________________
(५७) एसणा थन्निधानराजेन्द्रः।
एसणा मीसाणं मीसेसु य, दोएई पि य होइ चित्तमु ॥ विकायमम्मुरिंगा-लमेव अप्पत्तपत्तसमजाले । एवमेव सचित्तेष्विव मिश्रेयपि मिश्रपृथिव्यादिनिक्षेपः वोकते सत्त दुर्ग, जंतालित्ते य जयणाए ।। पत्रिंशत् भेदोऽवगन्तव्यः। एतेन प्रथमचतुर्भको व्याख्यातः। इह सप्तधा घह्निस्तद्यथा विध्यातो,मर्मुरो,ऽङ्गारः,अप्राप्तः प्राप्तः, एचमेव मिश्राणां पृथिव्यादीनां मिश्रेषु पृथिव्यादिषु निक्षेपः
| समज्यालो व्युत्क्रान्तश्च । तत्र या स्पष्टतया प्रथमं नोपमन्यते । पत्रिंशद्भेदः। अनेन प्रथमचतुर्भङ्गयाश्चतुर्थो भङ्गो व्याख्यातः पश्चाविन्धनप्रक्केपे वृद्धिमपिगच्छति स व्युत्क्रान्तः। एते सप्त जे. सर्वसंख्यया प्रथमचतुर्भङ्गयां चतुश्चत्वारिंशद्भङ्गशतम् । एवमेव
दास्तेजस्कायस्य । तत्र एकैकस्मिन् भेदे द्विकं तद्यथा अनन्तरनिद्वयोरपि सचित्तमिश्रयोरचित्तेषु निक्षिप्यमाणयोर्ये द्वे चतुर्भ
विप्तं परंपरमिक्तिप्तं च । नत्र यत्त विभ्यातादिरूपे वह्नौ मएमकादि गयौ प्रागुक्त तथाऽपि प्रत्येकं चत्वारिंशगङ्गशतं भवति सर्वसं
प्रतिप्यते तत् अनन्तरनिक्तिप्तस् यत्पुनरग्नेरुपस्थापिते पितरादी ख्यया भङ्गानां शतानि चत्वारि द्वात्रिंशदधिकानि भवन्ति ।
विप्तं तत्परंपरनिक्तिप्तम् तत्र सप्तानां भेदानां मध्ये यमेव तमेवाउक्तानिक्षेपस्य भेदाः। संप्रत्यस्यैव निकेपस्य पूर्वोक्तचतुर्भङ्गी
धिकृत्य यन्त्रेषु रसपाकस्थाने कटहादी अवलिप्ते मृत्तिकाखरश्रयमधिकृत्य कल्प्याकल्ल्यविधिमाह ।
एिटते यननया परिसाटिपरिहारेण ग्रहणमिथुरसस्य कल्पते । जत्थ उ सचित्तमीसे, चनजंगो तत्थ चनसु विनंगेसु । संप्रत्येनामेव गाथां व्याख्यानयन् प्रथमतो विध्यातादीनां स्वरूपं तंतुअर्थतरइयं, परित्ताणं तं च वणकाए।
गाथाद्वयेनाह। यत्र निक्षेप सचित्तमिश्रादिचतुर्भङ्गी भवति । प्रथमा चतु- विज्झा तिन दीसइ, अग्गी दीसे इंधणे बूढो । मेली भवतीत्यर्थः । तत्र चतुलपि भङ्गेषु अपिशब्दात द्वितीय- आपिंगलअगणिकणा, मम्मुरनिझालइंगाले ॥ तृतीयचतुर्भयोरपिश्राद्येषु त्रिषु विभङ्गेषु वर्तमानमनन्तरं परं.
अप्पत्ता न चउत्थे, जाला पितरं तु पंचमे पत्ता । परा वा घनस्पतिविषये प्रत्येकमनन्तं वा तत्सर्वमग्राह्यं सामात् । द्वितीयतृतीयचतुर्भयाश्चतुर्थे चतुर्थभने वर्तमान
बट्ठ पुण कन्नसमा, जालासमइस्थिया चरिमे ॥ प्राचं तत्र दोषाभावात् । संप्रति सचित्तादिभित्रिभिरपि सुगम नवरं ( अप्पत्ता उचउत्थे जाला इत्ति) चतुर्थे अप्राप्तामतान्तरेणैकमेव चतुर्भङ्गीकल्प्याकल्प्यविधि प्रदर्शयति । ख्ये नेदे पिठरमप्राप्ता ज्वाला द्रष्टव्याः । पञ्चमेत्यत्राप्यवरगमभइव ण सचित्तमीसो, से एगोएगउ अचित्तो।
निका कार्या। संप्रति (जं तोसिते य जयणाए ) इत्यचयवं ब्यापत्थं चउकलंगो, तत्थाइत्तिए कहा नस्थि ।।
चिख्यासुराह॥ अथवेति प्रकारान्तरताद्योतको णमिति वाक्यालङ्कारे शह चतु
यं सोलित्तकमाहे, परिसाडी नस्थि तंपिय विसाल । भङ्गीप्रतिपक्कपदोपस्थित्या (से)तस्य प्रवति । तत्रएकस्मिन् पके | सो विय अचिरबूढो, इच्चुरसो नाइउसिणो य । सचित्तमिधे एकचतुष्पक्के अचित्तः। ततः प्रागुक्तक्रमेण चतुर्नङ्गी इह यदीति सर्वत्राभ्याव्हियते यत् यदि कटाहः पितरविशेषः भवति तद्यथा सचित्तमिश्रे सचित्तमिदं सचित्तमित्रे अचित्तम् | पितरः पार्श्वेषु मृत्तिकयाचा लिप्तो जवति । दीयमाने चेक्षुरसे यभचित्ते अचित्तमिति । अत्रापि प्रागिव एकैकस्मिन् भने पृथिव्य- दि परिसाटिनॊपजायते तदपिच कटाहरूपं भाजनं यदि विशालं
जोयायुवनस्पतिभेदात् । तत्र पत्रिंशद् नेदाः सर्वसंख्यया विशालमुखं नवति । सोऽपि चेकुरसोऽचिरक्किप्त इति कृत्वा य. चतुश्चत्वारिंशदधिकं शतं तत्रादित्रिके आदिमे भङ्गत्रये कथा दिनात्युप्पो भवति तदा सदीयमान कुरसः कल्पते। इह यदि नास्ति ग्रहणे वार्ता न विद्यते सामर्थ्याच्चतुर्थो जङ्गः कस्पते । तदेवं दीयमानस्येचुरसस्य कथमपि विन्दुबहिः पतति तर्हिसलेप एव "पुढवीत्यादि" स्थलमाद्ययोः पूर्वार्द्धम् व्याख्यातं । संप्रति एक्केके वर्त्तते न तु चुहीमध्यस्थिततेजस्कायमध्ये पतति ततः पार्थाऽहाणंतरमि" त्यवयव व्याचिख्यासुद्धितीयचतुर्नयाः सत्कस्य वबिप्त इति कटाहस्य विशेषणमुक्तम् । तथा विशासमुखादाकृतृतीयस्य नङ्गस्य सामान्यतोऽशुरूस्य विषये विशेष विजाण- प्यमाण नदञ्चनः पिठरस्य कतै न अगति । ततो न पिठरस्य पुरनन्तरपरंपरया वा मार्गणां करोति।
भङ्ग इति न तेजस्कायविराधनेति विशालग्रहणम् अनत्युप्णग्रहणे जं पुण अचित्तदव्वं, निक्खिप्पइ चेयणेसु दव्वेसु । । तुकारणं स्वयमेव वक्ष्यति । संप्रत्युदकमधिकृत्य विशेषमाह । तह मग्गणा उ इणमो, अणंतरपरंपरं होई॥
नसिणोदगं पिघेप्पड़, गुमरसपरिणामियं न अच्छसियं । यत् किमपि अचित्तं जव्यमोदनादिचेतनेषु सचित्तेषुमिश्रेषु वा जंतु अघट्टियकतं, फष्टिय पक्षणं पिमा अग्गी ॥ निक्तिप्यते तत्रेयमनन्तरं परंपरया वा मार्गणा परिजावनं नवति ।
उष्णोदकमपि गुमरसपरिणामितमनत्युषणं गृह्यते । किमुक्त श्रीमाहिगादणंतर-परपिरगाइपुढवीए ।
भवति यत्र कटाहे गुमः पूर्व कथितो नवति तस्मिन् निक्तिप्तं नवणीयाइ अणंतर-परंपरा ताव मासु ॥
जसमीपत्तप्तमपि कटाहसंसक्तगुमरसमिश्रणात सत्वरं सचित्तीभवमाहिगादि पक्वान्नं मएमकप्रति पृथिव्यामनन्तरनिक्तिप्तं पृ- जवति । ततस्तदनन्तरमपि कल्पते । अत्रापि पार्वावलिप्तकटाहथिव्या पवोपरि स्थिते पितरकादा यन्निक्किप्तमवग्गाहिमादि त- स्थितमपरिसार्ट मवेति विशेषणद्वयमनुपात्तमपि द्रष्टव्यातत्परंपरनिकेप उक्तः ।सम्प्रत्यप्कायमाश्रित्य "नवणीप" इत्यादि था यत् अघटितकर्ण न यस्मिन् दीयमाने पिठरस्य कर्णावुदञ्चनवनीतादि म्रकणस्थानीनूतघृतादिसचित्तादिरूपे उदके निक्ति- नेनप्रविशता निर्गच्छता वा घट्येते तद्दीयमानः कल्प्यते इत्याह । समनन्तरनिक्विन्तं तदेव नवनीतादि वा अवगाहिमादि वा जब- (फम्लियपणंपिमा अम्गी)नदञ्चनेन प्रविशता निर्गस्ता वा पिमध्यस्थितेषु नावादिषु स्थितं परंपरनिकिप्तम्। सम्प्रति तेजस्का- परस्य कमयोर्घट्यमानयोःपस्योदकस्य वा पतनेन नाग्निर्विराभ्ययमधिकृत्यानन्तरे परंपरे व्याख्यानयन् “अगणिम्मि सत्तविहो", तेति कृत्वा पतेन वक्ष्यमाणः वोगशभङ्गानामाद्यो मङ्गो दर्शितः। इत्याचषयषं व्याख्यानयन्ति ।
संप्रति तानेव षोडशभङ्गान् दर्शयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org