________________
गंधहत्थि [] नामया भावार्थ आह मन्त्री-मादयः समधिगंधिलाई गन्धिकूट गताया एव दर्शनलब्धेरुपपाते वर्त्तन्ते । कर्म्म० ६ कर्म० । स महानाचार्यः, श्राचाराङ्गादिषु पूर्वे तस्य वृत्तय आसन्, ततः शालाङ्गाचार्येण वृत्तिः कृता । तथा द्वारा च श्राचाराङ्गव्याख्योपक्रमे शीलाङ्गाचार्य एव " शस्त्रपरिज्ञाविवरण मतिगहनं च गन्धदस्तिकृतम् । तस्मात् सुखबोधार्थ, गह्राम्यहमञ्जसा सार
35
म् ॥१॥ आचा० १ ० १ ० १ उ० ।
(ouu) अनिधानराजेन्द्रः ।
गंधहारगगन्पहारक-पुं०
प्रश्न० १ आश्र० द्वार। प्रज्ञा० ।
गंधार - गान्धार -- पुं०।" वायुः समुत्थितो नाने, कएवशीर्षसमाहतः। नानागन्धायहः पुष्यो गान्धारस्तेन हेतुना ॥१॥” इति। तृतीये स्वरे, स्था० ७ ० । अनु० । अपरविदेहे गन्धलायतीगन्धमादनवज्ञस्कारगिरिवरा सप्रयेत पर्वते स्वगाम ख्याते जनपदे, श्रा० चू० १ श्र० । श्रा० म० । ' खन्धार' इति स्याते भरत क्षेत्रीये जनपद मेवे, “इतोय गंधारवर सुपुरिसपुरं नरं, तत्थ नग्गई राया " आचू० ४ श्र० । ० । उत्त० । वैताढ्ये पर्वते दक्षिणविद्याधरश्रेण्यां स्वनामख्याते निकाये, कल्प० ७ ॠण | श्री वीरप्रतिमार्चनाऽऽगते नीरोगीभूते स्वनामख्याते श्रावके, कल्प० ६ क्षण । आ० म० । संघा० ।
गंधारराव गन्धारराज पुं० गन्धारजनराजे नम्मजिति जो तुमणारा सो मंजरीरिक रिद्धि समुपेडिया, गंधार व समय धम्मं ॥ १८ ॥ आव० ४ श्र० । नि० चू० । श्रा० क० । गंधारी गान्धारी-श्री सा बारिनेमेरसिके सिका दशासु पञ्चमे वर्गे तृतीयेऽध्ययने सूचितम् । अन्त० ॥ वर्ग । गन्धारदेशोत्पन्नायां कृष्णाग्रमहिष्याम, अन्त ५ वर्ग । स्था० । श्रा० क० । श्रीमिजिनस्य शासनदेव्याम, श्रीनेमिजिनस्य गान्धारी देवी व हंसाना चतुजा वरदकिरद्वया बीजपूरककुन्तकलित वामकरया च | प्रब० २७ द्वार | महाविद्याभेदे, आ० चू० । कल्प० । गंधावर - गन्धापातिन् - पुं० । हरिवर्षे वृत्तवैताख्य पर्वते, स्था० ४ वा० उ० । " गंधाववासी अरुणा देवी " स्था० २ ठा० ३ उ० (वृतापर्यंते 'रम्मग' शब्दे व्याख्या गंधाचासि [ ए ] गन्तवासियावतीन
देवे, ' दो गंधावश्वास) अरुणादेवा' स्था० २ ठा० ३ ० । गंधियाना-गन्धिकशाला बी० गन्धप्रधानशालायाम्, ग. न्धिकशाला शौकिकशाला अन्याऽपि च एवमादिका गन्धप्रधाना सा गन्धिकशालेत्युच्यते । व्य० ६ उ० । गंधित गम्पिल० मन्दरस्य पश्चिमे शीतोदया उत्तरे - वर्तविजय क्षेत्रयुगले, " दो गंधिला 33 स्था० २ ० ३ उ० । "गंधिले विजये श्रवज्झा रायहाणी देवे वक्खारपत्रए " । गन्धिले विजयेऽवध्या राजधानी देवो वकस्कारः । जं०
-
जातीने तेषां देशे च
Jain Education International
४ वक्ष० ।
गंधिलाई गन्धवती श्री० मन्दरस्य पश्चिमेन शीतोदा या महानद्या उत्तरेऽष्टानामन्तिमे चक्रवर्तिविजये, स्था० ८० । गन्धिलाच विजय अनुज्या रायहाणी " गन्धिनावलीविज राजधानी जं०] [४] वह दो गंधिला
66
स्था० २ ठा० ३ उ० ।
गंभीरपयत्थ भण्यिमग्ग
मास्कार
र्वतस्य तृतीये कूटे, जं० ४ वक० । स्था० । गन्धिलावती दीर्घवैताढ्य पर्वतस्याऽष्टमे कूटे च । स्था० ६ ठा० । गंयोदय गन्धोदकन० श्रीखण्डादिरसमिले जो प्र० । - । जले, कल्प० । शा० । सुगन्धवारिणि, कल्प० ३ क्षण । गंधोदगदाण- गन्धोदकदान- न० । सुरभिजलवर्षणे, पञ्चा० २ विव० ।
―
गंधोदगदाणा गन्धोदकदानादित्रियोन्मिश्रज लप्रभृतौ पञ्चा०८ विव० ।
गंगोदगपुप्फवृद्धि गन्धोदकपुष्पवृष्टि स्त्री० सीर्थकरदानसमये जायमाने चतुर्थे दिव्ये, कल्प० ७ क्षण० ।
"
गंप्पि - गत्वा - अव्य० । गम- क्त्वा । “ एप्प्येपिएवेन्येविण्वः । ८ । ४ । ४४० । इति अपभ्रंशे क्त्वाप्रत्ययस्य पप्पिरादेशः । ततो गमेरेपिविण्योरेर्लुग्वा " । । ४ । ४४२ । इति एपि प्रत्ययस्यैकारस्य लोपः । गमनं कृत्वेत्यर्थे, “ गंपिष्णु वाणारसिहि, नर अह उज्जेणिहिं गंप्पि | मुश्रा परावहिं परम-पड दिव्वं तरि म जम्पि " || प्रा० ४ पाद | गंपिगु-गस्यापि शब्दार्थे ।
गंभीर गम्भीर नस्ता जी०३ प्रति० ॥ श्र० गम्भीरं नाम भवादिति शेषजनेन च प्रायेणाणीयमध्यभागं स्थानं भीमस्तापमितिनात् ०१ ब० । झा०] । रोषतोषाद्यवस्थायामप्य लब्धमध्ये, ध० ३ श्रधि० । रा० । जितेन्द्रिये, दर्श० । रा० । अतुच्छस्वभावे, प्रब० ६४द्वार | ग० ! व्य० | स्था । सूक्ष्ममतिविषयभावाभिधायिनि, षो० ६ विव० | दैन्यादिवत्वेऽपि कारणवशात् संवृताऽऽकारतया महति, स्था० ४ ठा० ४ उ० । झा० रा० । प्रति० । गम्भीरो नाम संपतीनां पुरुषायाचरणं राऽपि विपरिणाम याति । वृ० १० । अलक्ष्यमाणहर्षदैन्यादिभावे, पञ्चा० ११ विव। अदर्शितरोषतोषशोकादिविकारे, स० । विपुलचित्ते, पं० ०१ द्वारा । खेदसदे, श्राचा० १ ० १ ० १ ० प्रकाशे, दश० ५ ० १ ० । मेघशब्दवद् अतुच्छे स्वरे, झा० १ ० १६ श्र० । गम्भीरो नाम यतः प्रतिशब्द उत्तिष्ठते । वृ० १उ० । एकत्रिंशतमे ऋषभदेवनन्दने, कल्प०७ क्षण । जम्बीरे, पद्मे च । वाच० । गंजीरतर- गम्भीरतर- त्रि० । गन्तुमत्यन्तमलब्धमध्ये, जीवा० १ श्रधि। गम्भीरतरो मधुरः शब्दो यस्याः सा तथा । श्रा०म०प्र० गंजीरदरिस णिज्ज-गम्नीरदर्शनीय त्रि० अलक्ष्यमाणाऽन्तर्वृसित्वेन दृश्यमानेषु स० । गंभीरदेसणा- गम्भीरदेशना स्त्री० सूक्ष्मदेशनायाम्, परिणते गायाः पूर्वदेशनापेक्षा त्यसमाया धारमास्तिस्वंमोहादिकाया देशनाचा योगो व्यापारा कार्यः ।
मुक्तः पूर्व साधारणगुणप्रशंसादिरनेकधोपदेशः प्रोक र स यदा तदावारककम्मा सातिशयादङ्गाङ्गभावलक्षणं परिणाममुपगतो जवति, तदा जीर्णे भोजनमिव गम्भीरदेशनायामसी देशनाऽवतायत इति अि गंभीरपयरयभागमा गम्भीरपदार्थजतिमार्ग पुं० ब न्धमोकस्वतत्त्वलङ्कणे वचनपथे, पं० व०४ द्वार
For Private & Personal Use Only
39
www.jainelibrary.org