________________
गंगदत्त
अभिधानराजेन्दः ।
गरागइलक्षण तिसूत्रेषु ( जन्नं नावा पुन्ववेतालि) इत्यादि । तालिशब्दो | बवासस्मात्पूर्वपदव्याहतो विकल्पनियमोऽयं भक्तः । विकल्पो देशीवचनत्वाद्वेतालातटवाची । प्रज्ञा० १६ पद । गतेर्वा | म्याहतिर्भजना म्यजिचार इत्यर्थः । नियमो निश्चयोऽव्यभिचार प्रवृत्तः क्रियायाः प्रपातः प्रपतनं सम्भवः प्रयोगादिश्वर्थेषु इत्यर्थः। ततश्च पूर्वपदविकल्पोपतक्षित उत्तरपदनियमो यत्रासौ वर्सनं गतिप्रपातस्तत्प्रपातकमध्ययनं गतिप्रपातम् । भ०८०] विकल्पनियमःप्रथमो प्रगति। ७ उ० । गतिप्रपातप्रतिपादकेऽन्ययथिकान्प्रति स्थविरैःक
शेष नात्रयं सोदाहरणं यथाथिते अध्ययने, भ. " तपणं ते थेरा भगवंतो अमउ- जीव जीवो जीवो, जीवइ नियमो मो विगप्पो य । स्थिप एवं पडिहणन्ति, एवं पडिहणेत्ता गप्पवायनाम -
देवो जव्यो भन्नो, देवो त्ति विगप्पमो दो वि ॥२१५०।। ज्झयणं पसषसु । काविहे गं भंते! गइप्यवाए पपत्ते ! गो. यमा! पंचविहे गइप्पवाए पत्ते । तं जहा-पभोगगई तवगई
जीवो जीवो जीवो, जीवो ति दुगे वि गम्मए नियमो । बंधपच्छेयणगई उबवायगई विहायगई पत्तोप्रारम्भ पश्रोगपदं
जीवो जहोवनोगो, तहोवनोगो यजीवो ति॥१५ निरवसेसं भाणियन्वं० जाव से विहायगई सेवं भंते ! ते!
व्याख्या-(जीवर जीयो जीवो जीवत्ति) इत्यनेन द्वितीयभा. त्ति"।भ०८०७०।
प्रतिपादकं भगवतीसूत्रं सूचितम् । तदम-"जीवन जीये गतिप्रवाद-न० । गतिः प्रोद्यते प्राप्यते यत्र तति
जीवे जीव गोयमा! जीवर ताव नियमा जीये जीये पुण सिय
जीव सिय नो जीव" इति।इह 'जीवई'शम्देन दशषिधमाणप्रयादम् । भ०८ श०७ उ०॥
सकणं जीवन जीवितव्यमुच्यते। तत्र जीवनं तावनियमाजीचे, मइवन्धनपरिणाम-गतिबन्धनपरिणाम-पुं० । येनायुःस्वभा.
अजीवे तस्य सर्वथाऽसंभवात् । जीवः पुनः स्थाजीवति स्याण बेन प्रतिनियतगतिकर्मबन्धो भवति, यथा नारकायुःस्वजावे.
जीवति,सिरुजीवस्य जीवनासंजवादत इहोत्तरपदं व्याहतं म्यन मनुष्यतिर्यग्गतिनामकर्म बध्नाति; तदेव नारकगतिमामक
भिचारात्। पूर्वपदं त्वम्याहतं, जीवनस्य जीवमन्तरेणाभाषादत मेति स गतिवन्धनपरिणामः। प्रायुःपरिणामभेदे,स्था ९ ठा
एवाह-(नियमोमो विगप्पोय ति) पूर्वपदेष्यनिचारानिवगइय-गदित-त्रि०। प्रतिपादिते, प्रति।
मो मतः। उत्तरपदे तु विकल्पो भजना व्याहतिय॑निचार इत्यर्थः। गरश्य-गतिरतिक-त्रि० । गतौ रतिरासक्तिःप्रीतियेषां ते ग- ततश्च नियमेनोपसक्षितो विकल्पोयत्रासौ नियमविकल्पनामतिरतिकाः समयकेत्रवर्तिषु अनुपरतगतिकेषु देवेषु । स्था० कोऽयमुत्तरपदव्यादतो द्वितीयो नमः । (देवो भव्धो भव्यो देवो २ ग०२ उ०।
तिअनेनापि तृतीयभङ्गप्रतिपादकं प्राप्तिसूत्रं सूचितम् । तद्यथामहरागइलक्खण-गतिरागविलक्षण-न० । सकणभेदे, विशेष "देवे णं ते! भवसिद्धिप भवसिहिए? देवे गोयमा देवे सिय सत्स्वरूपं च विशे।
भवसिशिप सिय भभवसिकिए भवसिहिए वि सिय देखे अथ "गश्राग ति" गत्यागतिलकणस्वरूपं प्रचिकटयिषुराह
सिय नो देवेति" अत्र पूर्वपदवर्ती देवो भव्यत्वं व्यनिचरति अवरोप्परं पयाणं, विसेसण-विसेसणिज्जया जत्थ ।
प्रभव्यस्यापि तस्य संन्नवात, उत्तरपदवर्त्यपि प्रन्यो देवत्वं
व्यनिचरत्यदेवस्यापि तस्य नरकादौ संन्नवादत उभयपदव्याहतगचागई य दोएहं, गच्चागइलक्खणं तं तु ॥ ११५६ ॥
मिदमत एवाह-(विगप्पमो दो वित्ति)ह प्राकृतशेल्या वयोरपरस्परं योद्धयोः पदयोर्यत्र विशेषणविशेष्यतया प्रानुक- पि पदयोर्विकल्पो व्याभिचार प्रत्यर्थः। ततश्च विकल्पयुक्तो विकस्येन गमनं गतिः । 'यथा जीवो जदन्त! देवः' इति, जीयम- स्पो यत्रासौ विकल्पविकल्पनामकोऽयमुभयपदव्याहतस्तृतीयो नूद्य देवत्वं पृच्च्यते । अत्र जीवपदादू देवपदे पानुकूल्येन य. भात। (जीवो जीवो जीवो जीवो तिहापि व्याख्या प्रकथास्थित्या गतिः। तथा प्रत्यावृत्या प्रातिकूल्येनागमनमागतिर्यथा प्तिसूत्रमेतद्रष्टव्यं, तद्यथा-"जीवे भंते! जीवें जीवे जीवे गोय. 'देवो जीवः' इत्यत्र देवमन्द्य जीवत्वं पृमयत श्तीह प्रत्यावृत्या मा! जीवे ताव नियमा जीवे,जीवे वि नियमा जीवे ति" हैकदेवपदाजीवपदे श्रागतिः। गतिश्चागतिश्च गत्यागती ताभ्यां ते स्य जीवशब्दस्योपयोगो वाच्यस्ततश्चोपयोगो नियमाजीयः, वा सकणं तदेतद् गत्यागतिलक्षणम् । एतच चतुर्धा, तद्यथा-पू. जीवोऽपि नियमाऽपयोगोऽत उजयपदव्याहतमिदमत एवाहर्वपदव्याहतम, उत्तरपदव्याहतम, उन्नयपदव्याहतम उभयप- "दुगे वि गम्मए नियमो" इत्यादि । पदद्वयेऽप्यत्र नियमो दाव्यादतं चति । तत्र पूर्वपदं व्याहतं व्यानिचारि यत्र तत्पूर्वपद- गम्यते । ततश्च नियमान्वितो नियमो यत्रासी नियमनियमानिव्याहतं लकणं पूर्वपदव्यभिचारीत्यर्थः पवमन्यत्रापि यथायोगं धान उभयपदाऽव्याहतश्चतुर्थो भङ्ग इति । समासः।
अथ लोकेऽपि चतुर्विधमिदं गत्यागशिलक्षणं पतानेय बतुरो भङ्गान् सोदाहरणानाह भाष्यकार:
प्रसिद्धमिति दर्शगन्नाहपुन्वावरोभएसुं, वाहयमबाहयं च तं तत्थ ।
रूवी घडो त्ति चूओ, दुम्मों तिनीझुप्पन्नं च लोयम्मि। जबो देवो देवो, जीवो त्ति विगप्पनियमोऽयं ॥२१५७।। जीवो सचेयणोत्ति य, विगप्पनियमादो सिका।२१६० इह पूर्वपदव्याहतम् अपरपदव्याहतमुभयपदव्याहतमुभयपदा- पूर्वपदव्याहतं यथा-'रूपी घटः' इति । अत्र रूपिणो घटस्य प. ज्यादतं चेति चतुर्का तद् गत्यागतिकणमुक्तम् । तत्र 'जीवे ते! टादेश्च भावात्पूर्वपदव्याहतिः, उत्तरपदं तु न व्याहतं; घटस्य देबे देवे जीके गोयमा ! जीवे सिय देवे सिय नो देवे देखे पुण रूपिण एव भावादिति विकल्पनियमः प्रथमो नङ्गः । उत्तरपनियमा जीवे' इति नुवनगुरुवचनाज्जीवो देव इति विशेषणवि. दव्याहतं ' चूतो द्रुमः' इति । इह चूतो द्रुम एव भवतीति न होण्यभूते पददये जीव इति पूर्वपदं देवत्वं व्यनिचरत्यपिाजीव व्याहतिः, दुमस्तुचूतोऽचूतश्व स्थादित्युत्तरपदव्याहतिरिति नि स्य देवस्यादेवस्य च नारकादेर्दर्शनात् । 'देवः किं जीवः? इति यमविकल्पो द्वितीयो भक्तः । उभयपदव्याहतं यथा-नीलोत्पलप्रत्यावृत्ती देवो जीवत्वं न व्यभिचरत्येव, देवस्य नियमेन जी मिति। नीलमुत्पलं मरकतादि च भवति, उत्पलमपि मास शु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org