________________
( ७०४ )
अभिधान राजेन्द्रः ।
गंगा
रजतं प्रतीतं तन्मयी वालुका यस्मिन् तत्तथा । वैमूर्यमणिमयानि स्फटिकरत्नसंबन्धिपटलमयानि प्रत्यवतदानि तटस प्रदेश यस्य स तथा सुबेनासामध्ये प्रवेशनं परिमन् तथा मुखेोत्सारी जलमध्या बहिनि र्गमनं यस्मिन् तत्तथा । ततः पूर्वपदेन विशेषणसमासः । तथा नानामणिनिः सुबद्धं तीर्थे यत्र तत्तथा । श्रत्र बहुव्रीहावपि कान्तस्य परनिपातो, प्रायदिदर्शनात
या
पर्तु
क्रमेण नीचैस्तरावरू पण सुष्ठु अतिशयेन यो जातो वप्रः केदाराजलस्थानं तत्र गस्त्रीरमलब्धस्ताघं जलं यस्मिन् तत् तथा । संवन्नानि अलेनारितानि पलानि मित्तत्तथा भत्र बिसमृणानसाहचर्यात्पत्राणि पद्मिनीष्टियानि वान कन्
प्रफु
नानाकुमुदन लिन नसक पुरामकमा एक रिकशतपत्र खपत द्वानां विराणां करेतं विशेष निपातःमः परिज्यमानानि क मलानि उपलक्षणमेतत् कुमुदादीनि यस्मिन् तत्तथा । अच्छे स्वरूपतः स्फटिकमध्ये [रोग्य कारणेन निपूर्ण तथा प्रतिप्रभूता देशीशब्दोऽमन्तो मस्यपात्र तया
कानां प्रविवरितमितस्ततो गमनं यत्र तत्तथा । ततः पूर्वपदेन विशेषणसमासः। तथा शब्दोन्नतिकं उन्नतशब्दकं, सागसा दिज
रामपुरखरंच सभ्रमरादिकृतिया नादितं पलितं यत्र तत्तथा । श्रत्र च यत् कानिचिद्विशेषणानि प्रस्तुतपश्यमानादर्शपेक्षा व्यस्ततानि तवाभिगमवाप्यादिवर्णस्य बहुसमानता तद्नुसारेणेति बोध्यम्, एवमन्यत्रापि । (पासाईपत्ति ) अनेन " पासा दरिस अनि पमिक " इति पचमुष्ट प्राांतश्च प्राग्वत् । भथात्र पद्मवर वेदिकादिवर्णनायाद - (से गां) इत्यादि व्यक्तम् । अत्र मुखावतारोत्तारौ कथं जवतः इत्याह- (तस्स णं ) इत्यादि । तस्य गङ्गाप्रतापकुण्डस्य त्रिदिशि क्त्रिये व क्ष्यमाणत्रकणे त्रीणि सोपानप्रतिरूपकाणि प्रतानि, एताख्या प्राग्वत् शेषं व्यक्तम् । (तेसिणं) इत्यादि । व्यक्त, जगतीवरीकतुल्य त्वात् । नवरम्- (श्रालंबणा) श्रवतारोत्तारयोरालम्बन हेतू नूताः अवलम्बनवाहावयवाः, अवलम्बनबाह्या नाम घ्योः पार्श्वयोरवम्याभूताभियद
रूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणानि प्रज्ञप्तानि । तानि तोरखानि नानामणिमयानि नानामणिमयेषु स्तम्नेषु उपनिविष्टानि सामीप्येन स्थितानि तानि च कदाचिच्चलानि स्थानभ्रष्टानीत्यर्थः । अथवा पतीनितिन सम्यनिश्च तया अपदपरिहारेण च निविष्टानि ततो विशेषणसमासः। विधिधा नाना विनितिकवितामुक्ताफलानि, अन्तराशब्दोऽगृहीतसोऽपि स्वामयोस गमयति (अंतरांतसेवा) श्रारोपिता यत्र तानि । तथा विविधैस्तारारूपैस्तारिका रूपैरुपचितानि तो हि शोमा सारिकाबियते इति प्रती लोकेऽपि । ईहामृगाः वृकाः, ऋषता वृषभाः व्याला जुजङ्गाः, रुरबो मृगविशेषाः, शरना अष्टापदाः, चमराः श्राढव्या गावः, वमलता अशोकादिलताः प्रतीताः पद्मलताः पद्मिन्यः, शेषं प्रतीतम् एतासां नक्तयो विच्छिन्ना याभिस्ताभिश्चित्राणि । स्तम्भोतया स्तनोपरिसिया बसवेदिकया परिगतानि परिकारितानि
Jain Education International
गंगा
सन्ति यानि श्रभिरामाणि श्रभिरमणीयानि तानि तथा । विद्याधरयोर्विशिष्टदशक्तिमत्पुरुषविशेषयोर्यनलं समश्रेणिकं युग द्वन्द्वं तेनेव यन्त्रेण संचरिष्णु पुरुष प्रतिमाद्वय रूपेण युक्तानि श्रा र्षत्वाच्चैवंविधः समासः । श्रथवा प्राकृतत्वेन तृतीयालोपात् । विद्याधरगति मिनि भाणां सहस्रमनीयानि परिवारणीयानि रूपकसहस्रकतितानीति स्पष्टम् । भृशमत्यर्थ मानं प्रमाणं येषां तानि तथा । (जि. भिसमाण चि) “ भासेभिसः " ८ । ४ । २०३ । इत्यनेन त्रिसादेशे प्रकृार्थप्रत्यये रूपसिद्धिः । श्रत्यर्थे देदीप्यमानानि लोकने सति तु ले यत्र तानि त्रिपदो बड़ी दिप विशेषं सुबोध नवरं घटा
"
न चञ्जिताया मधुरो मनोहरश्च स्वरो येषु तानि तथा। (तेसिणं) इत्यादि । श्रस्य व्याख्या प्राग्वत् । ( तेलिणं ) इत्यादि । तेषां तोरणानामुपरि बहवः कृष्णनामरध्वजाः, एवं नीलचामरध्वजादयोऽपि वाच्याः, ते च सर्वेऽपि कथंभूताः इत्याह- अच्छा श्रा काश स्फटिक तिनिर्मला, सालस्कन्धनिर्मा पिताः, रूप्यमया वज्रमयस्य दराभस्योरि पादा येषां ते तथा । वज्रमयो दरामो रूप्यपट्टमभ्यवर्त्ती येषां ते तथा । जलजानाविमानां पद्मादीनामिवाऽमलो, न तु कुरुण्यगन्धल त्रिभो यो गन्धः स विद्यते येषां ते जनजामनगन्धिकाः । “ तोऽनेकस्वरात् " ७ । २ । ६ । इति ( हैं ० ) इकप्रत्ययः । अत एव सुरम्याः (पासाईश्रा ) इत्यादि प्राग्वत् । (तेसिणं ) इत्यादि । श्रस्य व्याख्या प्राग्वत् । श्रथ गङ्गाद्वीपवक्तव्यतामाह(तस्स गंगप्पवाय) इत्यादि । तस्य गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागेश्त्र महानेको पासो द्वीपो 'गङ्गाद्वीप' इति नाम्ना द्वीपः प्रज्ञप्तः, मध्यलोपिसमासात् साधुः । श्रौ योजनास्वायामविषये सातिरेकाणि पञ्चविशति योजनानि परि केपेण द्वी कोशीपास
श्र
जलस्य जलेनावृतस्य क्षेत्रस्य द्वीपव्यवहारात् शेषं तम् । ( से णं ) इत्यादि । स गङ्गाद्वीप एकया पद्मत्ररवेदिकया एकेन बनखरमेन सर्वः समन्तात् संपरिक्षितः वर्णक प्रतियो जगती पद्मवर वेदिकावदिति । अथ तत्र यद्यदस्ति तदाह - ( गंगादीवरस णं ) इत्यादि । गङ्गाद्वीपस्योपरि बहुसमरमणीयो भूमिजागः प्रकृतः । तस्य बहुपदेशमा अन्तरे गंङ्गाया देव्या मदेकं नवनं प्रशप्तम् । श्रायामादिविनागादिकं शय्यावर्णपर्यन्तं सूत्रं सध्याख्यानं श्रीभवनानुसारेण शेयम् । अथ तामन्वर्थे पृच्छति ( से केण हेणं ) इत्यादि । व्यक्तम् । अथ गङ्गा यथा समुपसर्पति तथाद - ( तस्स णं ) इत्यादि । तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रयूदाना खी महा महानदी उत्तरार्द्ध भ गच्छन्ती गच्छन्ती सप्तभिः सवित्रानां नदीनां सहस्रैरापूर्यमाणा आपूर्यमाणा म्रियमाणा भ्रियमाणा अधः खाएरुप्रपातगुहाया वेतापादभिर वर्ष
क्षिपाईजरतवर्षस्य मध्यसागं गत्या पूर्वीनिमुखा आवृत्ता सोहि समय सम्पूर्ण आपूर्यमाणा इत्यर्थः । अधोमागे जगतीं जम्बूद्वीपप्राकारं दारयित्वा पूर्वेण अवणसमुद्रं समुपसर्पति अवतरतीत्यर्थः अथास्याप्र वाहमुखयो त्योघो दर्शयति ( गंगा ) याद गंगा महानदी प्रवदे यतः स्थानात् उद्वादुं प्रवर्त्तते स प्रवाहः । पद्मद्र तोरणमित्यर्थः । तत्र पढ़ सकोशानि योजनानि
For Private & Personal Use Only
www.jainelibrary.org