________________
(७00) गंहि अभिधानराजेन्द्रः।
गहि स्पेयभागम्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति ।। विज्जाय सिलिकाले,जह बहुविग्या तहा सोवि॥११॥७॥ अत्र चाम्तरे जीवस्य कर्मजनितो धनरागद्वेषपरिणामरूपः क.
सजीवस्त्र प्रन्धिभेदे प्रवृत्तो घोरमहासमरशिरसि जं. शनिविमचिरप्ररूढगुपिलवक्रग्रन्थिव दुर्भदोऽभिन्नपूर्वो प्र.
यापारुताउनेकशत्रुगणसुभट श्य, प्रादिशब्दाद महासमुकादिपिनवति । तदुक्तम्
तारकयत परिश्राम्यति । यथा च सिरिकाले विद्या बहुवि"तीय विथोत्रमिते, सपिए थंतरंमि जीवस्स।
ना संपवते साधकस्योपसगैमनःकोनं जनयति, तथा सोऽहवा दुअभिन्नपुखो, गट्ठी एवं जिणा विति ॥१॥ पि अस्थिभेद इति। गतित्ति सुदुम्भेश्रो, काखमघणरूदगूढगंठि व्य ।
अथ प्ररकःप्राहजीवस्स कम्मजणिो , घणरागदोसपरिणामो ॥२॥ इति । मंच प्रन्धि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म कपयित्वा
कम्पट्टिई मुदीहा, खविया जा निग्गणेण सेसं पि। प्रमन्तशः समागच्छन्ति। उक्तं च प्रावश्यकटीकायाम-प्रभव्य
स खदेउ निम्गुणो चिय, किं पुणो दसणाईहिं ।।११६८।। स्यापि कस्यचिद्यथाप्रवृत्तिकरणतो प्रन्धिमामाच अर्हदा
यदि अधिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनेवानेन जन्तुना विविभूतिदर्शनतः प्रयोजनान्तरतो या प्रवर्तमानस्य तसा- सुदीर्घा बाघीयसी कर्मस्थितिः कपिता, तर्हि शेषमविकामाथिकलाभो भवति न शेषलान ति। एतदनन्तरं कश्चिदेव म
सौ सम्यक्त्वादिगुणशून्य एव कपयतु, ततो मोक्कमप्येवहारमा समासन्नपरमनिवृतिसुखः समुसितप्रचुरमुनिवार
मेवासादयतु, कि पुनः सम्यग्दर्शमादिगुणैस्तकेतुभिर्विकवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूप
स्पितः ? इति। स्य अन्धेनेंदं विधाय मिध्यावस्थितेरन्तर्मुहर्तमुदयक्षणादुप. यतिक्रम्यापूर्वकरणानिवृत्तिकरणलकणविशुभिजनितसामो
भत्रोत्तरमाहअन्तर्मुहर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं
पारण पुचसेवा, परिपउई साहणाम्म गुरुतरिया । करोति । अत्र यथाप्रवृत्तिकरणाऽपूर्वकरणाऽनिवृत्तिकरणा- होइ महाविज्जाए, किरिया पायं सविग्या य॥११ ॥ नामयं क्रमः
तह कम्मविश्खवणे, परिमउई मोक्खसाहणे गुरुई। “जा गंठी ता पढम, गंठिं समायो भवे बीयं । प्रणियट्टीकरणं पुण, समसपुरक्खमे जीवे"
इह दसणाइकिरिया, पुलहा पायं सविम्या य॥१२००। (गदि समच्छो
महाविद्यासाधनवदेतद् अष्टव्यमा यथा महाविद्यायाः सिसात्ति )न्धि समतिकामतो जिन्दानस्यति । (संमत्तपुरकसमे सि) सम्यक्त्वं पुरस्कृतं येन तस्मिनासा
धयिषितायाः प्रायः पूर्वसेवा नातिगु:, किन्तु परिमृद्ध। भवसम्यक्त्वे जीवे अनिवृत्तिकरणं नवतीत्यर्थः। पतस्मैिश्चान्त
ति, तसाधनकाले तु या क्रिया सा गुरुतरा अतिगरीयस) रकरणे कृते सति तस्य मिथ्यास्वकर्मणः स्थितिद्वयं भवति ।
जवति, सविना च प्रायः संजायते ॥ विशे०॥ ग्रन्धिोदेनास्य
तसंक्लेश शति । इह प्रधिरिव प्रन्थिहढी रागद्वेषपरिणामः, अन्तरकरणादधस्तनी प्रथमा स्थितिरम्तमहसंप्रमाणा।तस्मादेवा
तस्य प्रन्दे अपूर्वकरण रजसूच्या विदारणे सति लम्धशुन्सरकरणादुपरितनी शेषा द्वितीया स्थितिः स्थापना । तत्र प्र. पमस्थिती मिथ्यात्वदाक्षिकवेदनादमौ मिथ्यारहिरेव । अन्तर्मुह.
सतत्वमानसामात्रात्यन्तं न प्रागियातिनिबिम्नया संक्ले.
शो रागद्वेषपरिणामः प्रवर्तते । नहि लन्धवेधपरिणामो मणिः सेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवीपशमिकसम्यक्त्वमवाप्रोति, मिथ्यादलिकवेदनाभावात । यथा हि
कथचिन्मलापूरितन्धोऽपि प्रागवस्थां प्रतिपद्यत इति । पतधनदावानलः पूर्वदग्धेन्धनम्बरं वा देशमवाप्य विध्यायति
दपि कुतः? इत्याहन भूयस्तदन्धनमिति। यतो न भूयः पुनरपि
तस्य अन्धेबन्धनं निष्पादनं दे सति संपचत इति । किमुक्तं तथा मिथ्यास्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति ।
भवति । यावत। प्रन्धिभेदकाले सर्वकर्मणामायुर्वजानां स्थि. तथा च सति तस्यौपशमिकसम्यक्त्वमानः। यदाहुःभीपूज्यपा
तिरन्तःसागरोपमकोटाकोटिलकणाऽवशिष्यते तावत्प्रमाणमे दा:-" सरदेसंदधियं च विम्भाइ वणदखो पप्प। इमि
वासी सम्यगुपलब्धसम्यग्दर्शनो जीवः कश्चित् सम्यक्वापस्स अणुदप, उबसमसम्म लहरजीचो"१॥ इति व्याव.
पगमातीवायामपि तथाविधसंक्लेशप्राप्ती बध्नाति, न पुणितं प्रन्थिभेदसंभवमापशमिकसम्यक्त्वम् । कर्म०४ कर्म।
मस्तं बन्धेनातिकामतोति ॥ध०१ अधि०। प्रन्धिच्छेदे, रा०। सतः किमित्याह
अथ प्रन्धिभेदस्वरूपम-तत्र पञ्चेन्धियत्वसंकित्यपर्याप्तत्व जिनम्मि तम्मि माभो, सम्पत्ताईण मोक्खोकणं । पाभिस्तिसृभिः सब्धिभिर्युक्तः । अथवा उपशमलन्धिः उपसो यदुलभो परिस्सम-चित्तविघायाइविधेहिं ।।११६६॥
देशभवणलब्धिकरणत्रयहेतुप्रकृश्योगाग्धित्रिकयुक्तःकरणतस्मिन् ग्रन्थौ भिन्ने पयित्वा समतिकान्ते मोक्षहेतुनूतानां
कालात् पूर्वमपि अन्तर्मुहूर्तकालं यावत् प्रतिसमयमनन्तगुण
या विशुस्या विशुध्यमानोऽवदायमानचित्रसन्ततिः । प्रसम्यक्त्वादीनां लाभो भवति । स च प्रन्थिनेदो मनोविघात.
मिथकसत्वानामभव्यसिकिकानां या विशोधिस्तामासक्रम्य वर्तपरिश्रमादिविनरतिसभी अतिशयेन दुष्करः, तस्य हि जी
मानः। ततोऽनन्तगण विशुकः। अन्यतरस्मिन् मतिभुतविभकाबस्य प्रन्थिनेदं चिकीयोंविद्यासाधकस्येव विभीषिकादिन्यो
न्यतमस्मिन् साकारोपयोगे चान्यतमस्मिन् वर्तमानस्तिमनोविघातो मनःक्षोभो भवति, प्रचुरपुर्जयकर्मशत्रुसंघातजया.
मृणां विशुद्धानां लेश्यानामन्यतमस्यां लेश्यायां वर्तमानः, ज-महासमरगतसुनहस्येव परिभमश्वातिशयेन संजायत इति।।
घन्यतस्तेजोमेश्यायां मध्यमपरिणामेन पालेश्यायामुत्कएपपतदेवाह
रिणामेन शुक्नमेश्यायाम् । तथाऽऽयुर्वजांनां सप्तानां कर्मणां सो तत्थ परिस्सम्मइ, घोरमहासमरनिग्गयाइ । स्थितिमन्तःसागरोपमकोटाकोटीप्रमाणां कृत्वा प्रशुभानांक
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only