________________
गंगा अभिधानराजेन्यः ।
गंगावत्त स्ति । भणितं च-"कामम्मि अणाईए, जीवाणं विविहकम्मव. करः । प्रधानपुरुवैः सर्वैरपि राजा धीरतां नीत उचितकृत्य सगाणं । तं नस्थि संविहाणं, जे संसारेन संभव"॥१॥अहं कृतवान् । अत्रान्तरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्च मगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि । सामन्तादिभि- क्रिणे एवं कथयन्ति यथा-देव! यो युष्मदीयसुतैरष्टापदरवणास्तवचः प्रतिपक्षम्। ततः स द्विजो मृतं बालकं करे कृत्वा 'दयो. थै गङ्गाप्रवाह पानीतः स आसनग्रामनगराण्युपकवान प्रसरऽस्मि' इति वदन सगरचक्रिगृहद्वारे गतः। चक्रिणा तस्य विनाप- तीति तं जवान निवारयतु । देव! अभ्यस्य कस्यापि तन्निवारणशब्दः श्रुतः। चक्रिणा स द्विज आकारितः। केन दोऽसि ? इति शक्तिर्नास्तीति।चक्रिणा स्वपौत्रो भगीरधिर्भणित वत्स! नागचक्रिणा पृषः,स प्राह-देव! एक एव मे सुतः सर्वेण दष्टो मृतः, राजमनुज्ञाप्य दएडरत्नेन गङ्गाप्रवाहं नय समुद्रम। ततो भगीरथिपतदःखेनाहं विझपामीति । करुणासागर ! स्वमेनं जीवय। प्र- रद्यपदसमीपं गतः। अष्टमजतेन नागराज पाराधितः समागतो स्मिन्नवसरे तत्र मन्त्रिसामन्ताः प्रापिता,प्राप्ताः, चक्रिणं प्रणम्य
जणति-किंते सम्पादयामि,प्रणामपूर्व भगीरथिनानणितम-तत्र उपविष्टाः। तदानी चक्रिणा राजवैद्यमाकार्य उक्तम-एनं निविष
प्रसादेनामुं गङ्गाप्रवाहम् उदाधं नयामि। अष्टापदासत्रलोकानां कुरु। वैद्येन तु चक्रिसुतमारण श्रुतवता उक्तम-राजन! यस्मिन्
महानुपज्वोऽस्तीति । नागराजेन नणितम्-'विगतमयस्त्वं कुकुले कोऽपि न मृतः तत्कुलाद्भस्म यद्यानयसि तदैनमहं जीव
रुष्व समीहितं,निवारयिष्याम्यहं जरतनिवासिनो नागान्' इति यामि। द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मागितं, गृहमनुष्याः
जणित्वा नागराजः स्वस्थानं गतःभगीरथिनापि कृता नागानां स्वमातृपितृभ्रातृदुहितृप्रमुखकुटुम्बमरणान्याचख्युः। द्विजश्चक्रि
यलिकुसुमादिनिः पूजा । ततःप्रभृति लोको नागबविं करोति। समीपे समागत्य उवाच-नास्ति वैद्योपदिष्टतादृशभस्मोपनब्धिः,
जगीरथिदएमेन गङ्गाप्रवाहमाकर्षन् भजश्व बहन् स्थनशैसर्वगृहे कुटुम्बमनुष्यमरणसद्भावात् । यद्येवं तत् किं स्वपुत्र
लप्रवाहान्, प्राप्तः पूर्वसमुळं तत्रावतारिता गङ्गा तत्र नागानां शोचसि ? सर्वसाधारणमिदं मरणम् । उक्तं च-" किं अस्थि
बविपजा विहिता।यत्र गङ्गासागरेप्रवाहिता तत्र'गासागरतीको भुवणे, जस्स जायाश्नेव पायाई। नियकम्मपरिणईए, ज
यं जातम । गङ्गा जलना नीतेति 'जाहवी' भगीरथिनीतेति जागीम्मणमरणाई संसारे" ॥१॥ ततो ब्राह्मण ! मा रुद. शोकं मुश्चः।
रयी' । जगीरथिस्तदा मिलितै गैः पूजितो गतोऽयोध्या,पूजितआत्महितं कार्य चिन्तय यावत् स्यमपि एवं मृत्युसिहन न कव
श्चक्रिणा तुष्टेन स्थापितः स्वराज्ये । उत्त०१८ श्रा०म० । लीक्रियसे । विप्रेण भणितम्-देव! अहमपि जानाम्येवं, परं पु. गङ्गासंख्या-एका भारते, अष्ट मन्दरस्य पूर्वे शीताया महानद्या त्रमन्तरेण सम्प्रति मे कुलक्षयः। तेनाऽहमतीय दुःखितःत्वं तु दु:- उत्तरे,अष्ट च मन्दरस्य पश्चिमे शीतोदाया महानद्या दकिणे इत्येवं खिताऽनाथवत्सलोऽप्रतिहतप्रतापश्चासि,ततो मे देहि पुत्रजीवि- सप्तदश । स्था०८० । तदधिष्ठातृदेव्यां च । “ततो भरहो तदानेन मनुष्यभिक्काम । चक्रिणा नणितम्-भद्र! इदमशक्यप्रती- गंगोय वेद,पच्छा सेणावती उत्तरिलं गंगानिक्सडंओ य ये। कारम। नुक्तश्च-"सीयन्ति मध्यसत्ताई, पत्थन कम्मन्तिमन्तितं भरहो गंगाए सम् िवाससहस्सं नोगे भुंज" आ० म०प्र० ।गोताई । अदिटुपहरगम्मी, विहिम कि पौरसं कुणइ"॥१॥ ततः शालकमतेन काबप्रमाणभेदे।('गोसालय'शब्दे व्याख्या)। परित्यज्य शोकं कुरु परलोकहितम्।मूर्ख पर हते नष्टे मृते करो- जी० ॥ "गंगापुलिनवालुकीया अवदालो विदलनं" पादादिन्याति शोकम्। विप्रेण भणितम्-महाराज! सत्यमेतत्न कार्योऽत्र | सेऽधोगमनामिति भावस्तेन (सालिसं) इति सदृशकंगनाजनकेन शोकः। ततस्त्वमपि मा कुर्याः शोकम, असम्नावनीयं | पुखिनवालुकावदालसदृशम । जी० ३ प्रति।न। जवतःशोककारणं जातमासंभ्रान्तेन चक्रिणा पृष्टम-नोविप्र-की-गंगाकम-इनकण्ड-न० । गङ्गाप्रपातहदे, जं०४ वकः । तानि दृशं मम शोककारणं जातम् विप्रेण भणितम्-देव! तव षष्टिस
तव पाष्टस च सप्तदश गावद्भावनीयानि । नवरं गङ्गाकुण्डानि नीलहस्राःपूत्राः कालं गताः। इदं भूत्वा चकी वज्रमहाराहतश्व नष्टचे वर्दषधरपर्वतदकिणनितम्बस्थितानि परियोजनायामाविष्कतनःसिंहासनानिपतितोमूचितः सेवकैरुपचरितश्च मूळऽव- म्भाणि मध्यवर्तिगङ्गादेवीसभवनदीपानि त्रिदिसतोरणसानेच शोकातुरमना मुत्कनकण्ठेन रुरोद। एवं विज्ञापांश्चकार- द्वाराणि येभ्यः । प्रत्येक दक्षिणतोरणेन गङ्गा विनिर्गत्य विजहा पुत्राः!हा हृदयदयिताः! हा बन्धुवल्लभाः! हाशुनस्वनावाहा यानि विभजन्त्यो भरतगङ्गावच्चीतामनुप्रविशन्तीति । स्था० - धिनीनाःहासकवगुणनिधयः!क मामनाथ मुक्त्वा यूयं गता] ग० । (पतच्च सूत्रतः 'कच्च' शब्देऽस्मिन्नेव भागे १८५ युध्मद्विरहार्तस्य मम दारुणं ददतः हा निर्दय पापविधे! एक- पृष्ठे दर्शितम) पदे चैव सर्वान् बालकान् संहरतस्तव कि पूर्ण जातं? हा निष्ठुरहृदय ! स्वमसह्यसुतमरणःखसन्तप्तं किं न शतखएक नव
गंगाकुड-गङ्गाकुट-न० । शुहिमवतः पञ्चमे कूटे, स्था० २ सि? । एवं विलपंश्चक्री तेन विप्रेण भणिता-महाराज! त्वं मम
ग. ३१०।०। ('कूम' शब्देऽस्मिन्नव नागे ६१७ पृष्ठे माम्प्रत्येचम उपदिष्टवान्,स्वयं च कथं शोकंगच्चसि? इति। नक्त
| तत्स्वरूपं दर्शितम्) ञ्च-"परवसणम्मि मुहेणं, संसारासायरं कहद लोश्रो।णिय- गंगाएहाण-गङ्गास्नान-न० । जाह्नवीमज्जने, वासु महारिसि बन्धुजणविणासो,सब्यस्स वि चलाधीरत्तं"॥२॥ एकपुत्रस्या- | एउ, जण जर सुश्सत्थु पमाणु । मायहं चक्षण नवंताह, दिवि पि मरणं :सह, कि पुनः षष्टिसहस्रपुत्राणां?,तथापि सत्पुरुषा दिवि गंगाएहाणु "प्रा० ४ पादे । व्यसनं सहन्ति,पृधिव्येव वज्रनिपातं सहति नापर इति अवन-] म्य सुधीरत्वमालमत्र चिलपितेन । यत उक्तम्-" सायं ताणं
गंगादीव-गङ्गाजीप-पुं० । गङ्गाप्रपातमध्यस्थे गङ्गादेवीभवनपिनो ताणं, कम्मबन्धो उ केवलो। तो पंडिया न सीयन्ति,
शोभिते द्वीपे । स्था०२ ठा०३ उ० (तद्वर्णको 'गंगा शब्दे उक्तः) जाणता जवरूवयं" ॥१॥ एवमादिवचनावन्यासैविप्रेण स्व
" गंगासिंधुरत्तारत्तवईदेवीण दीवा अट्टट्ठजोयणाई आयामस्वीकृतो राजा । भणिताश्च तेनैव सामन्तमन्त्रिण:-रन्तु यथा
विक्खंभेणं परमत्ता" स्था०८ ठा। वृत्तं षष्टिसहस्रपुत्रमरणव्यतिकरम। तेरुक्तः सोऽपिताति-गावत्त-गगावत-पुं० । आवर्तविशेष, कल्प० ३ कण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org