________________
(900) अभिधानराजेन्द्रः ।
गइरागइलक्खण
क्लादिरूपं प्रयतीत्यपस्यन्निचारा विकल्पविस्तृ तीयो नङ्गः । उभयपदाव्याहतं यथा जीयः सचेतनः ' इति । जीवः खवेतन एव नयति चेतना जीवस्यैवेयुभयपदा व्यभिचारादू नियमनियमश्चतुर्थो भङ्ग इति । इत्येवं विकल्पनियमादयइन्त्रत्वारो भङ्गा लोकेऽपि सिका इति । तदेवमनिदितं गत्यागतित्रत्क्षणम् । विशे० । श्रा० म० द्वि० । गविसय-गतिविषय० गतिगोचरविषये थे । प्रति० । असुरकुमाराणं देवाणं श्रहे गइविसये सिग्घे इह यद्य पि गतिगोचर के गतिविषशब्देनोच्यते तथापि रेव गृह्यते शीघ्रादिविशेषणानां क्षेत्रे युज्यमानत्वादिति । ज० ३ ० २ उ० ।
1
66
"
मइसमाचा गतिसमापन पुं० गतिर्गमनं तां समाः प्राप्तास्तन्तो गतिसमापन्नाः गनिमासु पृथ्वीका कादियु स्था०| इतिहा दयाहाता तं जहा गइसमावनगा चैव अगइसमावन्नागा चैत्र ||
गतिर्गमनं तां समापन्नाः प्राप्तास्तद्वन्तो गतिसमापन्नाः । ये हि पृथ्वी कायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं प्रजन्ति, अगतिसमास्तु स्थिति
मन्तः । स्था० । २ ० १ उ० सू० प्र० । गइसमाचभग-गतिसमापनक० गतिमसमिति
1
मापकाः प्राप्ताः गतिसमापन्नकाः अनुपततिकेषु देवेषु स्था० २ ठा० २ ० । ( ' श्रगसमावरण ' शब्दे प्र० भागे १५३ पृष्ठे दमक उक्तः )
"
गड- पुं०- गो- पुं० गाय गमः करये मोग व्यउप्रात्रः ८ । १ । १५८ । गोशब्दे ओतः उश्राश्र इत्यादेशौ भवतः । गउश्रो गउश्रा गाओं प्रा० १ पाद । स्वनामख्याते पदे, वृषभस्य यानसाधनत्वात् । वाचः । गडा - गो-० । स्त्रियां "स्वस्त्रादेर्मा " ८ । ३ । ३५ । इति
56
33
डा प्रत्ययः
गठश्रा
प्रा० ३ पाद । गउम-गौम-पुं० । “ डो लः छ । १ । १०२ । इत्यस्य क्वाचि कत्वान्न मस्य लः । प्रा० १ पाद देशभेदे, तद्देशस्थे जने, ब० ० ब्राह्मणदे, गुडचिकारे मदिराभेदे, स्त्री० १ वाच० । गरि - गौरी - स्त्री० । “ स्वराणां स्वराः प्रायोऽपभ्रंशे " छ । ४ | ३२६ । इति प्रायिके स्वरादेशे । गउरि गोरि प्रा० ४ पाद । गौरवर्णायां स्त्रियाम्, "कपोलभित्तीरिव लोध्रगौरीः” वाच० । गंग-गङ्ग- पुं०। द्वैक्रियनिहवानां धर्म्माचाय्यें (तद्वक्तव्यता च 'दोकिरिय' शब्दे ) श्रा० म० द्वि० । विशे० । स्था० । उत्त० नि० ।
गंगदत्त - गङ्गदत्त - पुं० । पूर्वभवे नवमे वासुदेवे, ( स च गङ्गदच. नामा मः पितृ कारिया कमेण वासुदेवो जात इति 'चमण' शब्द कथा ) श्रा० क० आ० म० द्वि० । ० ० ० ० [पयनदेव वासुदेवयोः पूर्वजविकेच मया स० । हस्तिनापुर जाते मुनिसुव्रतशिष्ये अष्टिन स प्रवज्य कालं कृत्वा सम्यग्दृष्टिदेवो जात इति । भ० । शेणं कासेणं णं समए उबातीरे शार्म एवरे होस्था बफओ एमए चेइए, भते काले
व
Jain Education International
गंगदत्त समरण सामी समोस० जाव पज्जुवास ते कालेI णं तेन समर्पणं सके देविंदे देवराया बनपाणी एवं ज
वितिए उस तव दिव्येणं जावमा आगो जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छ - वागच्छता जाव शासिता एवं बयासी देवे णं नं महि जात्र मक्खे बाहिरए पोग्गले परियाइसा पन् आगमि को इण्डे समट्टे देवे णं जंते महिए० जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पचू आगमित्तए ? इंता पन् ? | देवे एां जंते ! महिच्किए एवं पण अभिलावेणं गमिष 2 एवं जातिवि यागरितए वा ३, डंमिसावेत्तए वा निम्मिसावेत्तए वा ४, आउंटाचा पसारेच या ठाणं वा सेवा
सीहियं वा वेत्तित्तए वा ६, एवं विव्वित्तए वा 9, एवं परियात पा जाता इमाई उ क्तिपसि वागरणाई पुच्छर संजति य बंदरण एणं वंदे | वंदेता तमेव दिव्वं जाणविमारणं दुरूह, दुरूह इत्ता जा मेव दिसिं पाठ तामेव दिसिं परिगए । भंते ि भगवं, गोयमे समणं भगवं महावीरं बंद मंस वंदिता
मंसित्ता एवं वयासी अदा जंते! सके देविदे देवराया देवापि वेद नर्मस नाव पवास कि जंते! सके देविंदे देवराया देवा उक्लि तपसिणवागरणाई पुच्छर, पुच्छइत्ता संनंतियं बंद, बंदइत्ता० जाव पभिगए। गोयमादि समये भगवं महावीरे जगवं गोयमं एवं वयासी एवं खलु गोयमा । तेणं कालेां
समणं महामुके कप्पे महामामाशिपरिमाणे दो देवा महिडिया जाय मसक्खा एगरिमाणंसि देवता - बा। तं जहा - मायमिच्छदिडी उबवसाए य, भमायी सम्पदिट्ठी, उवत्रपए म । तर से मायमिच्छद्दिट्ठीare देवे तं मायीसम्मद्दिट्टी नववमयं देवं एवं बयासी - परिणममाणा पोग्गला, जो परिणयाः अपरिणया, 'परिणमतीति पोग्गला' यो परिणया, अपरिणया । तए एं से श्रमायसम्म हिडीववर देवे तं मायीमिच्छदिट्ठीवागं देवं एवं वयासी परिणममाणा पोग्गला परि या जो अपरिया, परिमंतीति पोग्गला परिणया नो अपरिणया । तं मायीमिच्छविवगं देवं एवं पमि हण | एवं पडिहइत्ता ओहिं पउंज, ओहिं पड़ता मम भोईया आजो आनोएडा अयमेयारू० जान समुपज्जित्था । एवं खलु समणे जगवं महावीरे जंबुद्दीवे दीवे जारहे वासे जेणेव उल्लुयातीरे णयरे जेणेव एमजेए चेश्ए महापभिरूपं० नाव विहर, सेवं
For Private & Personal Use Only
www.jainelibrary.org