________________
( ७१० ) अभिधानराजेन्द्रः ।
गंतिभेष
कालानामसुम परस्परमध्ययसानानां या निविद्यते परम निर समयास्तावन्ति अध्यवसायस्थानानि पूर्वस्मात् पूर्वस्माद् अनन्तगुणवृद्धानि भवन्ति । श्रनिवृत्तिकरणाकायाः सङ्ख्येयेषु भा एकान्ति मुहूर्त्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं करोति । अन्तरकरणकालश्चान्तर्मुहूर्त प्रमाणः । अन्तरकरणे च क्रियमाणे गुणमेः यतमं भागमुरितिमा दलिकं प्रथ मस्थितीत मुरणा गाल
可
बलेन मिमिया उपसि "मिच्छतु सम्ममोसमीयं सो ज स्स लध्नर, आयहियं अलरुग्वजं" ॥१॥ मिथ्यात्वस्योदये की
णे सति स जीव उक्केन प्रकारेण उपशमिकं सम्यक्त्वं सजते । यस्य सम्यक्वस्य लाभेन यदात्महितमलब्धपूर्वमहदादितस्व प्रतिपत्यादि तलभ्यते । तथाहि सम्यक्त्वलाने सति जात्यन्धरूप सति जन्नोथावस्थितस्तु को जयति महाबाच्यातिनस्य बाध्यापक महांदः चत्रानिवृतिकरले क्रियमाणे यदि करोति तदा प्रथमं शमवंलभते जिः प्रथम सम्पत्वं लभते इति यः प्रथममुपशमेव लभते अपने करोति इति प्रपञिज्ज्ञानं तत्वोपयोगलक्षणं तस्य अन्यविकल्पैः । किम् ? ॥ ६ ॥ अष्ट० ५ अष्ट० । ( अत्र विशेषः' सम्मदंसण शब्देवोदय
Jain Education International
गंडि
अणसणसरिसं पुष्ां वयंति पयस्स समय एणू ॥ ३ ॥ रात्रिचतुर्विधा ढारपरिहारस्थानोपवेशन पूर्वक ताम्बूलादिव्यापारणमुखद्धकरणादविधिना ग्रन्थिमहिन्यापास एकवाजिनः प्रतिमाद्विरोजिन शतिर्मिला उपवासाः स्युरिति वृद्धा नोजलजल व्यापारी हि प्रत्यय २ संजये मासे
घटीचतुष्टय | संभवे त्वष्टाविंशतिः । यदुक्तं पद्मचरित्रेमुंज अरे, भिला जो निभोगेणं । सो पावर उववासं, अट्ठावीसं तु मासेणं ॥ १ ॥
इकं पि श्रह मुहुत्तं, परिवार जो चउव्विहाहारं । मासेण तस्स जाय, उपवासफलं तु परलोए ॥ २ ॥ दसरा, जजो
46
पविमकोडं । पुरा, होर ठिई जिणवरतवेणं ॥ ३ ॥ उपवासे भाई ।
जो कुगुर जहाधामं, तस्स फलं तारिसं भणिश्रं ॥ ४ ॥ युवा ग्रन्थिसािन मध्यनन्तरोद भा व्यम् । ध० २ अधि० ।
गंम गएम-पुं०० 'गर्मि बहनेकदेशे पोले जी० ३ प्रति० । झा० । जं० । प्रज्ञा । हस्तिकपोले, गएमके, पुं० । स्त्री० प्र० २६ द्वार। वीथ्यङ्के, पिटके, चिहे. वीरे हयभूषणे, बुदबुदे च । वाचः । गच्छतीति गएरुम गएरुमालायाम, 'जंदग" नि०० ३० रुधिरकोपो तस्फोटके, उत्त० १० अ० । श्राचा० । अपव्ये, उदकफेने, सूत्र० १४० ६ अ० । गएकसाधर्म्यात् कुचे, उत्त० ८ श्र० । वने, दाण्डपाशिके, लघुमृगे, नापिते च । दे० ना० २ वर्ग । मइया गएमजिका श्री वैशालीवनिप्रायोरन्तराने बढ़त नदीमे मुसरन् यीरस्वामी नाचिकेतः। अ०म० द्वि० । श्रा० चू० ।
गंग - गमक पुं० एक पशु प्रन्थोपाय ना पिने, यो हि ग्रामे उद्घोषयति । श्राचा० २ ० १ ० २ ० । चतुर्वेदसमवायसमयज्ञापनाय ब्राह्मणैः स्थाध्यमाने पुरुषे, व्य० ७ ० । श्रोघ० ।
गंडयल - गण्डतल न० । कपोझतटे, " अंगद कुंजल मट्टगंमतल
गंटिजेयकान-ग्रन्थिभेदकाल - पुं० । यस्मिन् कालेऽपूर्व करणानिवृत्तिकरण प्रथिर्मियो भवति तस्मिन घ० अ० मंडियन ग्रन्थिभेदक यासाभ्यथाकारिसिहा० १० १८ श्र० । चौरविशेषे, प्रश्न० २ श्र० द्वार घुघुरादिना ग्रन्थिच्छेदके, विपा० १ ० ३ ० । मंडियन्थिनः प्रन्धनं न्यस्तेन नियम भा वादिप्रत्ययः । श० जी० । सूत्रसन्दर्भे, स्था० ४ aro ४ उ० । सूत्रग्रथिते माल्यादौ न० ९० ३३ ० । ० । नि० ० | दश० | कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादिते रूपके, अनुग० प्रथितपुष्पादिनिर्वर्तितस्पस्तिकादी. श्रा चा० २ ० १२ अ० । गुल्मभेदे, प्रज्ञा० १ पद । मंडिय-ग्रन्थित त्रिसूत्री शे
ग्रन्थिक- कर्मात्मको ग्रन्थो विद्यते येषां ते ग्रन्थिकाः क- गंडलेहा-गंमरे ( ले ) खा. स्त्री० ० प्राणिषु वन्धिकसत्येषु ग्रन्थिभेदं कर्तुमसम
बु, सूत्र० २०५ श्र० । वाच० ।
प्र
ठिल्ल-प्रन्थिमत्- त्रि० । ग्रन्थियुक्ते, भ० १ ० १० उ० । मंत्रिसयिकखाण-प्रन्थिसहितमत्वाख्यानन० न्थिभेदरूपे प्रत्याख्याने । तत्स्वरूपम् ग्रन्थिसहितं च निस्वमप्रमत्ततानिमित्ततया महाफलम् । उक्तं च
" जे निश्चमपमत्ता, गंधि बंधन्ति गंटिल हिअस्स । सग्गापवग्गसुखं, तेहि निबद्धं सगंठमि ॥ १ ॥ भणिऊण नमुक्कार, नित्र्श्यं विस्सरणवजिन धन्नः । डन्ति गठिसाहियं, गंहिं सह कम्मगंठीहिं ॥ २ ॥ कुई अभावासं विदुरस्त अ महसि ।
उत्त० २ श्र० । स्था० ।
गंमपाणिया गरमपाशिका - स्त्री० । गरडयुक्का माणिका गएममाणिका । देशविशेषप्रसिद्धे धान्यमानभेदे, रा० ।
। कपोलपाल्याम, जं० २ वक्र । कपोनविरचितमृगमदादिखायाम्, नि० १ वर्ग० ।
रा० । शा० ।
गंमवच्छा-गमवक्षस्वी० गएर चोपचितापशिड रूपतया गलत्पूतिकपिराईनासम्भवाच तदुपमितस्याइएडे कुबावुको, ते च वास यासां तास्तथा। मांसपिण्डोपमस्तनकोरस्का स्त्रीषु, " नो रक्खसीसु गिज्झिजा, गंगवासु गन्रित्तासु " उत्त०८ अ०
गंगवालिया - गएकपाणिका स्त्री० । वंशमयभाजनविशेषे,
प्र० ७ ० ७ ० ।
गंमि - गरिम- पुं० । गच्छति प्रेरितः प्रतिपथादिना मीयते च कूर्दमानो वियोगमनेनेति गरिमा गएपश्वे, उस० १ ०
For Private & Personal Use Only
www.jainelibrary.org