________________
गंध
(७६६) अभिधानराजेन्द्रः।
गंध
बाधा हवेज कोयी, विज्जुविदेसा ततो कप्पे ।। १२०॥ (कई णमित्यादि) कति दन्त ! गन्धाङ्गानि, क्वचित् गन्धा अणपज्जो जिंघेजा, अणपजो अजाणमाणो जिंधति अप्प
इति पाठः, तत्र पदैकदेशे पदसमुदायोपचारात् 'गन्धाङ्ग इति ज्जो वा जाणमाणो पयागरादिसु त्ति रातो जम्गियव्वं । तत्थ
गन्धाकानीति कष्टव्यं, प्राप्तानि?। तथा कति गन्धामशतानि प्रक्षकिंचि परिसं पुष्फफलं जेण जिंघिएण णिहाणए त्ति। श्रादिस.
तानि नगवानाह-गौतम! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतादातो निकालाभे वा निमित्तं जिंघति । वाहीवाकोतिजि
नि प्राप्तानि । इह सप्त गन्धाङ्गानि परिस्थूल जातिभेदादमूनिघिपण उवसमति तं विज्जुवदेसा जिंघति ।
तद्यथा, मुखं त्वक् काष्ठं निर्यासः पत्रं पुष्पं फलं च । तत्र मूलं
मुस्तावालकोशीरादि, त्वक् सुवर्णवचीत्वचाप्रभृति, काष्ठं श्मेण विहिणा
चन्दनागरुप्रनृति, निर्यासः कर्पूरादि,पत्रं जातिपत्रतमालपत्रादि, अचित्तमसंबधं, पुव्वं जिंघे ततो य संबछ ।
पुष्पं प्रियहुनागरपुष्पादि, फत्र जातिफलककङ्कोझकैलालवङ्गप्रअचित्तमसंबछ, सञ्चित्तं वेव संबद्धं ।। १२१ ॥ नृति, पते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात् पञ्च पञ्च
भेदा इति वर्णपञ्चकेन गुण्यन्ते, जाताः पञ्चत्रिंशत् । गन्धचिअच्चिसे दवे गंधं असंबद्धं नासिकाग्रे (पुव्वं ति) पढमं जिंघति । ततो तं चेव अचित्तं संघरू। ततो सचित्तं संबकं जिंघ
न्तायामेते सुरभिगन्धयः एवेत्येकेन गुणिताः, पञ्चत्रिशद
जाताः । पञ्चत्रिंशदेव एकेन गुणिताः, तदेव भवतीति न्यायात ति ।। नि० चू०१ उ०।
तत्राप्येकैकस्मिन् वर्णनेदे रसपञ्चकं व्यजेदेन विविक्तं जे भिक्खू अचित्तपतिहियं गंधं जिंघति, जिंतं वा
प्राप्यते, ति सा पञ्चत्रिंशदू रसपञ्चकेन गुण्यते, जातं पञ्चसाइजइ । ए॥
सप्ततं शतम् । स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथापि गन्धाङ्गेषु जे भिक्स अचित्तं गंधं जिंघतीत्यादि पिजीवे चंदणादिकले
यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुमधुशीतोष्णगंधं जिंघति मासाहुं॥
सपास्ततः पञ्चसप्ततं शतम् । स्पर्शचतुष्टयेन गुण्यते. जातानि
समशतानि । उक्तं च-मुन्नतयकहनिजास-पत्तपुप्फफसमो य जो गंधो जीवदहे, दब्वमीसो य होति अचित्तो।
गंधंगा । वमादुत्तरजेया, गंधंगसया मुणेयन्वा " ॥१॥ संबद्धासंबका य, सिंघणा तस्स णातच्चा ॥३४॥ अस्या व्याख्यानरूपं गाथाध्यमसो तं संबका वा वितीयपदसचिसमसंबद्धम् । एता उजिंघा "मुच्चा सुवमवती, अगरवालो तमानपत्तं च । पढमुहेसो॥ नि० ०२००।
तह य पियंगू (जाईफलं च) जाईए गधंगा गुणणाए। अह नंते ! कोहपुमाण वा केतईपुमाण वा अणुवायंसि
सत्तसया पंचहि, वरणोहं सुरभिगंधण।।
रसपणगेणं तह फा-सेदि यवउहि मेत्तेहिं"। नभिजपाणाण वा जाव ठाणाओहाणं संकामिजमाणाणं
"अत्र (जाईए गंधंगा हति)जात्यजात्य देनामूनि गन्धानानि । किं को वाइ० जाव केतई वाति । गोयमा ! णो कोई शेष भावितम्। (कई णमित्यादि) कति नदन्त ! पुष्पजातिकुलवाति जाव णो केतईवाइ, घाणसहगया पोग्गला बाइ ॥
कोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ?। भगवानाह-गौतम ! ( अहेत्यादि ) ( कोहपुमाण वसि ) कोएं यः पच्यते
षोमश पुष्पजातिकुलकोटियोनिप्रमुख शतसहस्राणि प्रशप्तानि ।
तद्यथा--चत्वारि जलजानां पनानां जातिलेदेन, तथा चत्वारि धाउसमुदायः स कोष्ट पव,तस्य पुटाः पुटिकाः कोष्टपुटास्तेषां,
स्थबजानां कोरिएटकादीनां जातिभेदेन, चत्वारि महागुदिमकायावत्करणादिदं दृश्यम-"पत्तपुडाण वा चोयपुमाण वा तगरपु
दीनां जात्यादीनां, चत्वारि महावृताणां मधुकादीनामिति । पुडाण बेत्यादि" तत्र पत्राणि तमानपत्राणि । (चोय ति)। धक, तगरं च गन्धद्रव्यविशेषः। (अणुवायसि ति) अनुकुलो
जी०३ प्रति। वातो यत्र देश सोऽनुवातोऽतस्तत्र, यस्माइशाद वायरागच्छति गंधकासाइया-गन्धकाषायिका-स्त्री० । गन्धप्रधानेन कषायण तत्रेत्यर्थः । ( उब्जिज्जमाणाण व ति)प्राबल्येनोर्व वा दार्य- रक्ता शाटिका गन्धकाषायिका । सपा० १० गन्धप्रधानामाणानाम् । इह यावत्करणादिदं दृश्यम्-"निभिजमाणाण वा" | यां कषायरक्तायां शाटिकायाम, भ०१श० ३३००। कल्प० । प्राबल्याजावेनाधो वा दार्यमाणानाम् । “उक्करिज्जमाणाण वा | गंधघाणि-गन्धघ्राणि-खी। घ्राणेन्द्रियस्य पूर्णवृत्तिकरे ग. विकिरिज्जमाणाणाण वा" इत्यादि । प्रतीतार्थाश्चैते शब्दाः। (किं धाव्य, यावद्भिर्गन्धपूजगन्धविषये प्राणिरुपजायते तावतीकोटे वा इति) कोष्टो वाससमुदयो, (वाति) दूरादागच्छत्यागत्य | गन्धपूजलसंहतिरुपचाराद् गन्धघ्राणिरित्युच्यते । रा०। जो०। घ्राणग्राह्यो भवतीति भावः। (घाणसहगय त्ति)घायत इति घ्राणोदय-मान्यायक-न। गन्धरून्यकोदे, "गन्धटपणं नब्वाह गन्धो,गन्धोपनम्नक्रिया वा, तेन सह गताः प्रवृत्ताये पुद्गलास्त ता" स्था०३०१०।। घ्राणसहगताः,गन्धगुणोपेता इत्यर्थः। इति । भ०१६ श०६०। गन्धस्य नाणेन्द्रियग्राह्यस्याऽऽसक्तिः "इंदिय" शब्द दिला गंध-गन्धाढ्य-त्रि० । सन्धगुणसमृो, पञ्चा०३ विधः । भागे ५५६ पृष्ठे उक्ता।
कपूरकस्तूरिकादिगन्धैः पूर्णे, वाच० । गंधंग-गन्धा -न। वामकप्रियहुपत्रकदमनकत्वकंदनीशीर-गंधणाम-गन्धनामन्-
नगन्यत आघ्रायत इति गन्धस्तद्धेदेवदार्वादिषु गन्धकारणेषु, श्राचा० १ श्रु०१०१०। । तुत्वानामकर्म गन्धनाम । कर्म.१ कर्म । नामकम्मभेदे, । कई णं ते! गंधंगा पन्नता,कई णं भंते ! गंधसया य?।।
অঘ শ্বনাম ব্রিখাইगोयमा! सत्त गंधंगा, सत्तगंधसया पन्नत्ता ।
मरहिरही रसा पण, तित्तकमुकसायअंबिला पहरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org