानि । महार्थेषु, "सारा पुण थुई थोत्ता, गगणवदह-गगनवन-न० । वैतालये नगे उत्तरशोण्यां नगंभीरपयत्थविरश्या जे न," पञ्चा० ७ विक।
मिविनमिभ्यां निवासित नगरभेदे. कल्प० ७ क्षण। गंभीरपोयपट्टण--गम्जीपोतपट्टन-न । समुद्रतटस्थे पोताव- गग्ग-गर्ग-पुं० । गौतमगोत्रविशेषभूतपुरुषे, स्था० ७ ठा। स लगनस्थाने ग्रामे, "जेणेव गंम्भीरपोय पट्टणे तेणेव जवाग- च नरद्वाजगोत्र इति स्मृतिः । तस्य गोत्रापत्यं गर्ग-यत्-गाचति" ज्ञा० १ श्रु० १७ अा।
यः । तमोत्रापत्ये, पुंछा स्त्री० । वाच० । स्वनामख्याते मुनौ, गंजीरमझ--गम्भीरमध्य-त्रि । गम्भीरं मध्यं यस्य स गम्भी- "धेरै गणहरे गग्गे मुणी प्रासं।" गायों नाम गर्गगोत्रो. रमध्यः । अप्राप्तमध्ये भवार्णवे, अष्ट२२२ अष्ट ।
त्पन्नवाद गाग्यः । उत्त० २६ श्र० । (तस्य कशिप्यत्यागः
'खलुक' शब्देऽस्मिन्नेव भागे ७२५ पृटे इष्टव्यः ) गं नीरमानिणी-गम्नीरमानिनी-स्त्री० । गम्भीरं जलं मलते
प्रश्न:-गर्माचार्यत्यक्तपञ्चशतसाधूनां साधुत्यं सम्नाव्यते नवा? धारयतीति गम्भीरमासिनी । महाविदेहे सुवल्गुविजयेऽन्त
स्वेच्छाचारित्यात् । उत्तरम-गर्गाचार्यत्यक्तशिप्याणां व्यवनदीमेदे, जं०४ वक० । स्था० । 'दो गम्भीरमा त्रिणीउ '
हारतः साधुत्वेऽपि परमार्थतः साधुन्याऽभाव एव संभास्था०२ ग० ३ उ०।
व्यते । ही०५ प्रका० । पाशककबलि कमविपाकनामो ग्रेगं नीररोमहरिस-गम्जीररोमहर्ष-त्रि० । गम्भीरोऽतीवोत्कटो | न्धयोः कर्तरि स्वनामख्याते आचार्य, स च विक्रमसंवत् रोमोकों जयवशाद् येन्यस्ते गम्भीररोमहर्षाः। दृष्टिभयान- ६६२ वर्षे आसीत् । जै०६०। युन्यपत्ये फक-गाग्यायणः । केषु, यद्दर्शनमात्रे जन्तूनां जयसम्पादनेन मात्रार्गलरोमहर्ष- | यूनि तमात्रापत्ये, पुं० । स्त्री० । बहुपु यत्रो लुग अस्त्रियाम् । मुत्पादयन्तीति । जी० ३ प्रति०।।
कुणिरोगाक्रान्ते मुनिन्नेदे, वाच । गंभीरस्रोमहरिमजणण-गम्भीररोमहर्पजनन-त्रि० । गम्नी- गग्गर-गाद-न । " संख्यागादे रः" । ७।११ २१६ इति रश्चासौ नीपणत्वानोमहर्षजननश्चेति गम्भीररोमहर्पजननः । दस्य र !" गग्गरं" प्रा०पाद ॥ जीपणे रोमहर्पजनने, भ.६ श०५ उ० ।
गर्गर-पुं० । स्त्री० । गर्गेति शब्दं गति । रा-क । गृ-वा गरन् । गंभीरविजय-गम्भीरविजय-पुं० । गम्भीरमप्रकाशं विजय | तरुणपशी. दधिमन्थननाण्डे च । वाच।
आश्रयः । अप्रकाशाश्रये, "गंभीरविजया एए, पाणा दुष्पमिले-गग्गरी-गगरी-स्त्री० । गर्गर-अप्पार्थे ङीपू । स्वल्पघटे, वाचा हणा" (५६) दश०६अ।
यावता वृष्टेनाकाशबिन्दुर्मिहती गर्गर। भूयते । विशेष अनु। गंभीरसहत्त-गम्भीरशब्दत्व-न० । मेघस्येव शब्दनत्वे चतु. | गच्च-गच्छ-पुं० समुदाये,प्रा०म०प्र०ा अनु०। एकाचार्यपरिथें सत्यवचनाऽतिशये, और।
वारे, औ० । जीवा० । एकाचार्यप्रणेयसाधुसमुदाये, पञ्चा०१८ गंभीरा-गम्जीरा-स्त्रीाग्लानसाधु प्रति जागरणयोग्यायां सा
विवाध० गच्चमानम्-तिगमाइया गच्छा, सहस्सयत्तीसई उ
सभेण ।त्रिकादयंत्रिचतुःप्रतिपुरुषपरिमाणा गच्चा जवेयुः । च्याम, " काउंन उत्तणेइ" गम्भीरा या यावृत्यं कृत्वा न
किमुक्तं जवति ?, पकस्मिन् गच्छे जघन्य तस्त्रयो जना भवउत्तणेइ, गर्वबुद्ध्या न प्रकाशयति सा । व्य: ५ उ० । चतुरिन्द्रियदे, प्रज्ञा १ पद । जी।
न्ति, गच्छस्य साधुसमुदायरूपत्वात्तस्य च त्रयाणामधस्ता
दभावादिति । तत ऊर्च ये चतुःपश्चप्रभृतिपुरुपसंख्याका गच्चागंजीराहरण-गम्नीरोदाहरण-ना महापुरुषगतेऽनुच्चज्ञाने, | स्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्याबस्कृष्ट परिमाण पश्चाईविव०।
न प्राप्नोति । किं पुनस्तद्, इति चेदत आह-(सहस्स बत्तीसगंभीरिम-गाम्नार्य-नापरैर अब्धमध्यो गम्भीरस्तद्भावो गा.
ई उसनेण त्ति) द्वात्रिंशत्सहस्राएयेकस्मिन् गच्चे उत्कृष्ट साम्नीर्यम् । षो०४ विव० । अल्पशेमुष्याऽज्ञातमध्यत्वे, जीवा०
धूनां परिमाणं, यथा श्रीषनस्वामिप्रथमगणधरस्य जगवत ३ अधि०।
ऋषनसेनस्यति । वृ. ११० । व्यः । गगण-गगन-न० । अम्बरे, चं०प्र० १८ पाह० । आकाशे,
अथ गच्छाचारोक्तगच्छविधिरभिधीयतेउत्त. २६ अ० । रा० । “ गगणमिव निरालंबो " |
नमिकण महावीरं, तिअसिंदनमंसिधे महानागं । स्था०९ठा० ।
गच्छायारं किंची, नकरिमो सुयसमुद्दाओ॥१॥ ग। गगणतन-गगनतल-न । अम्बरतले, रा । चं० प्र० । जी।। इह हि साधुना इहपरलोकहितार्थ सदाचारगच्छसंबासो कल्प० ।स।" गगणतलविमविपुजगमणगश्चकनचनियम- विधेयोऽसदाचारगच्चसंवासन परिहार्यः, क्रमेण परमशुणप्यवएजइणसिग्घवेगा" गगनतले विमले विपले च या
भाशुजफलत्वात् । तत्रापि अपरिकार्मितप्रदेशं चित्रकरणमिव, मनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः । गतिश्चपला स्व-1 सच्छिष्प्रवहणं समुद्रतरणमिव, अपरिवर्जिताऽपथ्यं तथ्यौरूपत पव यस्य तातिचपलं, तच्च तच्चलितं च गन्तुं प्र. षधकरणमिव, अव्याकरणाध्ययनमन्यशास्त्राऽध्ययनमिव, अप. वृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽत एव शीघ्रो।
रिबद्धपी भित्तिचयनमिव.सघलीक लिम्पनमिव,अनम्भःसई वेगो येषां ते तथा । औ० । आकाशतले, नाश. ३३ उ०।। कमलरोपणमिव, अलोचनं मुखमरामनमिव. अन्तद्धं च श्रपकल्प० । गगनतलमम्बरमनुनिखान्ति अजिबडयन्ति शिखरा- रित्यकोन्मार्गगामिगच्छसहं सदाचारगच्चसंबलनांमत्युन्मार्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org