________________
(40) एसणा भन्निधानराजेन्डः ।
एसणा पासोलित्तकडाहे, नच्चुसिणो अपरिसामिघट्टते । काप्रभृतिषु अनन्तरिता निक्किप्ता अपूपादय इति शेषः । हरितासोससनंगविगप्पो, पढमे गुन्ना न सेसेसु ॥
दीनामेवोपरिस्थितेष्वपि पिठरादिषु निक्तिप्ताः अपूपादयः परं
परनिक्तिप्तम् । तथा वहीवादीनां पृष्ठे अनन्तरनिक्किमा अपूपादयः पायांवलिप्तः कटाहः अनत्युष्णो दीयमान कुरसादिः अपरि
असेष्वनन्तरनिक्तिप्तं वनीवादिपृष्ठ पव भरके कुतुपादिषु वा साटिः परिसाट्यभावः (अघट्टते इति) उदञ्चनेन पिचरका
नाजनेषु निक्षिप्ता मोदकादयः परंपरनिक्किप्तम् इह सर्वत्रानन्तरघट्टने श्त्यन्तानि चत्वारि पदान्यधिकृत्य षोमश भङ्गा नवन्ति । |
निकितं न ग्राह्य सचित्तसाट्टनादिदोषसम्भवात । परंपरनिभङ्गानां च नयनार्थमियं गाथा ।
क्षिप्तं तु सचित्तसंघट्टनादि परिहारेण यतनया ग्राह्यमिति संप्रएय समदुग अम्जा, सेसा भंगाण तसि महरयणा ।
दायः । उक्त निक्षिप्तद्वारम् । एगंतरियं लदु गुरु-लहुगुरुगा य वामेसु ॥
अथ पिहितहारमाह । अस्य व्याख्या इह यावतां पदानां ना आनेतुं चिन्त्य- सञ्चित्ते अच्चिचे, मीसगपिहियम्मि हो चउभंगो । म्ते । तावन्तो द्विका कर्बाधः क्रमेण स्थाप्यन्ते । ततः प्रथमो प्रागतिगे पमिसेहो, चरिमे भवम्मि भयणा उ ।।
शद्विको द्वितीयेन द्विकेन गुण्यते जाताश्चत्वारस्तै- इह सचित्त इत्यादौ सप्तमी तृतीयायें ततोऽयमर्थः सचित्तेन २ स्तृतीयो हिको गुण्यते जाता अष्टौ तैरपि च
भचित्तेन मिश्रेण वा पिहिते चतुर्नङ्गी अवति । अत्र जातावेकवतुर्थो द्विको गुण्यते जाताः षोमश एतावन्तश्चतुणों
चनम्। तत्रतिनश्चतुर्नयो जवन्तीति षष्टव्यम् । तत्रैका सचित्तपदानां भङ्गा भवन्ति । तेषां च पुनर्भङ्गानामेषा रच- मिश्रपदान्यां, हितीया सचित्ताचित्तपदान्यां, नृतीया मिश्राना प्रथमपङ्कावेकान्तरितम् । लघु गुरु प्रथमं लघु ततो गुरु पुन- चित्तपदाभ्याम् । तत्रसचित्तनसचित्तं पिहितं, मिश्रेण, सचिरा संघु पुनर्गुरु एवं यावत् षोमशो भङ्गाः। ततः प्रज्ञापकापेक्कया सचित्तेन मिश्र, मिश्रेण मिश्रमिति प्रथमा चतुर्नङ्गी। तथा सचामेषु वामपार्थेषु गुिणा लघुगुरवः । तद्यथा द्वितीयपतौ चित्तेन सचित्तं पिहितम् । अचित्तेन सचित्तं । सचित्तेनाचित्तम प्रथमं द्वौ लघू ततो द्वौ गुरू ततो नूयोऽपि द्वौ सघू एवं यावत्
अचित्तेनाचित्तमिति द्वितीया चतुर्नङ्गी तथा मिश्रेण मिधं पिषोमशो नङ्गाः । तृतीयपनी प्रथमं चत्वारो अधवस्ततश्चत्वारो
हितं, मिश्रेणाचित्तम् । अचित्तेन मिश्रम् । अचित्तेनाचित्तमिति। गुरवस्ततः पुनश्चत्वारो गुरवः चतुर्थपतयां प्रथममष्टौ सघवः ।
तृतीया । तत्र गाथापर्यन्तं तुशब्दवचनाप्रथमचतुर्भनयां संघततोऽधौ गुरवः । स्थापना ।
स्वपि मङ्गेषु न कल्पते द्वितीयतृतीयचतुर्भलिकायास्तु प्रत्ये| 0 | 15||अत्र ऋजवोऽशाःगुद्धाः वक्राचा- कमादिमेषु त्रिषु भङ्गेषु न कल्पते इत्यर्थः । चरमे तु नों 15 ISISsIs | sss |
| शुकाः । वह षोमशानां नङ्गानामा- 'जनसोवगुरुणेत्यादिना' स्वयमेव वक्यते । संप्रति चतुर्नङ्गी
थो नमोऽनुशातः शेषेषु पञ्चदशसु. प्रयविषयावान्तरजङ्गकथने ऽतिदेशमाह ॥ HISI ISSISSSSSI
नङ्गेषु सम्प्रत्युष्णग्रहणे दोषानाह। lisssss SISS 555
जह चेव न निक्खित्वे, संजोगा चेव होति नंगा य । सुविहविराहण नसिणे, गणहाणीय भाणभेोय ।
एमेव य पिहियम्मि वि, नाणत्तमिणं तइयजंगे। वाउक्खित्ताणंतर-परंपरा य पामयवस्थि ।।
यथैव निक्तिप्त निक्किप्तद्वारे सचित्ताचित्तमिश्राणां संयोगाःप्रा
गुक्ता यथैव सचित्तपृथिवीकायस्योपरि निक्षिप्त इत्येवं स्वस्थामष्णेऽत्युष्णे श्करसादौ दीयमाने द्विधा विराधना आत्मवि- नपरस्थानापेक्कया चतुर्भजीत्रयसनेष्वकैकस्मिन् भने पत्रिंशराधना परविराधना च । तथाहि यस्मिन् भाजने तप्तस्ततोऽ- नेदाः सर्वसंख्यया चत्वारि शतानि छात्रिंशदधिकानि । तथात्युष्णं गृह्णाति । तेन तप्तः सत् भाजन हस्तेन साधुर्मूलन दह्यते
त्रापि पिहितद्वारे अष्टव्याःतथाहि प्रागिवात्रापि चतुर्भङ्गीत्रयम श्त्यात्मविराधना । येनापि स्थानेन दात्री ददाति तेनाप्यत्युष्णे
एकैकस्मिश्च भने सचित्तपृथिवीकार्य सचित्तपृथिवीकायेन पिन सा दह्यत इति । तथा (उडणे हाणीयत्ति ) अत्युष्णमिकुर- हितम् । सचित्तपृथिवीकायेनावरब्धंमएमकादि सचित्तपृथिवीसादि कष्टेन दात्री दातुं शक्नोति कष्टन च दाने कथमपि साधु- कायानन्तरपिहित, सचित्तपृथिवीकायगम्नपितरादिपिहितादिसत्कजाजनादहरुमने हानिर्दीयमानस्येचुरसादेः। तथा (नाण- रूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशत् भेदाः सर्वसंख्यया भेप्रो इत्ति)तस्य भाजनस्य साधुना वा नयनायोत्पाटितस्य एतह- चत्वारि शतानि द्वात्रिंशदाधिकानि नङ्गानाम् । नवरं द्वितीयतृदणादेर्दाच्या वा दानायोत्पाटितस्योदञ्चनस्य गएमरहितस्यात्यु-1 तीयचतुनङ्गयोः प्रत्येकं तृतीयेश्नले अनन्तरपरपरमार्गणाविधी प्णतया ऋगितिभूमौ मोचने भनः स्यात् । तथाच षम्जीवनिका- निक्किप्तद्वारादिकं वक्ष्यमाणनानात्वमवसेय निकित अनेन प्रकायविराधनेति। संयमविराधना संयमप्रतिकायमधिकृत्यानन्तरपरं रेणानन्तरपरंपरमार्गणा कृता अत्र त्वन्येन प्रकारेण करिष्यते परे दर्शयन्ति। वातोरिकप्ताः समीरणोत्पाटिताः पपएिटताः पप- इति भावः। तत्र सचित्तपृथिवीकायेनावष्टब्धं मासकााद स. रिटका शालिपर्पटिका अनन्तरं निक्षिप्तं परंपरनिक्तिप्तम् (बत्थि- चित्तपृथिवी कायानन्तरपिहितं सचित्तपृथिवीकायगर्भपिवराति) विनाक्तिलोपावस्ती उपलक्षणमेतत् समीरणापूरितवस्ति- दिपिहितं सचित्तपृथिवीकायपरंपरमोदकादि सचित्ताप्कायाप्रभृति व्यवस्थितं मपरकादि । संप्रति वनस्पतिविषयं द्विवि- नन्तरपिहितं हिमादिगर्भपिठरादिना पिहितं सचित्ताप्कायाधमपि निक्किप्तमाह।
नन्तरपिहितं सचित्ततेजस्कायादिपिहितमनन्तरपरंपरञ्च गाथाहरियाइ अणंतरिया, परंपरं पिपरगाइसु वराणम्मि। द्वयेनाह। पूपा पिडिणंतर-भरये कुउवाइसु इयरा ।।
अंगारवियाई, अणंतरो परंपरो सरावाई । पने वनस्पतिविषये अनन्तरनिक्षिप्त हरितादिषु सचित्तबीहि- तत्थेव अइरवाऊ, परपरं वस्थिणं पिहियं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org