________________
(७६४) गंथ
अभिधानराजेन्डः। करिसे अवचियगंथो, पतणुगंथो च निग्गंथो । वाइसति तदू हास्यम् ११॥ प्रियविप्रयोगादिविहनचेतोवृसिराक्रसहिरण्यक श्त्येकग्रहणे तजातीयग्रहणमिति न्यायाद् हिर
न्दनादिका यत् करोति स शोकः १२ । सनिमित्तमानिमित्तं वा
यद्विति तद्भयम् १३ । यत्पुनरस्नानदन्तपावनम रामलीगयसुवादिबाह्यग्रन्थसहित उपलकणत्वादान्तरग्रन्थ उच्यते।
जोजनादिकमपरं मृतकलेवरविवादिकं जुगुप्सते सा जुनास्ति न विद्यते यस्य तयाविधो द्विविधोऽपि ग्रन्धः स निप्रेन्यः । अथवा निग्रन्थ इत्यत्र यो निशब्दः सोऽपकर्षेऽपच
गुप्सा ॥ १४ ॥ एष चतुर्दशविधोऽप्याभ्यन्तरप्रन्थ उच्यते । ये वर्तते, ततश्चापचितः प्रतनुकृतो ग्रन्थो बाह्य पात्यन्तरश्च
वृ० १२० । उत्त० । " गंथेहिं विचित्तेहि, आउकालस्स
पारए " (११)। ग्रन्थैः सबाह्यान्यन्तरैः शरीररागादियेन स निर्ग्रन्थ उच्यते ॥
भिर्विविक्तस्त्यक्तः सद्भिग्रन्धर्वातानङ्गप्रविष्टैः प्राचा०१६०८ ___ अथ ययुक्तं वाह्यो ग्रन्थो दशधेति तद्विवरीषुराह
अ०८ उ० । ग्रन्थत्वं हि कर्मबन्धहेतुत्वेन ब्याप्तम, प्रथ्नाति खेत्तं? कत्थंधण३धन-संचयो एमित्तणासंजोगो ६। संबध्नाति जीवः कर्ममलानिति ग्रन्थ इति व्युत्पत्तः। श्रा० म. जाण७सयणासणाणि यदासीदासं च कुवियं च १० ।। द्वि०। यत्र वस्तु-देहा-हार-कनकादौ मूर्गसंपद्यते तनिश्चयतः के धान्यनिष्पत्तिस्थानम् १, वस्तु नूमिगृहादि २, धनं सुव
परमार्थतो ग्रन्थः । (वस्त्रपरिभोगेऽपरैः सह 'कप्प' शब्देऽस्मिणादि ३,धान्यं बीजजातिः४, संचयस्तुणकाष्ठादिसंग्रहःयामि
नेव भागे २३१ पृष्ठे विचारितम) "सव्वं गथं कलहं च विप्पजत्राणि सुहृदया, ज्ञातयः स्वजनाः, संयोगः श्वशुरकुलसबन्ध इ
हे भिक्खू"भिक्षुःसाधुः तथाविधं पूर्वोक्तं कर्मबन्धहेतुं सर्वग्रन्थं ति त्रिभिरप्यक एव ग्रन्थः६।यानानि वाहनानि, शयनासना
बाह्याभ्यन्तरभेदेन द्विविधं परिग्रहं विशेषेण परिजह्यात परिनि च पत्यकपीकादीनिक, दास्यश्च दासाश्च दासीदासं ६, कु
त्यजेत् । उत्त०८ अ० । “गंथं परिमाय इहज्ज धीरे " ग्रन्थ प्यं चोपस्कररूपं १०, इत्येष दशविधो ग्रन्थः॥ वृ०१ उ०॥
बाह्यान्तभेदभिन्नं झपरिझ्या परिझाय इहाद्यैव कालानतिसम्प्रति चतुर्दशविधमत्यन्तरग्रन्थमाह
पातेन धीरः सन् प्रत्याख्यानपरिझया परित्यजेत् । प्राचा०१
श्रु० ३ ०२ उ० । शालकादिसंबन्धेषु, तज्ञार्याऽहित्राकोहे ? माणे माया ३,
दिषु, प्रश्न० ४ सम्बद्वार । चतुर्दशे सूत्रकृताङ्गस्याऽध्ययने, लोने ४ पेज ५ तहेव दोसो अ६।
स०२३ सम० । सुत्र०। प्रा००। प्रश्न०। ('विणय' मिच्चत्तं ७ व ८ अरइए,
शब्दे समस्तमध्ययनं वक्ष्यते) रई १० हास ११ सोगो १२ जय १३ गुंग १४॥ |
गंथदिङ-ग्रन्थदृष्ट-त्रि० प्रतिष्ठाकल्पादौ ग्रन्थे दृष्टे,ध०२अधि। क्रोधो मानो माया लोभश्चेति चत्वारः प्रतीताः।। प्रेमशब्देना. | गंथातीत-ग्रन्थातीत-पुं० । निम्रन्थे, सूब०१ श्रु०६ अ०। भिष्वङ्गलक्षणो रागोऽनिधीयते । दोषशब्देन तु अप्रीतिकल- | गंथिम-ग्रन्थिम-न० । 'गहिम' शब्दार्थे । कणो द्वेषः ६ मिथ्यात्वमहत्प्रणीतत्वविपरीताऽवयोधरूपम्, तचद्विविधं वा, त्रिपष्टाधिकशतत्रयभेदं वा, अपरिमितजेदं वा।
गंदीणी-चक्षुःस्थगनफ्रीडायाम, दे० ना० २ वर्ग। तत्राऽनाभिग्रहिकं आभिनदिकं चेति द्विविधम, अनाभिग्रहिक गंध-गन्ध-o'गन्ध'श्रदर्शने । गन्ध्यते आघ्रायते इति पृथिव्यादीनाम् ।
गन्धः। कर्म०६ कर्म। पं० सं०। विशे। जी। प्रा०म०। . आभिग्रहिकं तु पम्धिम्
उत्त। अनु । गन्धो घ्राणग्राह्ये पृथिव वृत्तौ, सम्म० ३ कानत्यि न तित्यो न कुरण, कयं भवे एइ नत्यि निव्वाणं ।
एक । वाच० । दुर्गन्धसुगन्धात्मके गुणे,उत्त०२८ अ० । जी। नत्यि य मोक्खो वाओ, बिहार्मच्चत्तजिग्गहिय ।।
श्री० । गन्धो द्वेधा, सुरभिश्च दुरभिध, तत्र सौमुख्यकसु
रनिः, वैमुख्यकृद् दुरनिः। साधारणपरिणामोऽस्यष्टो दुर्ग्रह षष्टयधिकशतत्रयविधं पुनरिदम
शति संसर्गजत्वादेव नोक्तः। (स्था०) “एगे गंधे" घायते सिंध्यअसियसयं किरियाणं, आकरियवाईण होइ चुनसीई । ते इति गन्धो घ्राणविषयः । स्था० १ ० १ उ० । विशे० प्रा० अपाणी सत्तट्ठी, वेण्इयाणं च बत्तीसा॥
म० प्रज्ञा प्रव। “दविहा गंधा पम्पत्ताातं जड़ा-अत्ता अपरिमितनेदं तु
चेव प्रणत्ता चेव, मणामा चेव अमणामा चेव"। स्था०२ ठा०
३० प्राणातिपातादीनां वर्णगन्धादयो 'वाम' आदिशब्दे वक्ष्यजावइया नयवाया, तावश्या चेव होति परसमया।
न्ते । (सौधर्मेशानयोर्गन्धोऽन्यत्र)। गन्धेविति, गुणगुणिनोजावइया परसमया, तावइया चेव मिच्छना।
रभेदादू मतुब्लोपाद्वा गन्धवत्सु, सूत्र०१ श्रु०६ ० । कोपवमनेकविकल्पमपि सामान्यतो मिथ्यात्वशब्देन गृह्यते,तिस- टपुटपाकादौ, सूत्र० १ ० ३ ० २ उ० । श्रा० म० । तमो नेदः । वेदस्त्रिविधः, पुंस्त्रीनपुंसकनेदात्। तत्र यत् स्त्रियाः दशा० । न । नि० चू० । पटवासादिरूपे, व्य. २ न०। पित्तोदो मधुराभिलाष श्व पुंस्यन्निवापो जायते स स्त्रीवेदः । कर्पूरसम्बन्धिनि, प्रज्ञा० २३ पद । चूर्णविशेषे, प्रश्न० १ यत्पुनः पुंसः श्लेष्मोदयादम्लाभियापवत खियामनिवाषो भव- आध० द्वार । रा० ति स पुवेदः। यनु पएडकम्य पित्तश्लेष्मोदये मजिकाभिलाषव- सुरभिगन्धवर्णकः। तत्र सुरनिगन्धस्वरूपप्रतिपादयन्नाहदुनयोरपि स्त्रीपुंसयोरभिलाषः समुदेति स नपुंसकवेदः ।
तेसिंणं भंते ! तणाण य मणीण य केरिसये गंधे पसत्ते।। इति त्रयोऽप्येक एव नेदःतथा यदमनोज्ञेषु शब्दादिविषयेषुसंयमे वा जीवस्य चित्तोद्वेगः सा अरतिः । यत्पुनस्नेष्वेव मनो
से जहा नामए कोहपुमाण वा पत्तपुमाण वा चोयपुमाण का असयमे वा रमणं सा रतिः १० । यत्तु सनिमित्तमनिमित्तं । वा तगरपुमाण वा एलापुमाण वा हिरमेवपुमाण वा चंद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org