________________
(७७८) अभिधानराजेन्द्रः ।
गइप्पत्राय
नंतर सिनोजवोव वायगई पन्नरस विहा पएलता, तं जहातित्थसिद्ध अणंतरनोजवोत्रवायगती य० जाव णेगसिकनोभवोचत्रायगती | से किं तं परंपरसिकनोभवोववायगती ? परंपरसिनोजवोववायगनी प्रोगविदा पष्ठत्ता, तं जहा - अपढमसमयसिन्धनोभवोचवावगती, दुसमयसिकनोजवोववातगती० जाव अनंतसमयसिनोभवोवायग ती । सेसं नोजवोववायगती । सेतं जववायगती । से किं संविहायगती १ विहायगती सत्तरसविद्दा पछत्ता । तं जहा - फूलमाणगती अफूसमाणगती उवसंपज्जमाणगती अणुवसंपज्ञमाणगती पोग्गलगती मंग्यगती नावागती Satara Tera छायावातगती लेस्सागती बेस्साaraगती उद्दिसयपत्रिभतगती चउपुरिसपविजत्तगती वं कगती पंगती बंधणविमायणगती । से किं तं फूसमाण गती ? फूसमाणगती जयं परमाणुपोग्गले दुपदो सेए० जात्र प्रणतपदेसियाणं खंधाणं अन्नपन्नं फुसित्तारण गती पत्रतइ । सेत्तं फूस माणगती । से किं तं अफमाणगती १ श्रममाणगती जन्नं एतेसिं चेत्र प्रफुसित्ताण गती पवत्तइ । सेत्तं अफसमागती । से किं तं उवसंपज्जमाएगती ? उवसंपअमाणगती जहां जंरायं वा जुवरायं वा ईसरं वा तलवरं वा मामंत्रियं वा कामवियं वा इन्जं वा सेडिं वा सेणावई वा स त्थवाहं वा उवसंपज्जित्ताणं गच्छति । सेत्तं नवसंपज्जमागती । से किं तं अणुवसंपज्जमाणगती ? अणुवसंपज्जमागती जन्नं एतेसिं चेव अन्नमन्नं अणुवसंपज्जिताणं गच्छति । सेत्तं अणुवसंपज्जमाणगती । से किं तं पोगलगती ? पोग्गलगती जन्नं परमाणुपोग्गलाणं० जाव प्रणं तं पदे सियाणं खंधाण गती पत्रत्तइ । सेतं पोम्गलगती । से किं तं मंडूपमती ? मंम्यगती जन्नं मंझए उप्पडित्ता उप्पमि ता गच्छति । सेतं ममूयगती । से किं तं णावागती : पाबागती जन्नं णात्रा पुव्व वेतालीय दाहिण्वेतालि जलपणं गच्छति, दाहिणवेतालिं वा अवरवेतालि जलपहेणं गच्छति । सेत्तं णावागती । से किं तं नयगती : नयगती जन्नं नेगमसंग हववहार उज्जुसृयसद्द समजिरूढएवंभूताणं णयाणं जा गती, हवा सव्त्रया त्रिजं इच्छन्ति । सेतं नयगती । से किं तं बायागती ? बायागती जेणं ह यच्छायं वा गयच्छायं वा नरच्छायं वा किन्नरच्छायं वा महोरगच्छायं वा गंधव्वच्छायं वा रहच्छायं वा बत्तच्छायं बा उवसंपज्जित्ताणं गच्छति । सेत्तं छायागती । से किं तं यात्रायगती ? बायाणुवायगती जं णं पुरिसच्छाया - गच्छति, नो पुरिसे छायं अणुगच्छति । सेतं बाया वायगती । से किं तं लेस्सामती १ लेस्सागती जन्नं कएहले
Jain Education International
For Private
गइप्पवाय स्सा नीललेस्सा नीललेस्सं पप्प तारूवत्ताए तारसतार ताफासचार भुज्जो भुज्जो परिणमति । एवं नीललेस्सा काउलेस्सं पप्प तारूवताए जाव० फासत्ताए परिणमति । एवं काउलेस्सा वि तेउलेस्सं, तेउलेस्सा वि पम्हलेस्सं, पहलेस्सा व सुकलेस्सं, पप्प तावत्ताए० जाव परिणमति । से लेस्सागती । से किं तं लेस्सावायगती ? लेस्सा
वायगती जं लेस्साई दव्वाई परित्ताइत्ता कालं करे तलेसेमु उववज्जइ । तं जहा - कएहलेस्सेसु वा० जाव सुकिललेस्सेसु वा । सेनं लेस्साणुत्रायगती । से किं तं उद्दिपविभत्तगती ? उद्दिस्सपविजत्तगती जेणं प्रायरितं वा उनज्जायं वा थेरं वा पवत्तिं वा गणिं वा गणहरं वा मपात्रच्छेदं वा उाद्देसिय उद्दिसिय गच्छति । सेत्तं नहि
पविजत्तगत । से किं तं चउपुरिसपविजतगती १ चपुरिसपविभत्तगत से जहा नामए चत्तारि पुरिसा समगं पज्जवडिया, समगं पट्टित्ता विसमं पट्टित्ता समगं पज्जवट्टिया विसमं पज्जवहित्ता विसमं पज्जवट्ठिया सेतं चपुरिसपविभत्तगती । से किं तं बंकगती ? बंकगती चलम्विहा पत्ता । तं जहा घट्टणता यंञणता लेसरणता पवमणया । सेत्तं वंकगती । से किं तं पंकगती ? पंगती से जहा नामए केइ पुरिसे सेईसि वा पंकसि वा उदयंसि वा कार्य जव्विहित्ता गच्छति । सेत्तं पंकगती । से
तं बंधणविमायणगती ? बंधणत्रिमोयणगती जन्नं - बाण वा यंत्रामगण वा माउलिंगाण वा चिल्लाए वा कविट्ठाण वा जव्वाण वा फणसाण वा दाक्षिमा वा पारेताण वा क्खोला वा चाराण वा तंदुयारण वा पक्काणं परियागताएं बंधणाओ विष्पमुक्काणं वा विव्वाघाएणं देवीसाए गती पवत्तई । सेत्तं बंधण त्रिमोयणगती |
सुगममा पदपरिसमाप्तेः, नवरं (जबूद्दीवे दीवे भरहेरवयवास - स्स सपक्वं समिदिसि सि त्तोववायगरन्ति ) जम्बूद्वीपे द्वीपे यद्भरतवर्ष मैरवतवर्षे च तयोरुपरि सिद्धिक्षेत्रोपपातगतिर्भवति । कथमित्याह - सपक्कं सप्रतिदिक्, तत्र सद् पक्काः पार्श्वः पूर्वापरदक्षिणोतररूपा यस्मिन् सिद्धक्षेत्रोपपातगतिभवने ततः सपर्क, सह प्रतिदिशो विदिश श्राग्नेय्यादयो यस्मिन् तत्सप्रतिदिक, क्रियाविशेषणमेतत् । एषोऽत्र भावार्थ:- जबूद्वीपे द्वीपे भरतैरावतवर्षयोरुपरि सर्वासु दिनु विदिक्षु च सर्वत्र सिद्ध केत्रोपपातगतिर्भवतीति । एवं शेषभूतेष्वपि भावनीयम् । उपसम्पद्यमानगतिसुत्रे - ( जां जं राश्यं वा ) इत्यादि । राजा पृथिवीपतिः, युवराजा राज्यचिन्ताकारी राजप्रतिशरीरं, ईश्वरः श्रणिमाद्यैश्वर्ययुक्तः, तलवरः परतुष्टनर पतिप्रदत्त पट्टबन्धषिभूषितो राजस्थानीयः, मामम्बिकः छिन्नमरुम्वाधिप, कौटुम्बिकः कतिपयकुटुम्बस्वामी, श्भमईतीति इभ्यो धनवान्, श्रेष्ठी श्रीदेवताभ्यासित सौवर्णपट्टभूषितोत्तमाङ्गः, सेनापतिंपतिनिरूपितचतुरङ्गसैन्यनायकः, सार्थवादः सार्थनायकः, नौग
Personal Use Only
www.jainelibrary.org