________________
(७७) गंगावत्त अनिधानराजेन्द्रः।
गठिभेय जी०"गंगावत्तश्च पयाक्षिणावत्ततरंगनंगुररविकिरणतरुणबोहि गिकान् सप्तसप्तनवान् रक्षप्रभादिगतद्विकादिसंयोगसस्कम - याकोसायंतपत्रमगंभीरवियडनाभा"गंगावर्तक श्व प्रदकिणा-| विप्रवेशनरकादिगतद्विकादिसंयोगाइच गणयित्वा यथा जीतभवर्ततररिवं तर स्तिसृभिर्वमिनिराः तरङ्गभङ्गराः। रवि- जानेकीकृत्य नङ्गसर्वाग्रमानयपरं प्रति प्रवेशनकं भिन्न भिन्नं स. किरणैः सूर्यकिरणैस्तरुणमभिनवं तत्प्रथमतया तत्कालमित्यर्थः, प्रिमायास्ति । प्रवेशनकलनासंबन्धस्तु न संनयतीति संभाव्ययदोधितं उनिखीकृतम , अत एषाकोशायन्त इत्याकोशायमानं ते। एवं गतित्रयमाश्रित्यापि यथासंभ केयम । किश्चैतद्विषये विकचीभवदित्यर्थः, पनं तद्वत्गम्भीरा च विकटा च नाभिये-| भगवतीसूत्रवृत्ती करणं दर्शितं नास्ति तेन लक्षतमो भागो व्यपां ते गडावर्तकप्रदक्षिणावर्ततरङ्गभङ्गररविकिरणतरुणबोधिता. स्या न लिखितुं शक्यत इति । ७७ प्र० सेन०१ उदा० । कोशायमानपगम्भीरविकटनामाः । जी. ३ प्रतिभा और गंज-गञ्ज-पुं० । गजि-घ-अवज्ञायाम,आधारे घम् गोष्ठागारे, गंगासय-गनाशत-न० । गोशालकमतेन महाकल्पान्तर्गतका-|
BITA-.० । गोशालकमतेन महाकल्पाम्तर्गतका-] भाएमागारे, खनौ, पामरगृहे, हस्थाने, मद्यभारमे, मदिरागृहे, अपरिमाणभेदे । भ० १५ श०१ उ० ('गोसमय'शब्दे वक्तव्यता) |
स्त्री० टा वाच । भोज्यविशेषेच, प्रश्न०५ सम्बद्वार । गंगासागर-गङ्गासागर-पुं०। यत्र गका सागरे प्रवहिता तस्मि
गंजसाला-गजशाला-स्त्री०। घृण धनादिस्थाने, “ जत्य
धणं दजिज्जति सा गंजसाला" नि००६ उ०। न तर्थिविशेषे, उत्त०१८ अ०। गंगेय-गाऽन्य--पुं० । भीष्मपितामह, ज्ञा०१४०१६अ। आर्य-गंठ-ग्रन्थ-धा० सन्दर्भ, वा चु० पक्के घा०प० सक० सेट् । महागिरिशिष्यधनगुप्त शिष्ये, द्वैक्रियनिहवानां धर्माचार्य, प्रा.
पाच० । अन्धो गंठः ।।४।१२० । इति ग्रन्थो गंठादेशः ।
'गंठे' ग्रन्थयति। प्रा०४ पाद। चू०१०। स्वनामख्याते पार्थापत्ययेऽनगारे,
ग्रन्थ-पुं०। "प्रन्यो गंः" इति गंवः । मिथ्यात्वादी प्रान्तरे तद्वक्तव्यता चैवम्
बोच । धनादौ तस्य धर्मोपकरणवर्जनात्तथात्वम् । स्था. नेणं काले तेणं समपणं वाणियगामे णाम णयरे हो- ५ ठा०३१०। श्राचा। स्था वमो दुइपलासे चेइए सामी समोसले, परिसा गंति-ग्रन्थि-पुं० । अन्य सन्दर्ने' इनि । कार्षापणादिपोटलिणिग्गया, धम्मो कहिओ, परिसा पढिगया। तेणं कालेणं कायाम , झा. १ श्रु०१० । औ० । पर्वणि, नङ्गस्थाने च , तेणं समरणं पासावञ्चिज्जा गंगेयं णामं अणगारे जेणेव आचा०१ श्रु०१०५ उ०। प्रयाप्रज्ञा० ग्रन्थिरिय प्रन्थिः। समणे भगवं महावीरे तेणेव उवागच्छइ । उवागच्छइत्ता
जीवेन कमेनिजरयताउनतिक्रान्तपूर्वकर्मस्थितिविशेषे, पञ्चा।
घंसणघोलणजोगा, जीवेण जया हमेज कम्महिती। समणस्स भगवो महावीरस्स अदरसामते हिच्चा समणं
खविया सव्वा सागरकोमीकोमीए मोत्तणं ॥१॥ भगवं महावीरं एवं बयासी । भ० ए श० ३२ ज०। । तीयबियघेवमेतं, स्वविय एत्थतरमि जीवस्स । (स्वतोऽस्वतो वा नैरयिकादय उत्पद्यन्ते इत्याद्युत्पादोद्धर्त- हवात हु अजिन्नपुब्बो, गंठी एवं जिणा घेति ॥२॥ नाविषयाणि प्रश्नोत्तरसूत्राणि "उववाय" शब्दे द्वि० भागे गंचित्ति सुकुम्भेओ, कक्खमघणरूढगुढगंठि व्य । १६५ पृष्ठे उक्तानि)
जीवस्स कम्मजणि ओ, घणरागदोसपरिणामो ॥३॥ (प्रवेशनकवक्तव्यता च 'पवेसणय ' शब्दे वक्ष्यते) ।
ता इति तावद् प्रन्धिभेदप्रदेशं यावदित्यर्थः । पञ्चा०३ विवा
ग्रन्थिः किमुच्यते ? इत्याहतप्पभिदं च णं से गंगेये आणगारे समणं भगवं महावीरं। गति ति सुदुम्भेश्रो, कक्खडघणरूढगूढगंठि च । पञ्चभिजाणइ सव्वा सव्वदरिसी. तएणं से गंगेये अण
जीवस्स कम्मणिो , घणरागदोसपरिणामो॥१११।। गारे समणं भगवं महावीरं तिक्खुत्तो पायाहिणपयादिणं प्रन्थिरिति भण्यते, का? इत्याह-धनोऽतिनिधिमो रागद्वेषोदयकरे वंदे एमसइ। वंदित्ता णमंसित्ता एवं बयासी-इच्छामि परिणामः। कस्य?जीवस्य, कथंनूतः कर्मजनितः कर्मविशेषप्रत्यणं भंते ! तुम्भे प्रतिए चानज्जामाओ धम्माओ पंचमह-|
यः। अयं च भेदोदुमाँचो दु:केपणीयो भवति। क श्च ? वल्कावयं एवं जहा कालासबोसियपुत्ते अणगारे तहेव जाणि
देदारुविशेषस्य संबन्धी, कर्कशधनगूढरूढ ग्रन्थिारव। कर्कशो
ऽतिपरुषः, घनः सर्वतो निबिरः, सघाद्रोऽपि स्यादित्याह रूढः यन्वं० जाव सव्वयुक्खप्पहीणे सेवं भंते ! नंते ! ति ॥
शुष्का, गूढः कथमप्युद्वेष्टयितुमशक्योऽतिप्रचयमापन्नः, यथै( तप्पनि च त्ति) यस्मिन् समयेऽनन्तरोक्तं बस्तु नगवता वंचूतो व्यग्रन्थिईनदी भवत्येवं रागद्वेषोदयपरिणामोऽप्यसौ प्रतिपादितं स एव समयः प्रभृतिरादिर्यस्य प्रत्यभिज्ञानस्य
दुर्भेदो भवत्यतो प्रन्धिरिव ग्रन्थिय॑पदिश्यत इति । विशे०। तसथा। च शब्दः पुनरथे समुच्चये वा। ( से त्ति ) असोगविनेय-गन्यिजेद-पुं० । अतितीवरागद्वेषपरिणामविदारणे, (पश्चनिजाण (त्त ) प्रत्यभिजानाति स्म । किं कृत्वा ?
द्वा० १५ द्वा० । इह गम्भीराऽपारसंसारसागरमभ्यमध्याइत्याह-सर्वज्ञ सर्वदर्शिनं जातप्रत्ययत्वादिति । न ए श
सीनो जन्तुर्मिध्यात्वप्रत्ययमनम्तान् पुमनपरावर्त्ताननन्तदुः३१०।
खनकाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिगंगेयभंग-गाङ्गेयत्नङ्ग-पुं० । गायभङ्गानां गतिचतुथ्यमाश्रित्य | रिसारदुपयघोत्रनाकल्पे नानाभोगनिवर्तितयथाप्रवृत्तिकरणेमर्यायसंख्याऽनया रीत्वा, तेषामयं लक्षतमो नेद इति च प्र- न करणं परिणामोऽत्रेति' वचनादध्यवसायविशेषरूपेणासायमिति प्रश्नः। प्रयोत्तरम-नरकगतौ सर्वप्रवेशनकेबसंयो-युर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वापयपि पल्योपमासं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org