________________
(७१) गंमि [ए] अनिधानराजेन्दः ।
गंडियाहामोग मंमि [ ] गरिमन-त्रि० । चतुर्धा गएक, तदस्यास्तीति | यावत्तेऽपि द्विकदिकसलया असत्या नवन्ति । एवं त्रिकत्रिकगाडी । गरममालावति, आचार श्रु०६ अ०१ उ०ा नि०चू०।।
सङ्ख्यादयोऽपि प्रत्येकमसवयेयास्तावद् वक्तव्या याचनिरन्तरं उच्चूनगुल्फपादे, "गंडीगमीति वा वए" प्राचा० २६०
चतुईशखका निर्वाणे। ततः पञ्चाशत्सर्वार्थसिखे, ततो भूयोऽपि ४०. उ०।
चतुर्दशक्षा निर्वाणे । ततः पुनरपि पञ्चाशत् सर्वार्थसिद्धे।
एवं पञ्चाशत्पडनाशत्सवपाका अपि चतुईशचतुर्दशलक्षातमंमिया-गाएमका-स्त्री० । सुवर्णकारादीनामधिकारिपयाम,
रितास्तावद्वक्तव्या यावत्तेऽपि असत्यया भवन्ति । सकंचस्था०४ ठा०४ उ० दशम स्वएडे, ज्ञा०१ शु०१ मा प्राचा
"चउदस लक्खा निवई, सिका पछो य हो सबढे। इक्ष्वादीनां पूर्वापरपरिच्चिन्ने मध्य नागे। गएिमकेव गदिमका।।
एवेकेकट्ठाणे, पुरिसजुगा होन्त ऽसंखेजा ॥१॥ पकार्थाधिकारायां ग्रन्धपद्धती, नं०।।
पुणरवि चोदसलक्खा, सिद्धा निवईण दो वि सबके। गंमियाणुयोग-गएिमकानयोग-पुं। इहैकवक्तव्यतााधिका- दुगटाणे वि असंत्रा, पुरिसजुगा दोन्ति नायव्वा ॥२॥ राऽनुगता वाक्पपतयो गरिकका उच्यन्ते। तासामनुयोगोऽर्थ- जाव य अक्खा चोद्दत, सिक्षा पन्नास होन्ति सम्बटे। कथनविधिसरिफकाऽनुयोगः, स० । जरतनरपतिवंशजातानां
पन्नासहाणे विन, पुरिसजुगा होन्तऽसंखेजा ॥३॥ निर्वाणगमनानुत्तरविमानवक्तव्यताऽऽख्यानग्रन्थे, स्था०१०ठा। पगुसराउ ढाणा, सब चेव जाच पन्नासा। से किं तंगीमया शुओगे ?, गंमियाणुओगे-कुलगरगंमि
पक्केकंतरढाणे, पुरिसजुगा होतऽसखेजा ॥४॥
स्थापनायाउ, तित्थयरगंमियाउ चकवट्टींगमियाउ दसारगमियान
रणरा१४ारणपणछायाश्यासिद्धिा बलदेवगंमियान वासुदेवगमियान गणधरगंमियान जद्दवा
[१२३४५६७८हारा०सर्वान हुगंडियाउ तवोकम्मगमियाउ हरिवंसगंमियाउ उमप्पणि-!
ततोऽनन्तरं चतुर्दश लका नरपतीनां निरन्तर सर्वार्थसिके, गंमियान अवसप्पिणिगंडियाउ चित्तरगंभियान अमर-1 एकः सिकौ । नुयश्चतुईश सकाः सर्वार्थसिके, एकः सिद्धौ । नरविरिपनिरगगमणविविहपरियट्टणाणुओगेसु एवमाइ. एवं चतुर्दशचतुर्दशल कान्तरित एकैकः सिद्धौ तावद्वक्तव्यो यान गमियार आपविजंति पणविज्जति । सेत्तं गमिया
यावतेऽप्येकैकका असंख्यया भवन्ति । ततो नूयोऽपि चतुई.
शलक्षा निरन्तरं मरपतीनां सर्वार्थसिके, ततो द्वौ निर्वाणे । णु प्रोगे । सेत्तं अणुओगे ||
ततः पुनरपि चतुर्दशनकाः सर्वार्थसिके, ततो नूयोऽपि हो (से कि तमित्यादि) अथ कोऽयं गरिमकानुयोगः', सू-" निर्वाणे । एवं चतुर्दशचतुर्दशलकान्तरितौ द्वौ निर्वाणे ताव. रिराह-गरिकानुयोगेन, अथवा गारीमकानुयोगे सप्तमी, 'ण'] द्वक्तव्यौ यावत्तेऽपि विकद्विकसङ्ख्या असंख्यया भवन्ति । एवं इति वाक्यालङ्कारे, कुलकरगपिमकाः । इह सर्वत्राप्यन्तराल- त्रिकत्रिकसंख्यादयोऽपि, यावत्पश्चाशत्पन्चाशत्संख्याः चतुर्दशयत्तिन्यो बह्वयः प्रतिनियतकाधिकाररूपा गएिमकाः कु-1 चतुर्दशलकान्तरिताः सिद्धौ प्रत्येकमसंख्येया वक्तव्याः । ल करगएिमकाः । ततो बहुवचनं, कुलकराणां गदिमकाः कुल- उक्तं च-विवरीयं सम्बहे, चोद्दसत्रखा उ निचुमो एगो । सन्ने करगएिमकाः, यासु कुलकराणां विमतवाहनादीनां पूर्वभवज
वयपारिवामी, पन्नासा जाव सिद्धीए । मनामादीनि सप्रपञ्चमुपवर्षयन्ते । एवं तीर्थकरगण्डिकादि.
स्थापना चेयम्घभिधानवशतो जावनीय यावत् (चित्तंतरगंमियाउ त्ति)। चित्रा अनेकार्था अन्तरे ऋषभाऽजिततीर्थकरापान्तराले ग
शिशाकाहारमिनि
१४ारारारारारारारारारासान पिसकाश्वित्रान्तरगाएमकाः । एतदुक्तं भवति,ऋपनाजिततीर्थकरान्तरे ऋषभवशसमुद्भूतभूपतीनां शेषगतिगमनब्युदासेन
ततः परं वेल नरपतीनां निरन्तरं निर्वाणे, तता द्वे सके शिवगतिगमनानुत्तरोपणतप्राप्तिप्रतिपादिका गएिमकाः चित्रा
मिरन्तरं सर्वार्थसिद्धे। ततस्तिस्रो लका निर्वाणे, ततः पुतरगशिमकाः। तासांच प्ररूपणा पूर्वीचार्यरेवमकारि-द सुवु.
नरपि तिम्रो लकाः सार्थसिद्धे । ततश्वतम्रो लक्षा निद्विनामा सगरचक्रवर्तिनो महाऽमात्योऽष्टापदपर्वते सगरचक्रव
ोणे, ततः पुनरपि चतम्रो लकाः सर्वार्थसिके । एवं पञ्चपञ्च तिसुनेच्य आदित्ययशःप्रभृतीनां भगवहषजवंशजानां नरपती
षट् पट् यावभयत्राप्यसंख्येया असत्येया लका वक्तव्याः। नामेवं सापामाख्यातुमुपक्रमते स्म । आह च-"पाश्चजसा
प्राह चइंणं, जसजस्स पनप्पर नरवईणं । सगरसुयाण सुबुद्धी, इणमो
तेण परदुमक्वाई, दो दो गणा य समगवञ्चन्ति । संखं परिकहे" ॥२॥ आदित्ययशःप्रभृतयो भगवन्नामेयवंशजाः
सिवगसम्बहि, णमो तेसि विही होह॥१॥ प्रिखरामभरतामनुपाल्य पर्यन्ते पारमेश्वरी दीकामतिगृह्य त
दो लक्खा सिद्धीप, दो लक्खा नरवीण सबके। स्वभावतः सकलकर्मवयं कृत्वा चतुर्दशलका निरन्तरं सिकिम
एवं तिलक्खचवपंच, जाव बक्खा असंखेजा ॥२॥ गमन् । तत एका सर्वार्थसिद्धे, ततो भूयोऽपि चतुर्दशक्षक्षा नि.
स्थापना चेयमरन्तरं निर्वाणे । ततोऽपि एकः सर्वार्थसिद्धमहाविमाने। एवं च- शशाबाहारगमोकेगताः तुर्दशचतुर्दशलकान्तरितः सर्वार्थसिकौ एकैकस्ताबद्वक्तव्यः, शिवशाहाहाकासर्याधेसिगिताः] यावत्तेऽध्येकैकका असङ्ख्यया भवन्ति । ततो भूयः चतुर्दशलका | ततः परं चतनः चित्रान्तरितगएिमकास्तद्यथा-प्रथमा एकानरपतीनां निरन्तरं निर्वाणे, ततो द्वौ सर्वार्थसिद्धे । ततः पुनरपि दिका पकोत्तरा, द्वितीया एकादिका द्वघुत्तरा, तृतीया एकाचतुर्दशलका निरन्तरं निर्वाणे, ततो नूयोऽपि द्वौ सर्वार्थसिद्धे। दिका युत्तरा, चतुर्थी यादिका ट्यादिविषमात्तरा । माह चएवं चतुर्दशचतुर्दशनकान्तरितौद्वौ द्वौ साधसिकेतावद्वक्तव्यौ। “सिवगइसब हिं, चित्तंतरमंडिया तमो चतरो ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org