________________
गंथ
(७९३) गंडियाणुरोग
अभिधानराजेन्धः। स्थानम् । ततः पञ्चाशत् एकोनत्रिंशद्वारान् स्थाप्यते । ततः गंतिय-गन्तक-न। तृणजेदे, प्रका०१ पद।
15 नास्ति प्रवेपो, द्वितीयादिषु चाङ्केषु क्रमण द्विक गंतुंगत्वा-अध्य० । गमनं कृत्वेत्यर्थे, " गंतुं ताय! पुणो गपञ्चनवकत्रयोदशादयः पूर्वोक्तराशयः क्रमेण प्रक्वेपणीयाः प्र. क्किप्यन्ते । रह चादिममङ्कस्थानं सिकौ, ततस्तेषु प्रवेपणीयेषु
| च्छे" तात पुत्र! गत्वा गृहम । सूत्र.११०३०२ उ०।। राशिषु प्रतिप्तेषु सत्सु यद्युत्क्रमण भवति तावन्तस्तावन्तःप्रथ
गंतुकाम-गन्तुकाम-त्रि० । गन्तुमनस्के, गन्तुकामो नाम सोमाददारज्य सिद्धी सर्वार्थ इत्येवं क्रमेण वेदितव्याः। पवम
ऽभिधीयते यः सदैव गन्तुमना व्यवतिष्ठते, वक्ति च कोऽस्य न्यास्वपि गएिमकासूक्तप्रकारेण भावनीयम् । उक्तं च
गुरोः संनिधाने ऽवतिष्ठते ?, समर्थ्य तामेतत् श्रुतस्कन्धादि,ततो "विसमुत्तरा य पढमा, पबमसंस्त्रविसमुत्तरा नेया।
यास्यामीति । तदेवंभूतः शिष्यो न योग्यः श्रवणस्य । श्रा०म०प्र० सम्वत्थ वि अतिलं, अन्नाए प्राइमं ठाणं ॥१॥
गंतुपञ्चागइया-गत्वाप्रत्यागतिका-स्त्री० । गत्वा प्रत्यागतं यअनणंतीसं वारा, ठावेउ नत्थि पढमपक्खेवो ।
स्या मिति । गोचरभूमिभेदे, उपाश्रया.जर्गतः सन् एकस्यां गृसेसे अडवीसाए, सब्वत्थ मुगाइयो क्लेवो ॥२॥
हपती निक्षमाणः केत्रपर्यन्तं गत्वा प्रत्यागउन् पुनर्द्धितीसिवगइपढमादाए, बीयाए तह य होइ सबके।
यायां गृहपङ्की यस्यां भिक्कते। स्था०६ ग० । पश्चा० । पं० इय एगंतरियाई, सिवगइसवठाणाई॥३॥
व० । ध०। ग० । वृ०॥ एवमसंखेन्जाओ, चित्तरगंडिया मुणेयव्वा ।
गंतृण-गत्वा-अव्य० । गम्-क्त्वा "क्त्वस्तूनः" ।। ४।३१२। जाव जिअसत्तुराया, अजियजिणपिया समुप्पनो" ॥४॥ इति पैशाच्यां क्त्वाप्रत्ययस्य तूनादेशः । प्राकृते तु तूणादेशः। तथा अमरत्यादिविविधेषु परिवर्तेषु भवन्तमणेषु, जन्तूना
यावेत्यर्थे, प्रा०४ पाद । “गंतूण जणस्स" गत्वा जनस्य सामिति गम्यते । अमरनरतियग्निरयगतिगमनमेवमादिका ग-1
यात्रिकलोकस्य । प्रश्न०३ आश्रद्वार। “कत्थ गंतूण सिक" शिमका बहव श्राख्यायन्ते । (सेत्तं गंडियाणुनोगे) सोऽयं ग-1
क्व गत्वा सिज्झइ ति। औ०। एमकानुयोगः। न०। स०।
गंथ-ग्रन्थ-पुं० । अथ्यतेऽनेन अस्मादस्मिन्निति वा अर्थ इति गंमी-गएमी-स्त्रीण सुर्वणकारादीनामधिकरण्यां गण्डिकायाम,
ग्रन्थः । ग्रन्थ्यते इति वा ग्रन्थः । श्रुते शास्त्रे. प्रा०म० प्र०। स्था०४०४ उ० कमलमध्यस्थकर्णिकायाम्, उत्त०३६१०
श, संदर्भ, श्रा०म०प्र०। रा०1"गंधिजह तेण तो, तम्मि
व तो तं मयं गंथो” (१३७३) अथ्यतेऽनेनास्मादस्मिन्वाऽर्थ गंमीतिदुग-गएमीतिन्दुक-पुं० । वाराणस्यां तिन्दुकोद्याने स्व
इति तदेव ग्रन्थ उच्यते । अथवा तदेव अथ्यते विरच्यते इति नामख्याते यते, ती० ३८ कल्प।
ग्रन्थः । विशे। गंमीपय-गएडीपद-पुं० । गएमीच सुवर्णकाराधिकरणिस्थान
ग्रन्थनिकेपःमिव पदं येषां ते गए डीपदाः। हस्त्यादिषु चतुष्पदेषु, प्रका० सचित्ताई गंथो, दवे जावे इमं चेव । १ पद । स्था० । जीवा० । भ०। सूत्र।
ग्रन्धद्वारमाह-द्रव्यतो नोश्रागमतो व्यतिरिक्तो अन्धस्त्रिविधः। गमीपोत्थय-गएमीपुस्तक-न० । पुस्तकभेदे, "बाहलपुत्तहि। सचित्तादि, सचित्तोऽचित्तो मिश्रश्च । एष त्रिविधोऽप्युपरि गमीपोत्यो तुबगो दीहो" ०३ १०। बाढल्यं पिएमः, | प्रथमसूत्रे । वक्ष्यते भावे ग्रन्धः, श्दमेव कल्पाध्ययनम् ।। वृ० पृयुत्वम् विस्तारस्ताच्या तुल्यः समानश्चतुरस्रो दीर्घश्च गएडी- १००। अनु०। प्रा० चू। स्था०। विशे० । प्राचा० । प्रपुस्तको झातव्यः, स्था०४ ग०२ उ० । नि००। प्रव० ।
ध्यते बध्यते कषायवशगेनात्मनोत ग्रन्थः । अथवा गध्नाति श्रावध०। दश। जीत।
बन्नाति आत्मानं कर्मणेति ग्रन्थः । उत्त०६अ। बन्धहेगंमीरी-इकुखएडे, दे ना०२ वर्ग ।
तौ हिरण्यादौ, मिथ्यात्वादी च, स्था०२०१०। सूत्र।
परिग्रहे, विशे० । स्था०। सूत्र०। गंमीव-धनुषि,देखना०२ वर्ग।अर्जुनस्यधनुषि, धनुर्मात्रे, वाचा अध ग्रन्थपदं, तस्य च नामादिभेदाच्चतुर्दा निकेपः। तत्र गंदपय-गएमपद-पुं० । स्त्री० । गएमः ग्रन्थयस्तयुतानि पदानि नामस्थापने गतार्थे । व्यग्रन्धस्त्रिधा, सचित्ताऽचित्तमिश्रनेयस्य । किञ्चुलुके, वाचला अदिवृश्चिककर्कटकादौ च,प्राचा०
दात् । सचित्तश्चम्पकमा लेत्यादि । अचित्त एकावलिहारादिकः।
मिश्रः शुष्कपत्रीमश्रिता प्रशस्तमाला । भावग्रन्थस्तु स उच्यते २ श्रु०१ १०४ उ०।
येन केत्रवस्वादिना क्रोधादिना वाऽमी जन्तवः कर्मणा सहागंमूस-गरमूष-पुं० । गमि ऊपन् । मुखपूरणे, मुखान्तर्जबादौ
स्मान ग्रन्थयन्ति । तं च नाघ्यकार एव सविस्तरं व्याख्यानयतिचोवाच । गएषोऽपि अभावे दन्तकाष्ठस्य मुखशुद्धवि.
सो वि य गंयो दुविहो, बज्झो अन्जितरो अबोधव्यो। धिः पुनः कार्यो, द्वादशगण्डूपैर्जिह्वो ल्लेखस्तु सर्वदेति विधिना कार्य्यः । ध० २ अधिः । सूत्रः ।
अंतो अचोदसविहो, दसहा पुण बाहिरो गयो ॥१॥ गंमोपहान-गएमोपधान-न० । गल्लमसूरिकायाम, वृ०३ ०।।
सोऽपि च भावग्रन्थो द्विविधस्तद्यथा-बाह्योऽज्यन्तरश्च बोद्ध.
व्यः । तत्रात्यन्तरो ग्रन्थश्चतुईशविधो वक्ष्यमाणः, बाह्यः पुनर्ग्रगंतव्य-गन्तव्य-त्रि० । यातव्ये "तम्हा ण उ वीसंभो गन्तब्यो" |
न्थो दशधा दशप्रकारो वक्ष्यमाण एव । सूत्र० ३ श्रु०४ अ०१ उ०। गंतब्बमवसस्स मे, उत्त०१२ अ०।।
यदि नामैवं विविधो ग्रन्थस्ततो निर्ग्रन्ध इति किमुक्तं गंता-गत्वा-अव्यः । गम्-यवाप्रत्ययः। 'प्राप्य' इत्यर्थे, स्था०३
नवति ?, इत्याहनग०२०।
सहिरन्नगो संगयो ति, तेण निग्गय अहव निक्खेवो ।
ain Education International
For Private & Personal Use Only
www.jainelibrary.org