________________
गंविभेय
र्मणामनुभागचतुःस्थानकं सतं स्थानकं करोति शुभानां कर्मणां द्विस्थानकं सन्तं चतुःस्थानकं करोति । तथा धुप्रकृतिचत्वारिंशद बन प नावप्रायोग्याः प्रकृतीः शुभा एत्र बध्नाति । ता अप्यायुर्वजः, प्रतिविशुद्धपरिणामो हि बन्धमारभते । यदुत तिर्यग् मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृतीनाति । देवो नैरथिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्याः शुभाः प्रकृतीर्बध्नाति । सप्तमनरकनारकः तिकिं नी बनाति, भवप्रायोम्यात् । बध्यमानस्थितिमन्तः सागर कोटाकोटिं बध्नाति, नाधिकां, योगवशात् । प्रदेशा प्रमुत्कृष्टजघन्यमध्यगं च बध्नाति । स्थितिबन्धे पूर्ण सत्यन्यस्थितिबन्धं प्राक्तन स्थितिबन्धाऽपेक्षया पल्योपमासंख्येयभागन्यूनं करोति । ततः प्रम्यं पयोमास येवभागन्यून क गोति। अतोऽयं स्थितियग्यं पूर्वपूर्वपेोपमाऽसंप यभागन्यूनं करोति । श्रशुभानां च प्रकृतीनां बध्यमानानामनुभाग द्विस्थानात मतिमनशुभायां च चतुःस्थानकं प्रतिसमपमनन्तगुकर्य करणं ययाप्रवृतं करोति पूर्व निकरणमति करणं परिणामविशेषः पतानिय पि करणानि प्रत्येकानि ततः उपायां लभते, सापि चाऽऽन्तर्मुहूर्त्त की यथाप्रवृत्त करणं च । "बतो, अवसायनगुणणा परणाममहानाणं, दोसु वि लोगा असंखिज्जा ॥ १ ॥ किमयमन्यदसावानामनया वर्धमानानां करणसमाप्ति यावत् वर्धते । ते कियन्ति अध्यव मानानि भवन्त द्वयोरपि यथा प्रकृत्य पूर्वकरणयोः परिणामस्थानानामनुसमय झोकाऽसंख्या भाति यथाप्रवृत्त करणे अकरणे प्रतिसम पेऽसङ्घयेप लोकाकाशप्रदेशराशिमाणानि अध्यवसायस्थानानि भवन्ति । तथाहि यथाप्रवृत्त करणे प्रथमसमये विधिस्थान मानवापेयाय लोकवाणानि द्वितीयसमये विशेषाधिकानि ततोऽपि तृतीयसमये विशेषाधिकानि एवं यावच्चरमसमयः | यमपूर्वकरणे य । अमृनि चाभ्यवसायस्थामानि यथावृत्तापूर्वक संबन्धीनि स्थाप्यमानान विपचतुर क्षेत्रमाचरणन्ति तयोरुपरि चाऽनितिकर
1
"
या मुलीसंस्थानि उपर्युपरि अमृत अनु चिन्त्यमानानि प्रतिसमय मनन्त गुणवृद्ध्यः प्रवर्तमानान्यवगन्तविर्वपतितानि कल्पनया द्वी पुरुषी युगपत् करणप्रतिपन्न विवश्येते । तत्रैकः सर्वजघन्यया श्रेण्या प्रतिपन्नः, श्रपरः सर्वोत्कृष्ट्या विशोध्या । प्रथमजीवस्य प्रथमसमय मन्दा, द्वितीयसमये अनन्तगुणा, तृतीयेऽनन्तगुणा, एवं यावत् यथाप्रवृत्त करणस्याऽसंख्ययभागो गतो भवति । ततः प्रथमसमये द्वितीयम्य जीवस्य उनन्तकल्यम् । ततोऽपि द्वितीये उत्कृष्ट विशोधिरनन्तगुग्गा, तत उपरि जघन्यविशोगुणा एव एकैकं शिवस्थानमनतगुणं द्वयोर्जीवयोस्तावज्ज्ञेयं यावश्चरमसमये जघन्या विशोधिः। तत श्राचरमात् चरममभिव्याभ्य यानि अमुक्तानि शेराणि निस्थानानि तानि मेनिरगुणा
(७१) श्रभिधानराजेन्द्रः ।
99
Jain Education International
नि । तदेवं समाप्तं यथाप्रवृत्तकरणम् । श्रस्य च यथाप्रवृत्तकपूर्व नामशेषकराभ्यां पूर्व प्रथमं प्र १९८
गंविभेय
पूर्वप्रवृत्तमिति अस्मिश्वाकर स्थितिघातरघाती गुणश्रेणिर्वान प्रवर्तन्ते, केवलमुक्तरूपा विशोधिरेवानन्तगुणा । यानि या प्रशस्तानि कर्माण्यत्र स्थिती यामा विस्थानकं बध्नाति । यानि च शुनानि येषां चतुःस्थानकं स्थितिबन्धेऽपि च पूर्ण पूर्णे सत्यन्यं स्थितिबन्धं प्रत्यो पम संख्येयभान्यूनं च बलाति संप्रत्यपूर्वकरणमभिधीयते "बीवर बीसमये, सहमविश्रणंतरुकस्सा" इत्यादि वचनात् । द्विनीयथापूर्वकरण योषि स्थानाद् अनन्तगुणं वक्तव्यम् । एतदुक्तं भवति, नेढ यथाप्रवृत्तकरणवत् प्रथमो निरन्तरं विशोचिस्थानमनन्त्णं कार्य किन्तु प्रथमसमये प्रथमतो जघन्या विशोधिः सर्व स्तोका, सापि च यथाप्रवृत्त करणचरम समयवत् तावद् उत्कृष्टाद् विशोधिस्थानात् अनन्तगुणा । ततः प्रथमसमये एवोत्कृष्ट विशोधि रनन्तगुणा, ततोऽपि द्वितीयसमये जघन्या विशोधिरनमतगुणा, ततोऽपि तस्मिन्नत्र द्वितीयसमये उत्कृष्ट विशेोधि रनन्तगुणा, एवं प्रतिसमये तावद् वाच्यं यावच्चरमसमये उत्कृष्ट विशेोधिः। अपूर्वाणि करणानि स्थितिघानरघानगु मनिस्थितिबन्धानि पानि परिमन करण तथाहि अपूर्व करणे प्रविशन् प्रथमसमयमेव स्थितिघातं रसघातं गुणस्थितियन्धं चान्यं युगपदारभते तत्र स्थितिघातः स्थितिसत्कर्म्मणोऽग्रिमनागादुत्कर्षत उदधित्व प्रमाणं, जघन्येन पुनः परुषोपमसहदेवभागमात्रं स्थिति एक फिरति । उत्कीर्य च या स्थितिः श्रधो न खएमयिष्यति तत्र तद्दनिकं प्रतिपति अन्तर्मुहूर्तेन कालेन तत् स्थितिकएमकमुत्कीर्यते । एवं द्वितीय एवं तृतीयम एवं प्रताभि स्थितिरामसहस्राणि प तिक्रामन्ति । तथा च सति यद् अपूर्वकरणस्य प्रथमसमये सत्क मी चरमसमये गुणहीनं जातमर घाते तु शुभानां प्रकृतीनां यद् अनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननन्तानुज्ञागनागान् अन्तिमवृत्तेन विनाशयति । ततः पुनरपि तप प्रागुक्तस्थानन्ततमं भागं रोषादिना शयति । यमनेकानि अनुमानखण्डल स्राणि एकस्मिन् स्थि तिस्रत्मे व्यतिक्रामन्ति । तेषां च स्थितिकानां सहस्रे द्विनीयमपूर्वकरणं परिसमाप्यते । स्थितिबन्धाद्वा तु अपूर्वकरणस्य प्रथमसमये अन्य एच अपूर्व पल्योपमसङ्ख्येयभागहीन स्थितिबन्ध श्ररज्यते । जीस्थितिघातस्थितिबन्धौ तु युगपदेवारज्येते, युगपदेव निष्टां यातः गुणश्रेणिस्तु "गुणसेढं । निक्खेवो, समये अरितो से ससे व नियो" ॥॥ भाविताच घातिस्थितिखण्डमध्यादतीकं गृहीत्वा उदयसमयात् प्रतिसमयम[संख्येचगुणतया निहिपनि प्रथममयेस्तोकं, द्वितीयसमये गुणं समये अपवं यावच्चरमसमयः । एष प्रथमसमयगृहीतदलिकनिकेप-विधिः एवं द्वितीयादिसमीतानामपि । इत्यनेन प्रमसमय स्तोकः, द्वितीयसमये श्रसङ्ख्येयगुणः, तृतीसमये अपेलिकन भवति पूर्वकरणस्य रूपमपि भवति निवृ करणस्य प्रथमसमयेऽपि ये वर्त्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषामपि समाना एकरूपा विशोधिः । द्वितीयसमयेऽपि ये वर्त्तन्ते ये वृत्ता ये च वर्त्तिध्यन्ते तेषामपि समाधिशोधिः। एवं सर्वेष्वपि समयेषु नरं पूर्वतः परितन्तगुणाअधिकाविशोधि चरमसमर्थ पादन करणे -
1
For Private & Personal Use Only
-
www.jainelibrary.org