________________
(७ ) गंधमायण अभिधानराजेन्द्रः।
गंधहत्थि [ण] संग्रहः । रिष्यमाणानां वा संचूएर्यमानानां, उत्कीर्यमाणानां वा, 1 भेदे,जं०३ वक्षः। एकविंशतितमे अहोरात्रमहः,ज्यो०२ पाहुए। विकीर्यमाणानां वा, परिजुज्यमानानां वा, यावत् पदादू भा- चप्रकल्पसकुन्थुयक्षे,श्रीकुन्थोर्गन्धर्वयक श्यामवर्णः गडादू भाएडान्तरं वा संहियमाणानाामिति । उदारा मनोशाः, सिंहवाहनश्चतुर्भुजो वरदपाशकान्वितदक्षिणपाणिद्वयो मातुयावत्पदाद् गन्धा शति कर्तृपदम् , अभिनिःस्रवन्ति । एवमुक्ते बिङ्गाऽङ्कशाधिष्ठितवामकरद्वयश्च । प्रव. २६ द्वार० । मृगभेदे शिष्यः पृति-भवेत् तद्रूतो गन्ध इति । जगवानाह-नायम. कस्तूरी मृगे, घोटके, अन्तरानवसत्वे च । वाच । र्थः समर्थः । गन्धमादनस्य इतो भवक्तासन्धादिष्टतरक पत्र ।
गान्धर्व-ना गन्धर्यैः कृतं गान्धर्वम् । नाट्यादिके,रागगीत्यादिक यावत् करणातू कान्ततरक एवेत्यादि पदग्रहो निगमनवाक्ये,ते नार्थेन गौतम ! एवमुच्यते-गन्धेन स्वयं माद्यतीव मदयति वा
गीतं, पदस्थरताबाऽवधानात्मकं गान्धर्वमिति भरतादिशास्त्रतन्निवासिदेवदेवीनां मनांसीति गन्धमादनः । "बहुलम्" ।५।
वचनात् । जं.१ वका आव० । नृत्तयुक्तगीते, विपा० १ श्र० १।। इति वचनात् कर्तर्यनद कृत्प्रत्ययः “घञ्युपसर्गस्य
२०। कल्प। ध० । “गंधवण विवाहेण,सयमेव विवाहिबहुलम् । ३।२ । ७६ । इत्यत्र बहुलाधिकारादतिशायनादिव
या" प्रा० म०प्र०ा स्था। दू मकाराकारस्य दीर्घत्वमिति । गन्धमादननामा चात्र देवो
गंधव्वकंठ-गन्धर्वकाठ-न । गन्धर्वकाठप्रमाणे रत्नविशेषे, रा० । महर्डिकः परिवसति, तेन तद्योगादितिनाम । अन्यत् सर्व गंधवगाण-गन्धर्वगण-पुं० । गन्धर्वसमुदाये, जी0 ३ प्रति। प्राग्वत् । ०४ वक्व० । 'दो गंधमायणा' स्था० २ ० ३ गंधवघरग-गन्धर्वगृहक-न० । गीतनृत्याच्यासयोग्यषु गृहकेषु, उ० । स०।
जं०१ वत० । रा०। जी। गधमायणकूम-गुन्धमादनकूट-न। गन्धमादनस्य तृतीये कूटे, | गंधवणागदत्त-गान्धबनागदत्त-पुं० । गान्धर्वप्रिये नागदत्त. जं.४ वक्षः ।
कुमारे, श्राव. ४ अ०। ("पमिक्कम" शब्देऽस्य कथा अव्या) गंधनया-देशी-नासायाम. दे० ना २ वर्ग ।
गंधव्वणिकाय-गन्धर्व निकाय-पुं० । गन्धर्वाणां व्यन्तराष्ट्रगंधर्वई-गन्धवती-स्त्री० । भूतानन्दावासस्थाने, “धरणस्स ना
मभेदचूतानां निकायो वर्गों येषां ते गन्धर्वनिकायाः। गन्धगरनो, सुहबतिपरियार दक्खिणे पासे । गन्धवपरियाओ,
र्वेषु, और। भूयाणदस्स उत्तरओ" ॥२२॥ द्वी।
गंधवनगर-गन्धर्वनगर-न। सुरसमप्रासादोपशोभितनगरागंधवट्टय-गन्धवर्तक-न० । गन्धयुक्तोद्वर्तनचर्णे, यकि, “ गन्ध
ऽऽकारतया दृश्यमानेऽर्थे, अनु । गन्धर्वनगरं नाम यश्चक्रव
दिनगरस्योत्पातसूचनाय सन्यासमये तस्य नगरस्योपरि व्याणामुपलकोष्टादीनां यद्वर्तिचूर्ण गोधूमचूर्ण वा गन्धयुक्तं
द्वितीयं नगरं प्राकाराट्टालादिसंस्थितं दृश्यते । प्रव० १६८ तत्" । उपा० १ अ.।
द्वार।व्य०। गंधवाहि-गन्धवर्ति-स्त्री० । गन्धप्रयाणां गन्धयुक्तशास्त्रोद्देशेन "कपिसं सस्यघाताय, माजिष्ठं हरणं गवाम् । निर्वर्तितगुटिकायाम, स.। कस्तूरिकागुटिकायाम, झा० १
अव्यक्तवर्ण कुरुते, बलकोभं न संशयः ॥१॥ श्रु०१..
गन्धर्वनगर स्निग्धं, सप्राकारं सतोरणम् । गंधवहिनूय-गंधवर्ति नूत-त्रि० गन्धवर्तिभूतं सौरज्याऽतिश
सौम्यां दिशं समाश्रित्य, राइस्तद्विजयंकरम् ॥ २॥
स्था०० ठा०॥ यात् । गन्धद्रव्यगुटिकाकल्पे, गाजीप्रझाला सा भ० । झा कल्प।
गंधवमलप्पविनत्ति-गन्धर्वमा मलप्रविनक्ति-न० । गन्ध.
मामलाऽऽत्यभिनयात्मके नाट्यभेदे, रा। गंधवर-गन्धवर-पुं० न० । प्रधानचूर्णे, ज्ञा० १ श्रु०१ अ० । गन्धप्रधाने चूर्णे, पञ्चा० ४ विव।
गंधव्यसंघाम-गन्धर्वसङ्कट-पुं० । गन्धर्वयुग्मे, जं० १ वक्षः। गंधवाइकूम-गन्धपातिकूट-न । अष्टमे शिखरिवर्षधरपर्वतस्य | गंधवसाला-गन्धर्वशासा-स्त्री०। गानशामायाम, व्य०१०७०। कूटे, स्था०२ ग० ३३०।
गंधवाणीय-गन्धर्वानीक-न० । गायनसम्हे, स्था ७ ठा। गंधवाय-गन्धवाद-पुं० । द्वासप्ततिकलानेदे, कल्प० ७ कण, नाट्यानीके, रा०। गंधवास-गन्धवर्प--पुं० । गन्धव्यवृष्टी, " पगं मई मयवासं | गंधविय-गान्धर्षिक-त्रि गन्धर्वे कुशलः, क । सङ्गीतच गंधवासं" श्राचा० ३ चू० ।
कुशले, वाच । प्रत्युत्पन्नविनाशिझाततायां गान्धधिकाऽsगंधविहि-गन्धविधि-पुं० । कोष्टपुटपाकादीनां गन्धानां प्रकारे,
ख्यानं तत्रैव । स्या० ४ ठा० ३ उ० । दश। वृ० १ ०।
गंधसमिद्ध-गन्धसमृद्ध-न० । गन्धिलावतीविजये गन्धारजगंधव-गन्धर्व-पुं०। देवगायने, उत्त०१०ा व्यन्तराऽटमजेदे,
नपदप्रधाननगरे, प्रा० म०प्र० । श्रा० चू। औ०। स्था। भ01 उत्तः । सूत्र० स० । गन्धर्वा द्वादशविधा.
गंधसानि-गन्धशालि-पुं०। गन्धप्रधानः शालिः । भामोदवस्तद्यथा-हाहा १ हह २तुम्वुरवः ३ नारदाः ४ ऋषिवादिकाः५।।
ति धान्यभेदे, वासमतीप्रसिझे सुगन्धके शालौ, वाचः । भूतवादिकाः ६ कादम्बाः ७ महाकादम्बाः ८ रवताः विश्वा
"तेहिं गन्धसालि श्रवहरई" प्रा० म. द्वि०। बसवः १० गीतरतयः ११ गीतयशसः १२ प्रज्ञा० २ पद ।। गधहात्य
गंधहत्थि[ए]-गन्धहस्तिन्-पुं० । मदगलहस्तिनि, “त('द' श्रादिशब्देष्वेगामिन्द्रादयः) मनुष्यगायने राज्ञां श्रेणि- हेव पवित्थरितो सेयणतो गंधहत्थी" प्रा०म० द्वि०। स्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org