________________
(७७) गंधणाम अनिधानराजेन्द्रः।
गंधमाया फासा गुरुमधुमिनखर-सीनएहसिणिद्धरुक्खट्ठा ॥४०॥ पष्मत्ते। गयदंतमंगणसंविए सबरयाणामए अच्छे । जो इह गन्धशब्दः प्रक्रमाजम्यते । ततः सुरभिगन्धोपुरभिगन्धश्च
पासिं दोहिं पउपवरवाहि दोहिं अवणसमेहिं सचओ द्वेधा गन्धः । तत्र सौमुख्यकृत्सुरभिगन्धः, यद याज्जन्तुशरीरं
समंता संपरिक्खित्ते गंधमायणस्स एं वक्खारपव्ययस्म कर्पूरादिवत् सुरजिगन्धं नवति, तत्सुरभिगन्धनाम । वैमुख्यद दुरभिगन्धः, यदयाजन्तुशरीरं लशुनादिवद पुरभिगन्धं
उपि बहुसमरमणिजे मिजागेजाव प्रासयं विसयंति ।। भवति तद् दुरभिगन्धनाम । अत्राप्युभयसंयोगजाः पृथग् नो- (कहिणमित्यादि) भदन्त ! महाविदेहे वर्षे गन्धमादनो ना. क्ताः, एतत्संसर्गजत्वादेव भेदाऽविवक्षणात् । उक्तं द्विधा गन्ध
म बक्षसि मध्ये गोप्यं के द्वौ संन्य कुर्वन्तीति वकस्काराः,तनाम ॥ कम्म०१ कर्म । साधा। पं० सं०। गन्धरूपे अ.
जातीयोऽयमिति वक्षस्कारपर्वतो गजदन्ताऽपरपर्यायः प्राप्तः ?। थें, से कि तं गंधनामे?, गंधनामे सुविहे पहाते, तं जहा-सुर
गौतम ! नीलवन्नाम्नो वर्षधरपर्वतस्य दक्विणनागेन, मन्दरपर्वजिगंधनामे दुरभिगधनामे । सेत्तं गंधनामे । अनु०।। तस्य मेरोरुत्तरपश्चिमायां च, अन्तराल वतिना दिग्विनागेन गंधदब-गन्धद्रव्य-न० । गन्धप्रधाने श्रीखण्डादौ, अत्त० १
वायव्यकोणेनेत्यर्थः । गन्धित्रावत्याः शीतोदोत्तरकृयवर्तिनाऽ. अ.प्रा०म० । नागकेसरे, वाच।।
एमविजयस्य पूर्वेण, उत्तरकुरूणां सर्वोत्कृष्टभोगभूमिकेत्रस्य पगंधदेवी-गन्धदेवी-स्त्री० । सौधर्मे कल्पे देवानेदे, सा च पूर्व- श्चिमेन, अनान्तरे महाविदेहे वर्ष गन्धमादनो नाम वकस्कारप. भवे पार्श्वस्वाम्यन्तिके प्रवज्य कालं कृत्वा सौधर्मे कल्पे ग- र्वतः प्रज्ञप्तः। उत्तरदक्षिणयोरायतप्राचीनप्रतीचीनयोः पूर्वपश्चिन्धविमाने देवीत्वेनोपपन्नेति । नि०४ वर्ग।
मयोदिशाधिस्तीर्णः त्रिंशयोजनसहस्राणि द्वे च नवोत्तरे योगंधपरिणय-गन्धपरिणत-त्रि० । गन्धतः परिणतः। गन्धभाजि,
जनशते पट एकोनविंशतिभागान् योजनस्थायामेन । अत्र य. प्रज्ञा०१ पद।
द्यपि वर्षधराद्रिसम्बन्धमूलानां वकस्कारगिरीणां साधिकैकाऽ.
एशतद्विचत्वारिंशद्योजनामारणकुरुक्षेत्रान्तर्वर्तिनामेतावानायामो गंधपरिणाम-गन्धपरिणाम-पुं० । अजीवपरिणामभेदे, “गंध
न संपद्यते, तथाऽप्येषां चक्रनावपरिणतत्वेन बहुतरक्षेत्राऽव. परिणामे गं भंते ! कतिविहे पत्ते ?, गोयमा ! दुविहे पाते ।
गाहित्वात् संभवतीति । नीलवर्षधरसमीपे चत्वारि योतं जहा-सुम्भिगंधपरिणामे दुन्निगंधपरिणामे य"॥ प्रज्ञा० जनशतानि ऊर्बोच्चत्वेन, चत्वारि गम्युतशतानि उद्वेधन,
पञ्चयोजनातानि विष्कम्नेण, तदनन्तरं मात्रया मात्रया क्रगंधपिसा-देशी-गान्धिके, दे० ना०२ वर्ग।
मेण क्रमेणोत्सेधोद्वेधयोरुच्चत्वोच्चत्वपरिवृद्ध्या परिवर्ध. गंधप्पिय-गन्धप्रिय-पुं० । पद्मखण्डनगरराजज्येष्ठपुत्रे ग०२ परिवर्धमानो विष्कम्भपरिहीयमाणः परिहीयमाणो मन्दरपअधिः । श्रा० म० श्राचा । (स चाऽपरमात्रा गन्धेन मारित
तस्य मेरोरन्ते समीपे पश्चयोजनशतान्यू!ञ्चत्वेन, पञ्चगइति 'घाणेदिय' शब्दे द्रष्टव्यम्)
व्यूतिशतान्युकेधेन, अङ्गलस्यासंख्यनागविष्कम्भेण प्रक... । ग. गंधमंत-गन्धवत-त्रि० । प्रशंसायामतिशायने वा मतुः । प्र-|
जदन्तस्य यत संस्थान प्रारम्ने नीञ्चत्वमन्ते उच्चत्वमित्येवं, तेन
संस्थितः सर्वात्मना रत्नमयः। श्रीउमास्वातिवाचककृतजम्बूद्वीशस्तगन्धयुक्ते, अतिशयितगन्धयुक्ते च । स्था० ४ ठा०४ उ० ।।
पसमासप्रकरणे तु कनकमय इति, शेष प्राग्दत् । अथास्य प्राचासुत्र।
मिसौनाग्यमायेदयति-(गंधमायणस्स इत्यादि)गन्धमादनस्य गंधमायण-गन्धमादन-पुं०। गजदन्तकगिरिविशेपे, प्रश्न० २
वस्कारपर्वतस्योपरि बहुसमरमणीयो भूमिनागः प्रज्ञप्तः । संबद्वार।
अत्र यावत्पदद्विताब्यादिशिखरतनवर्णकगतं सर्व बोध्यम्। ज०४ गन्धमादनववस्कारगिरिप्रश्नमाह
वक० । (कटान्यस्य 'कृ' शब्देऽस्मिन्नेव भागे ६२५ कहिणं भंते ! महाविदेहे वासे गंधमायणे णामं वक्खारप- |
पृष्ठे उक्तानि ) व्यए पाते। गोयमाणीलवंतस्स वासहरपव्वयस्स दाहि
से केएटेणं जंते ! एवं बुच्चइ गंधमायणे वक्खारपन्चए णेणं, मंदरस्स पव्वयस्स उत्तरपञ्चच्चिमेणं,गंधियावइस्स वि
गंधमायणे वक्खारपब्वए। गोयमा! गंधमायणस्स एं वक्खाजयस्स पुरच्छिमेणं,उत्तरकुराए पञ्चच्चिमेणं; एत्थ णं महावि
रपब्वयस्स गंधे से जहाणामए कोहपुमाण वा० जाव पिसि. देहे वासे गंधमायणे णामं वक्खारपब्बए पामत्ते । उत्तरदाहि |
जमाणाणा वा उकिरिजमाणाण वा विकिरिजमाणाण वा पणायए पाईएपमीणवित्थिाले तीसं जोणसहस्साई दणि
रिभुजमाणाण वा० जाव उराला मणुमा० जाव गंधा अअ णवुत्तरे जोअणसए उच्च य एगणवीसश्नाए जोअणस्स
भिणिस्तति | नये एआरूवे?,णो इणढे समझे, गंधमाय. आयामेणं गीलवंतवासहरपव्ययं । तेणं चत्तारि जोयणस
एस्स ए इत्तो इतराए चेव जाय गंधे पत्ते, से एणटेणं याई न उच्च नेणं,चत्तारी गाउअसया उन्हेणं, पंचजो
गोअमा! एवं बुच्चा गंधमायणवक्खारपव्वए गंधमायणअणसयाई विक्खंनेणं, तयाणंतरं च णं मायाए
वक्वारपच्चए । गंधमायणे अ इत्य देवे महिडीए परिवसइ, मायाए उस्सेउव्वेहपरिमाणे परिवुकमाणे विक्खं- |
अनुत्तरं च णं सासए णामधिजे ॥ जपरिहाणीए परिहायमाणे परिहायमाणे मंदरपव्वयं
सम्पति नामार्थ पिपृच्चिषुराह-(से केणणामत्यादि) प्रतेणं पंचजोअणसयाई नई उच्चत्तेणं, पंचगाउअस
नसूचं सुगमम् । उत्तरसूत्रे गन्धमादनस्य वक्तस्कारपर्वतस्य याइं उन्हेणं, अंगुलस्स असंखिज्जश्नागं पिक्खंभेणं| गन्धः स यथा नाम कोटपुटानां यावत् पदात .तगरपुटादीनां
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org