________________
गंगा
(७८३) अभिधानराजेन्यः ।
गंगा
आविविहतारारूपोवचिआईहामिअउसहतुरगणरमगरवि- स्वतन्त्रतया समुरुगामित्वेन च प्रकृष्ठा नदी,एवं सिनवादिष्वपि हगवालगकिम्मररुरुसरजचमरकुंजरवणलयपनमसभात्तिचि
शेयम् । प्रव्यूढा निर्गता सती पूर्वानिमुखी पञ्चयोजनशतानि पर्व.
तेन पर्वतोपरीत्यर्थः। अथवा पं इति प्राग्वत्,पर्वते गस्वा गावता खंझुग्गयरवेश्अपरिगयानिरामा विज्जाहरजमन-1
तमनाम्नि कूटे,अत्र सामीप्ये सप्तमी। 'वटे गावः सुशरते' इत्या. जुअलजंतजुत्ता विवअञ्चीसहस्समानाणिया रूवगसहस्स
दिवत् । गमावर्तनकूटस्याधस्तादावृता सती प्रत्यावृत्योयर्थः। कलिया जिसमाणा भिभिसमाणा चक्खुवाअणसा मु- पञ्चयोजनशतानि त्रयोविंशत्यधिकानि श्रीश्चैकोनविंशतिभागात हफासा सस्सिरीअरूवा घंटावाविचलिअमदुरमणहरसरा
योजनस्य दक्षिणानिमुखी पर्वतेन गत्वा महान् यो घटस्तन्मु
खादिव प्रवृत्तिनिर्गमो यस्य स तथा तेन । अयमर्थः-यथा घट. पासादीपा ४ । तेसिणं तोरणाणं उवरि बहवे अट्ठमंगल
मुखाउजलौघो निर्यन 'खुभिखुभीति" शब्दायमामो बलीयाँध गा पाता। तं सोच्छियसिरिवच्छ० जाव पडिरूवा। तेसि
निर्याति तथाऽयमपीति।मुक्तावलीनां मुक्तासरीणां यो हारस्तएं तोरणाणं उवरिं बहवे किएहचामरब्भया जान मुकिन्न- रसंस्थितेन तत्संस्थानेनेत्यर्थः, सातिरेक योजनशतं क्षुद्राहिमचामरभया अच्छा सएहा रूप्पपट्टा बरामयदंमा जलया- वच्छिखरतक्षादारज्य दशयोजनोद्वेधप्रपातकुए; यावद्धारापा
तो मानं यस्योत सातिरकेयोजनशतिकस्तेन । तथा प्रपातेन मलगंधिा सुरम्मा पासाईया । तेसिणं तोरणाणं न
प्रपतज्जलौधेन, अत्र करणे तृतीया,प्रपतति प्रपातकुएमं प्राप्नोपिं बहवे उत्ताश्च्चत्ता पडागाइपहागा घंटाजुअला चापर
तीत्यर्थः । प्रदक्षिणाभिमुखगमनपञ्चयोजनशतादिसंख्यात्वे च जुआल नप्पलहत्थगा पनमहत्यगा० जाव सयसहस्सपत्त-| हिमवनिरिव्यासात् योजन १०५२ कक्षा १२ रूपात पङ्गाप्रवाहइत्यगा सबरयणामया अत्याजाव पडिरूवा। तस्स एं गं- व्यासे योजन६क्रोश १ प्रमिते शोधिते,शेष २०४६क्रोशे तु पादोगाप्पवायकुंडस्स बहुमज्जदेसभाए । एत्य णं महं एगे गंगा
नं कापञ्चकं,तत्काद्वादशकात् शोध्यं,ततःशेषाः सप्त सपादाः
कला। गङ्गाप्रवाहः पर्वतस्य मध्यभागेन पद्माहाद्विनिर्याति,तेना. दीवे णामं दीवे पत्ते अहजोअणाई आयामविक्खंभेणं
स्या दक्षिणाभिमुखगङ्गाप्रवाहो न गिरिव्यासा“स्य, गन्तव्यत्वन सारेगाई पणवीसं जोषणाई परिक्खेवेणं दोकोसउसिए
गङ्गाव्यासोन गिरिव्यासःयोजन १०४६ कक्षासपादसप्त ७ रूपो. जलंताओ सव्ववइरामए अच्छे सएहे । से णं एगाए पउपवर
ऽक्रियते। जातं यथोक्तं योजन ५२३ कक्षा ३ यद्यप्यत्र कहावेश्याए एगेण य वणसंडेण मन्यो समंता संपरिक्खित्ते ।
त्रिक किंचित समधिकाद्धयुक्तमायाति तथाप्यल्पत्वान्न विवक्ति
तमिति । अथ जिहिकाया अवसरः (गङ्गा महाणई जओ पवार वामओ भाणिअन्यो। गंगादीवस्स णं दीवस्स नपि बहु
स्थ एं) इत्यादि । गङ्गा महानदी यतः स्थानात प्रपतति, अत्रान्तरे समरमणिजे नूमिभागे पमत्ते । तस्स णं बहुमज्कदेसभाए
महती एका जिहिका प्रणासापरपर्याया प्रज्ञप्ता । (साण)इत्यादि। एत्य णं महं गंगाए देवीए एगे नवणे पत्ते । कोसं साजिहिका अर्द्धयोजनमायामेन षट्सक्रोशानि योजनानि विष्कआयमेणं अछकोसं विक्खंजेणं देसूणंगकोसं न, म्नेन गङ्गामूजव्यासस्य मातव्यत्वात् अर्द्धकोशं बाहल्येन पिएमेउच्चत्तेणं अणेगखंभसयसणिनिबढे० जाच मज्देस
न विवृतं प्रसारितं यन्मकरमुखं जलचरविशेषमुखं तत्संस्थान
संस्थिता, विशेषणस्य परनिपातः प्राग्वत् । सर्वात्मना वज्रमया जाए मणिपेढिाए सयणिजे से केणटेणं. जाव
श्त्यादिकत्वम् । अथ प्रपातकुएमस्वरूपमाई.(गंगा महाणई)इत्यासासरे णामधेजे पत्ते । तस्स णं गंगप्पवायकुंमस्स
दि। गङ्गा महानदी यत्र प्रपतति, अत्रान्तरे महदेकं गंगाप्रपातकुएमं दक्विणिवेणं तोरणेणं गंमामहाणई पन्हा समाणी नाम यथार्थनामकं प्रशतं कुण्डं षष्टियोजनान्यायामविष्कम्भा. न तरकृनरहवासए जेमाणी जेमाणी सत्तहिं सलिल्ला
ज्याम् । अत्र करणविभावनायां मुझे "पणासं जोषणवित्थारो ५०
चार सट्टा ६०" इति विशेषोऽस्ति। श्रीउमास्वातिवाचककृतज सहस्सेहिं आनरेमाणी अनरेमाणी अहे खंझप्पवाय
म्बूद्वीपसमासस्त्रादावपि तथैव । इत्थं च कुण्डस्य यथार्थनामगुहाए वेअपव्वयं दानश्त्ता दाहिणभरहवासए जेमा
तोपपत्तिरपि भवति । एवमन्येष्वपि यथायोग शेयमिति । तथा णी जेमाणी दाहिणजरहवासत्य बहुमज्झदेस जागं गंता | नवति नवत्यधिकं योजनशतं किञ्चिद्विशेषाधिक परिक्वेपेण श्रीपुरच्चाभिमुही आवत्ता समाणी चोद्दसहि सलिनासह- जिननद्रगणिक्षमाश्रमणपादाः स्वोपडकेत्रविचारसत्रे "आयामो स्सेहिं समाणा अहेज गई दालइत्ता पुरच्चिमेणं लवण
विक्खंभो, साकुंमस्स जोषणा हुंति। नउअसयं किंचूर्ण, परि
ही दसजो अणोगाहो"॥१॥श्त्यूचुः। तद्वत्तावपि श्रीमनयगिरिसमुदं समुप्पेइ गंगा णाम महाणई पवहेच्चस्स कोसाइं जो
पादास्तथैव कणरीत्यापि तथैवागच्चन्ति,तेन प्रस्तुतसूत्रं गम्नी. अणाई विक्खंनेणं अछकोसं नव्हेणं, तयणंतरं च णं रार्थ बहुश्रुतैर्विचार्य,नाऽस्मादृशां मन्दमेधसां मतिप्रवेश इति । मायाए मायाए परिवट्टमाणी परिवट्टमाणी मुहे वा सष्टिं जो- यद्वा प्रस्तुतसूत्रं पद्मवरवेदिकासहितकुण्डपरिधिविवकथा प्रवृ. अणाई अफजो अणं च विक्रखंभेणं सकोसं जोअणं नव्वे.
तमिति संभाव्यते,तेन न दोषस्तत्त्वं तु केवत्रिगम्यमिति। दशयोदेणं उभो
जनान्युद्वेधेन उच्चत्वेन अच्छस्फटिकबहादिनिर्मलप्रदेशं श्लदणपासिं दोहिं पनपवरवेश्याहिं दोहिं वाणसं
लक्षणपुननिष्पादितबादिःप्रदशं रजतमयं रुप्यमयं कूयं यस्य डेहिं संपरिकत्ता वेइया वणसंडवम प्रो जाणियव्यो ।।
तत्तथा । समं न गर्तासद्भावतो विषमतौरवर्तिजलापूरितं स्थान (तस्स ण) इत्यादि। तस्य पद्महस्य पौरस्त्येन तोरणेन गङ्गा- यस्मिन् तत्तथा । वज्रमयाः पाषाणाः नित्तिबन्धनाय यस्य तत् । नाम्नी महानदी स्वपरिवारभूतचतुर्दशसहस्रनदीसंपदुपेतत्वेन तथा वजमयं तलं यस्य तत्तथा। सुवर्ण पीतहम.शुक्लरूप्यविशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org