________________
गंगा
(७५) अनिधानराजेन्जः।
गंगा विष्कम्भेण तथा क्रोशाईमुधेन महानदीनां सर्वत्रोद्वेषस्य जलकुमार! यत्तव रोचते तन्मार्गय। जबरुवाच-तातममास्यस्वव्यासपश्चाशत्तमभागरूपत्वात् , अस्तीति शेषः । तदनन्त- यमानिलाषः यत्तातानुज्ञातोऽहं चतुर्दशरत्नसदितोऽखिलभ्रात. रमिति पदहतोरणीयभ्यासादनन्तरम,एतेन यावरकेत्र सध्या- परिवृतः पृथ्वी परिभ्रमामि । सगरचाक्रणा तत् प्रतिपत्रमा प्रश. सोऽनुवचस्तावत् केत्रादनम्तरं गङ्गाप्रपातकुएमनिर्गमादनम्त. स्तमुह सगरचकिणः समीपात सनिर्गतःसयनवाहनः। अनेक रमित्यर्थः । पतेन च योऽन्यत्र प्रवहशब्दे मकरमुखप्रणासनि- जनपदेषुनमन् प्राप्तोऽष्टापदपर्वते सैन्यमधस्ताग्निवेश्य स्वयम गमः प्रपातकुण्डनिर्गमो वाऽभिहितः स मोति श्रीअजयदेव- धापदपर्वतमारूढः । वास्तत्र भरतनरेन्द्रकारितं मणिकनकमूरिपादैः समवायाङ्गवृत्ती,श्रीमनयगिरिपादैश्व बृहत्केत्रसमास- मयं चतुर्विशतिजिनप्रतिमाधिष्ठितं स्तूपशतसतं जिनायतनवृत्तौ पचहतोरणनिर्गमपरत्वेनैव व्याख्यानाताएवमुद्वेधेऽपि म्। तत्र जिनप्रतिमा अनिवन्ध जकुमारण मन्त्रिणं पृएम-केन आयमामात्रया मात्रया कमेण क्रमेण प्रतियोजनसमुदितयोरुभयोः सुरुतवता इदमतीव रमणीयं जिनभवन कारितमी मन्त्रिणा कधिपायोधनुर्दशकवृक्षा प्रतिपावधनुःपञ्चकवेत्यर्थः। परिवर्ध- तम्-नवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जकुमारोऽवदत-प्र. माना परिवर्धमाना मुखे समुद्रप्रवेश द्वाष्टिं योजनानि अर्धयोजनं न्यः कश्चिदष्टापदसरशःपर्वतोऽस्ति यत्रेरशमन्यचैत्यं कारयामः। चविष्कम्भेण प्रवहनान्मुखमानस्य दशगुणात्वात मक्रोशं चतसृषु दिक्षु पुरुषास्तद्गवेषणाय प्रेषितास्ते सर्वत्र परिभ्रम्य योजनमुद्वेधेन सार्धद्वाषष्टियोजनप्रमाणमुखव्यासस्य, पञ्चाशत्त. समायाता ऊचुः-स्वामिन् ! दृशः पर्वतःक्वापि नास्ति । जलना मभागे एतावत एव लानात । उन्नयोःपार्श्वयोद्वाभ्यां पनवरचेदि- अणितम यद्येवं वयं कुर्म एतस्यैव रतां यतोऽत्र क्षेत्रे कामक्रमेण कान्यां वनस्वपमाभ्यां सपरिकिप्ता गङ्गेत्यर्थः। प्रतियोजनं धनुर्दश- लुब्धाः सर्वे नरा भविष्यन्ति, अजिनवकारणात् । पूर्वकृतपरिपाकवृद्धिस्त्वेवम्-मुम्बभ्यासात् प्रवहव्यासेऽपनीतेऽवशिष्टे धनुरूपे लनं श्रेयः, तच्च दण्डरत्नं गृहीत्वा समन्ततोऽयापदपार्श्वेषु जकृते सूरिवदायामेन जक्ते अन्धमिएप्रदेशगतयोजनसंख्यायागुण्य- हप्रमुखाःसर्वेऽपि कुमारा:खातुं लग्नाः तश्चदमरत्नं योजनस. ते यावतम्यात्तावत्युभयपार्श्वयोवृधिर्वाच्या । तथाहि-गङ्गायाः हस्रं भिस्वा प्राप्तं नागवनषु। तेन तानि (योजनानि) भिन्नानि रहा प्रबहे व्यासःयोजन ६ क्रोशमुखे तुयोजन ६२क्रोश शतत्र मुत्र- नागकुमाराः शरणं गवेषयन्तो गता नागराजज्वलनप्रभसमीपे : भ्यासात प्रवहण्यासे उपनीते जातं योजन५६क्रोश १, योजनानां कथितः स्वभवनविदारणवृत्तान्तः । सोऽपि संभ्रान्त उस्थितोऽ. चक्रोशकरणाय चतुभिर्गुणने उपरितनकक्रोशप्रक्षेपे च जाताः | वधिना ज्ञात्वा क्रोधोद्धरः समागतः सगरसुतसमीपम्भाणित. २२५ कोशे च धनुषांसहनद्वयमिति सहस्रद्वयन गुपयन्ते,जा- वांश्च-भो भोः! किं भवद्भिदएमरत्नेन पृथ्वीं विदार्य अस्मद्भवनोपतानि धषि ४५००००। ततः पञ्चचत्वारिंशता सहस्रैर्भज्यन्ने, द्रवः कृतः? अचिचार्य भवद्भिरतत्कृतम्।यत उक्तम्-"अप्पवहाए लब्धानि १०धवि। एकेन गुण्यन्ते,जातानि १०। 'एकेन गुणितं | नूणं,हाई वनं उत्तणाण भुवणम्मिाणियपक्खुबलेणंचिय,पडे सदेव नवति' इति न्यायाताएतावतीच समुदितयोरुभयोः पार्श्व- पयंगो परवम्मि"॥१॥ ततो नागराजोपशमननिमितं जहना भयोः प्रवहादेकस्मिन् योजने गते जलवृतिः अथ मूलादू योजन- णितम्-भो नागराज!कुरु प्रसादम,उपसंहर क्रोधसम्भ, कमध्यान्ते यदा वृद्धि तुमिप्यते तदा दश धषि द्विकेन गुण्य- स्वास्मदपराधमेकं,न ह्यस्माभिवतामुपवानिमित्तमेतत्कृतम नते, जातानि २०। एतावती प्रबहानुभयपाश्वयोर्योजनद्विकान्ते किन्तु अष्टापदचैत्यरकार्थमेशा परिखा कृता,न पुनरेवं करिष्या. वृतिः स्यात् । अस्याश्चाधे १०, एतावत्येकपाद्ये वृद्धिः। एवं स-1 मः। तत उपशान्तकोपो ज्वलनप्रभः स्वस्थानं गतः। जह्रकुमाबंत्र भाव्यम् । जं०४३००।
रेण भ्रातृणां पुर एवं प्रणितम-एषा परिखा दुसंध्यापि जलगंगासिंधूत्रोणं महाणदीश्रो पणवीसं गाउयाणि पोहत्तेणं
विरदिता न शोभते,तत इमां नीरेण पुरयामः। दण्डरस्नेन गङ्ग
जिस्वा जगुना जलमानीतं, नृता परिखा। तजवं नागभवनेषु प्रा. घहमुहपवित्तिएणं मुत्तावलिहारमंठिएणं पनातेण पदन्ति ।
तम् । जबप्रवाहसन्त्रस्तं नागनागिनीप्रकरमितस्ततः प्रणश्यन्तं (गंगा) इत्यादि । पञ्चविंशतिगन्यतानि पृथुन्वेन यः प्रपातस्तेनेति प्रेक्ष्य प्रदसावधिज्ञानोपयोगः कोपानलज्वालामालाकुलो ज्वलशेषः। (होतियोदिशोः पूर्वतोगङ्गा,मपरतःसिन्धुरित्य- नप्रन एवमचिन्तयत-अहो! पतेषां जलकुमारादीनां महापापा. थापग्रहदाद धिनिर्गने पञ्च पञ्चयोजनशतानि पर्वतोपरि गत्या | नां मया एकवारमपराधः शान्तः। पुनधिकतरमुपज्वः कृतः। दक्षिणाभिमुख प्रवृत्ते (घममुदपवित्तिएणंति ) घटमुखादिव ततो दर्शयाम्येषामविनयफलम् । इति ध्यात्वा ज्वलनप्रमेण पञ्चविंशतिकोशे पृथुलजिहाकाद् मकरमुखप्रणामात् प्रवृत्तेन तधार्थ नयनविषा महाफणिनः प्रेषितास्तः परिखाजलाम्तमुक्तावली नाम मुक्ताशरीराणां यो हारस्तत्सस्थितेन प्रपतज्ज- निर्गत्य नयनस्ते कुमाराःप्रलोकिता जस्मराशीभूताः सर्वेऽपि मसम्तानेन योजनशतोच्चूितस्य हिमवतोऽधोवर्तिनोः स्वकी- सगरसुताः । तथाभूताँस्तान् वीक्ष्य सैन्ये हाहारबो जातः । ययोः प्रपातकुएमयोः प्रपततः। स० २५ सम० ।
मन्त्रिणा उक्तम-एते तु तीर्थरका कुर्वन्तोऽवश्यभावितया श्मागंगासिंधूप्रोणं महाणदीओ पवाहे सातिरेगणं चउवीसं
मवस्थां प्राप्ताः सतावेव भविध्यन्तीति किं शोच्यन्ते। अतस्व.
रितमितःप्रयाणः क्रियते।गम्यते महाराजचक्रिसमीपमा सर्वकोसे वित्थारेणं परमत्ता ॥ स०२४ सम
सैन्येन मन्त्रिवचनमस्कृतम। ततस्त्वरितप्रयाणकरणेन क्रमात जंबुद्दीचे दीवे मंदरस्स दाहिणेणं गंगामहाणदिं पंच महा- प्राप्तं स्वपुरसमीपे। ततः सामन्तामात्यादिभिरेवं विचारितम-सणदीनो सपप्पैति । तं जहा-जणा, सरळ, आदी, कोसी,
मस्तपुत्रवधोदन्तः कथं चक्रिणो वक्तुं पायते । ते सदग्धा, वर्ष
चालतानाः समायाता पतदपि प्रकामं प्रपाकर, ततः सर्वेऽपि मही । स्था० ५ ग० ३ ००।
वयं प्रधिशामोऽग्नौ । एवं विचारयतां तेषां पुरः समायात पको गङ्गाऽवतार:
द्विजः। तेनेदमुक्तम्-"भो धीराः! किमेषमाकुलीभूताः, मुशत सम्पदा जहफुमारेण कवित्सगरसम्तोषितः । स उवाच- | विषादयतः संसारे नकित्रिमुखं दुःखमत्यन्तमदतम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org