________________
(US) अभिधानराजेन्द्रः ।
पुसणा
1
सर्गः संप्रति धनपतिकाय कितं प्रपतिता एरसानि मधुररसोपेतानि यानि परीतानां प्रत्येक वनस्पतीनां नूतकादीनामनन्तानामनन्तकायिकानां च पनसफलादीनां सद्यःकृतानि कानि इति सामर्थ्या
रत्नादि तन्मरुतेषु पत्र तृतीयार्थे सप्त म महीतिमवसेयं परित्ताणत्तमित्यत्र प्राकृतत्वाद्विननित्य इति बहुवचनं व्याव्यातम् ॥
सेहि य काहिं, तिहि वि ते समीरणतसेहि । सचित्तं मी वा, न मक्खिअस्थि उव ॥
1
शेवैस्तेजः समीरणजभिरपि सचितपाईताक या न भवति सद लोकप्रतिपदर्शनात्र अविस्तु तैर्नम वीकायादौ न च प्रतित्वसंभव इति न तस्य प्रतिवेधः । वातकायेन सच्चित्तेनापि न मूक्तित्वं घटते तथा लोके प्रतीत्यभावात् संप्रति वित्तपृथिवीकायानिनि हस्तपात्रे श्राश्रित्य भङ्गान् कल्प्या कल्प्य विधिं च प्रतिपादयति । सच्चित्तमक्खितम्मि, इत्थपत्ते य होइ चभंगो । आइविए पडिसेहो परिमे भंगे प्रभा छ । सखिः पृथिवीकापादिनिहिते हस्तपात्रे व चतु रो नङ्गाः सूत्रे च पुंस्त्वनिर्देश आर्यत्वात् । ते च चत्वारा भङ्गा अमी तद्यथा हस्तो महितो पात्रं च हस्तो मुक्रितो न पात्रं, पनि हस्तो, तो नापि पार्थ, तत्रादिमे विके प्रतिषेधो न कल्पते ग्रह । तुमिति भावः । चरमे न पुनरनुज्ञातो यस्ती करणरस्तत्र दोषजावान् प्रतिमाश्रित्य का कल्यविधिमाह ।
अचित्तमक्खियम्मिन, सुविनंगेमु होइ जयणा ! अगर उगणं, पमिसेदो गरहिए होइ ||
चित्तमते ऽपि हस्तपात्रे अधिकृत्य प्राम्यत् चत्वारो भङ्गास्तत्र च चतुर्वपि नङ्गेषु विभजना विकल्पना तामेवाह गर्हिमनिन्दितेनादसादिना मुखिते भवति प्रतिषेधः पितुः चेति प्रदशम विशेषमा
संसज्जिमिहि वजं, अगर हिरहिं पि गोरेसोहं । मलेहिय मामपिपीयायाओ ।। संसम्म गोरायां दध्यादियमकाभ्यामगर्दा ज्यामपि सिनिय पात्राभ्यां वा दीयमानं वज्य परियमित्यर्थः । तथा मधुलगुर यदीयमानं
पापा) मा मक्किकापिपलिकानामुपल कृणमेतत् पतङ्गादीनां वातादीनां
त्यानु
जनकपिकाद्यवित्योतमवसेयं स्वविकास्तु यथाविधिपतनया घृतादपि गुमादिपद्यापि च गृहलिगलिगमा ।
मैसमसोजियासर लोए वा गरहिर पिलाउ | उजओ विगरहिएहि, मुत्तुबारोह छिन्नं पि ॥ मांसपसाशी जतायैरव सूत्रे विनोिष पालात लोके
Jain Education International
रियादः चया समुि साउनमपि लोके लोकोत्सव गर्द
एसणा
राज्यां माssस्तां मूतिं स्पृष्टमपि वर्जयेत् । उक्तं प्रतिद्वारम् । अथ निकितद्वारमाह ।
सच्चित्तमीसमु, विहं कारसु होइ निक्खितं । एक्केकं तं दुविहं अतरं परं परं चैव ॥
पनि द्विविधा सचिनेषु मिथेषु कम द्विधा । तद्यथा अनन्तरं परंपरं । तत्रानन्तरमव्यवधानेन परंपरं व्यवधानेन यथा सवित्तपृथिवी कायस्योपरि स्थापनिका तस्या उपरि देयं वस्त्विति । इह परिहार्यपरिहार्यविभागं विना सामान्यतो नितिं सवित्ताचित्तमिश्ररूपनेात्रिधा । तत्र च त्रयचतुर्भङ्गधस्तद्यथा । सवित्ते सचित्तं १ मिश्र सचित्तं २सचित्ते मिश्र ३ मिश्र मिश्रमित्येका चतुर्भङ्ग । तथा सचित्ते सचि उत्तम् १ चित्ते सचित्तं २ सचित्ते वित्तम् ३ अवित्त अत्रिउत्तम इति । द्वितीया चतुर्म । तथा मिश्र मिश्रम १ अचित्ते मिश्रं २ मिश्र श्रचित्तम् ३ अचित्ते चित्तम् इति तृतीया - [तुर्भवानन्तरपरंपरविभागमा
पीआरका वा उपासना | एकेक दुहानंतर परंपराएम्मि सनावहो ।
पृथिव्यप्तेजोवायुवनस्पतिकायानां सचित्तानां प्रत्यकें सचितपृथिव्यादिषु निकेपः संभवति । तत्र पृथिवीकायस्य निकेपः पोडा तथा पृथिवीकायस्थ पृथिवीकार्य नित्यको नेद पुचिकायायेति द्वितीयः पृथिवीकारा इति तृतीयः । वातकाये इति चतुर्यः । वनस्पतिकाये शते पञ्चमः । यसकाये इति षष्टः । एवमप्कायादीनामपि निक्केपः प्रत्येकं पोडा भावना सर्वसंख्या फो
द्विधा तथा श्रनन्तरपरम्परया च । अनन्तरपरंपरख्याख्यानं त्र प्रागेव कृतम् केवलमग्निकार्य निशेष सप्तधा एतश्च स्वयमेव वक्ष्यति। संप्रति पृथिवीकाये निक्केपस्य यदुक्तं पूर्व साकादर्शयति । सचिढविकाए, सचित्तो चैत्र पुढविनिक्खित्तो । आऊतेनवणस्स-ममीरात से एमेव ॥
सावते पृथिवोका ये सवित्तपृथिवीकायो नितिः एवमेव पृथि पीकाने अमेजोवनस्पतिसमीरसेषु सर्ववीकायो निकित इति पृथिवीकायनिष पोदा एवं शेषका दर्शयन्नाह ।
एमेव सेसयाण वि, निवखेवो होर जाव काए । एको सट्टा, परट्टाऐ पंच पंचैव ॥
यमेव पृथिवीकायस्येव शेषाणाम काया निक्षेपम यति पृथिव्यादिषु तपकैको भङ्गः स्वस्थाने शेषाः पञ्च पञ्च परस्थाने । तथाहि पृथिवीकायस्य पृथिवीकार्य निक्षेपः स्वस्थाने ग्रार्थिषु शेषु पक्ष स्थानेषु । एवमकायादीनामपि भावनीयम् । ततः स्वस्थाने एकैको मङ्गः पराने पक्ष पक्षका
प्रथमे भने ति संप्रति प्रथमचतुर्भ द्वितीयचतुर्भयाः
या शेर्पा प्रतिपादयति ।
एमेव पीसएस वि, मीसाणसचेय ऐसु निक्खेवो ।
For Private & Personal Use Only
www.jainelibrary.org