________________
गंढियाण योग
एगा एगोठरिया, एगाइ बिउत्तरा बिया ॥ १ ॥ पगाइतिउरगा, तिगादिविसमुत्तरा चत्श्रो ।
तत्र प्रथमा भाव्यते प्रथममेकः सिद्धों, ततो द्वौ सर्वार्थसि । ततः त्रयः सिद्धी, ततश्चत्वारः सिद्धार्थं । ततः पञ्च सिद्धौ ततः पद सर्यायें एवमेकोतराया शिवसता द्वकत्र्यं यावदुभयत्राऽप्यसङ्ख्येया भवन्ति । उक्तं च"पढमाए सिद्धेको, दोणिश्रसम्बमिम्मि | ततो दिसा बारि होति सम् ॥१० इसजाय भाग
१ स्थापना यम
-
१ ३ ५ ७ ६ ११ १३ २५ २७ २६ मोक्षे २ ४ ६ ८ १० १२ २४ २६ १८ २० सर्वा सम्प्रति द्वितीया जाव्यते तत ऊभ्यमेकः सिद्धौ त्रयः सर्वार्थ । ततः पञ्च सिद्धौ, सप्त सर्वार्थे। ततो नव सिद्धौ, एकादश सर्वा थे। ततस्त्रयोदश सिद्धौ, पञ्चदश सर्वार्थे । एवं द्वयुत्तरया वृद्ध्या शिवगतौ सर्वाध च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवसिकं च "ताई बिउत्तरा सिकेको तिचि होति चट्टे । एवं पंच व सत्तव, जात्र श्रसंखेजा दो वित्ति” ॥ १ ॥ २ स्थापना चेयम्
६. ५ ६ १३ १७ २१ २५ मोक्षे ३७६५६६ २३ | २७ मर्वार्थमिद्धौ
( ७६२ ) अभिधानराजेन्द्रः ।
संप्रति तृतीया भाव्यते- - ततः परमेकः सिद्धो चत्वारः सर्वार्थे। ततः सर्वा थें । एवं त्र्युत्तरया वृद्ध्या शिवगती सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्रापि असंख्येया गता नवन्ति । उक्तं च"एगच उसत्सदसगं, जाव असंखेजा होम्ति ते दो वि । सिवगतिसव्वधेर्दि, तिउत्तराप च नायश्वा ॥ १ ॥
३ स्थापना चेयम्
१ ७ १३ २६ २५ ३१३७४३ ४६ ५५ मो० ४ १० १६ २२ २८ ०४४० ४६ ५२ ५० सर्वा० सम्प्रति चतुर्थी माध्यते । सा च विचित्रा, ततस्तस्याः परि ज्ञानार्थमयमुपायः पूर्ववदेशितः कोशक्याखिका उपयः परिपया पट्टिकादी स्थाप्यते । तत्र प्रथमे त्रिके न किचिदपि प्रक्षिप्यते । द्वितीये द्वौ प्रकि येते । तृतीये पञ्च चतुर्थै नव पञ्चमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः श्रष्टमे षट् नवमेट्रो, दशमे द्वादश, एकादशे द्वादशेाविंशतिः पट्टिशति चतुर्दशे पञ्च विपद एकदा यति सदस स्वाद समतिः एकोनविंशे सप्तसप्ततिः विंशे एका सप्ताशीतिः प्रयोविंशे एकसप्ततिः कोनस शेत् अतिएको शितिः । उक्तञ्च
"
Jain Education International
"ताहे नियमाइसिन लिया। पढमे, उपखेव से मोजो १॥ दुगपण नत्र तेरस, सत्तस्स वुवीस छ च श्रठेव । बारस चोद्दल तह, वीस वीस पणवीसा ॥ २ ॥ पक्कारस तेवीला, सीयःला सयरिसत्तत्तरिया ।
गंभिया भोग
इगदुगसत्तासीती, एगत्तरिमेव बाय ॥ ३ ॥ रिसायास तया एए रासिकखेवा, तिगतं ता जहां कमलो " ॥ ४ ॥ पत्रेषु च राशिषु प्रप्तेिषु यद्भवति तावता मे सिफी सर्वार्थे चेत्येवंरूपेण वेदितव्याः । तद्यथा प्रायः सिडी, पञ्च सर्वार्थे । ततः सिद्धाष्टौ द्वादश सर्वार्थे । ततः पोश सिद्धौ, सवर्थे विंशतिः । ततः पञ्चविंशतिः सिद्धौ नव सर्वार्थे। तत एकादश सिद्धी, पञ्चदशस सर्वात एकोनत्रिंशत्सकौ, श्राविंशतिः सर्वार्थ । तततुर्दश पतिः। ततोऽशीतिः सिद्धौ चत्वारः सर्वार्थं । ततः पञ्च सिद्धौ, नवतिः सर्वार्थे । ततश्चतुःसप्ततिर्मुक्तौ पञ्चष्टः सर्वार्थं । ततो द्विसप्ततिः सिद्धौ, सप्ताविंशतिः सर्वार्थ एकोनपञ्चाशन्मुक्तौ प्रयुत्तरं शतं सर्वार्थे । तन एकोनत्रिंशत् सिद्धौ । उक्तञ्च "सिवगसम्
दो दो हाणा विसरा मेघा जायो सट्टा गुणी पुण छाए " ॥ १ ॥ श्रत्र " जायेत्यादि " यावदेकोनत्रिंशरामे स्थाने विकरूपे पतिको भ
४ स्थापना -
३ ७ १६२५ २११७ २६ १६ ५= 50 ५७५/७२ ४६ २६ मो० १२२० ६ १५/३१२० २६७३ ४/६० ६५/२७/ २०३० | स० एवं व्यादिविषमोतरा गगिडका असंख्येयास्ताच्या यायनिस्वामिपिता जितशत्रः समुत्यन्नः । ना गण्डिकायां यदत्यमङ्कस्थानं तदुत्तरस्यामुत्तरख्यामादिमं द्रष्टव्यम् । तथा प्रथमायां गरिमकायामादिममस्थानं सिद्धौ, सर्वार्थसखे तृतीय सिद्धो, चनुष्ये एवमपि कदाि निशानssदर्शनतो जायते तत्र प्रथमायां गरिककायामन्त्यमकस्थानमेत्रिंशत्, तत एकोनत्रिशद्वारान् सा एकोनत्रिंशदूर्ध्वाधः क्रमे स्थाप्यते । तख प्रथमेऽङ्के द्वितीयदि "गणनतेरस "इत्यादयः क्रमेण प्रज्ञेषणीया राशयः प्रि ते । तेषु च प्रतेिषु सत्सु यद्युत्क्रमेण भवति तावन्तस्तावन्नः क्रमेण सिकौ सर्वार्थे एवं वेदितव्याः । तद्यथा- एकोनत्रिंशत्सवर्थ, सिद्धावेकत्रिंशत् । ततश्चतुस्त्रिंशत् सर्वार्थ सिद्धावतितचित्वारिंशास दो तत एकपञ्चाशत्सर्वार्थ, पञ्चत्रिंशत् सिकौ । सप्तशिरस थे, सिकायेकचत्वारिं । त्रिचत्वारिंशत्सवर्थे, सप्तपञ्चाशत् सिकौ । ततः पञ्चपञ्चाशत्सर्वार्थ, चतुःपञ्चाशत्सिद्धौ । स्वारिंशत्याचें द्वारिंशस I
सिद्धौ नवनवतिः । षुत्तरं शतं सर्व्वार्थ, त्रिंशत् सिकौं । एक
1
1
समस
नवतिः सर्वास
सर्वार्थे, सिकावेकोनत्रिंशं शतम् । ततः पञ्चपञ्चाशत् सञ्चर्थ । स्थापना
For Private & Personal Use Only
२६ ३४ ४२ ५५ ३७ ४३ ५५ ४० ७६ १०६ ३१ १०० ६८७५५५ म २१३८०३५४२०२४४२६६३० ११६८९५६ २६ लि एषा द्वितीया गरिमका । श्रस्यां च गण्डिकायामन्त्यमङ्कस्थानं पपद ततस्तूतीय महिकायामिवाम
www.jainelibrary.org