________________
(ul) अभिधानराजेन्धः ।
एसवा
जोजने इत्येवंरूपे वर्तमानो यतिः । यत इहागुरूमपि ब्रह्मस्थपभोलि |
छठमत्यो सुनाएणी, उवनत्तो लज्जुओ पयत्ते । यवनो पणवीस, सुयनापमानयो सुद्धो ॥
शस्यः श्रुतज्ञान) ऋजुको मायारहितः प्रयत्नेन यथागमारंगपयन शिषाणामन्यतमं दोषमापन ज्ञानप्रमाणतः आगमप्रामावतः शुद्धः । एनमेवार्थे स्पष्टयति ॥ ओहो ओपो सुप नाही विगि अ तं विज, अपम सुयं जवे इयरहा | "बोहो" प्रथमा तृतीयाचे तत सोधेन सामान् विक्त्यादिरूप आग उपयुक्त नुसारेण पद्धति तथाऽपि ततः केपि केहि स्थानानमप्रमाणं भवेत् । तथा हि स्थः श्रुतज्ञानवलेन शुद्धं गवेषयितुमीष्टे न प्रकारान्तरेण । ततो यदि केवल श्रुलज्ञानिना यथागमं गवेषयितमप्यशुद्धमिति कृत्वा न जुञ्जीत ततः श्रुतेऽनाश्वासः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रपद्येत श्रुतज्ञानस्य चाप्रामाण्ये सर्वक्रियाविबोपप्रसङ्गः । श्रुतमन्तरेण ब्रद्मस्थानां क्रियाकाएकस्य परिज्ञानासंजवात् । ततः किमित्याह ।
सुत्तस्त अप्पमाणे, चरणाभावो तो य मोक्खस्स । मोक्लस्स वि य अभावे, दिवखविली निरत्या उ ॥ सूत्रामा परस्परायः मन्तरेण यथावत्सावयेरविधिप्रतिषेधपरिज्ञानासंजया चरणानावे व मोकाभावो मोकानावे च दी ज्ञानिरर्थिका तस्या अनपार्थत्वात् । संप्रति ग्रहणे शङ्कित भोजने व इत्यस्य प्रथमनङ्गस्य संभवमाह । किं नु खा जिक्खा, दिज्जइ न य तरइ पुच्छिउं हरिमं । 5 संकाय में, न ज किओ चैव ।।
कोsपि साधुः खभावतो लज्जावान् भवति । तत्र कापि गृहे मिक्षार्थं प्रविष्टः सन् प्रचुरां भिक्षां लभमानः स्वचेतसि श क किमत्र प्रचुरा मिक्षा दीयते । न च लज्जया प्रष्टुं शक्नोति तत एवं शङ्कया गृहीत्वा शङ्कित एव तद् मुझे इति प्रथमभङ्गे वर्तते ।
संप्रति ग्रहणे शङ्कितो न भोजने इत्यस्य संभवमाह । हिरण किया गहि-या अमेण सोहिया सा य । एग वा सो निस्सं कि मुंजे ।
इह केनापि साधुना लज्जादिना प्रष्टुमशक्नुवत्ता प्रथमतः शनि हृदयेन वा तामा सा अपसंपादकेन शोविता यथा प्रकृतं प्रकरणं किमपि प्रायोजनादिकं यदि वा प्रणकं कुतश्चिदन्यस्माद् गृहादायातमिति । ततो द्वितीयसंतत् श्रुत्वा निःशङ्कितो भुते स द्वितीये भङ्गे वर्तते । तृतीयस्य भङ्गस्य संभवमाह । जारिसर विला, सदा जिला अनुपमे । अन्नेवितारिसिया, वियईत निष्ठामणे तइए | इह को साधुभिक्षाको विकटयतो गुरोरता सम्यगालोचनाय सति शङ्कते यादृश्येव मया भिक्षा प्र चुरा लब्धा तादृश्येवान्यैरपि संघाटकैस्तत्र न मे तदाधाकमादिदोषदुष्टं भविष्यतीति जानो पतिस्तृतीय भने पर्तते ।
Jain Education International
एसणा
अत्र पर श्राह ।
जइ संका दोसकरी, एवं सद्धम्म होइ अविसृद्धं । निस्कामद्वितिय सम्म निहोस || यदि शङ्का दोषक तत एवं सति इदमायातं शुद्धमपि श द्वितं सत् शुद्धं भवति शङ्कादोषदुत्वात् तथा अने
मपि विशङ्कितमन्वेषितं युद्धं प्राप्नोति शङ्कारत्वात् न चैवं 'युक्तं स्वभावतः शुद्धस्याशुद्धस्य वा शङ्काभावाभावमात्रेण अन्यथा कर्तुमशक्यत्वात् । अत्राचार्य श्राह सत्यमेतत्तथाहि ।
विसुद्ध परिणामो, एगयरे अवडिओ य पक्खम्मि । एसि पि कुइ ऐसिं, असिमेसि वि सुद्धो न ॥ श्रविशुद्धः परिणामः । अध्यवसायः किंरूपो विशुद्ध इत्याह । एकतरस्मिन्नपि शुद्धमेवेदं भक्तादिकं यदि वा अशुद्धमेवेत्यन्यतरस्मिन्नपि पक्षेऽपतन् ( एसिं पित्ति ) एषणीयमशुद्धं विशुकस्तु परिणामो यथोकागमविधिना गवेषयतः शुद्धमेवेदम त्यध्यवसायः । अनेषणीयमपि स्वभावतोऽशुद्धमपि शुद्धं करोति श्रुतज्ञानस्य प्रामाण्यात्तस्मान्न कश्चित् प्रागुक्तो दोषः । तदेवमुक्तं शङ्कितद्वारमधुना प्रक्षितद्वारमाह ।
दुविहं विषयं खलु सचितं देव होइ अचित्तं । सच्चित्तं पुणतिविदं चित्तं होइ दुविहं तु ॥ प्रक्षितं द्विधा तद्यथा सचित्तमचित्तं च सचिसम्रक्षितं चेत्यर्थः तत्र वासचितेन पृथिव्यादिनाऽवगु तत्सवितं यत्पुनरचितेन पृथिवीरजःप्रभृतिनाऽयगुण्ठितं तत सचित्तं सनिक्षितं च अतिमनिक्षितम्। पुनखेचा एतदेव व्याख्यानयति ।
पुढवीआरएस तिविहं सचित्तमक्खि होइ ॥ अचितं पुरागरहियमियरेय जयता छ । समितिं प्रेचा तद्यथा पृथ्वीम अष्कायजितं वनस्पतिपतिं च तत्रैव पदेकदेशे पसायोपचारात् पृयिभ्य दिनचितं पृथिवीत्यायुकम् । श्रचितमचित्तत्रतिं पुन
यथा गतिं सादिना यमितत्तादिना ॥ अत्र व कल्प्याकयविधौ नजना विकल्पना सा चाग्रे वयते । संप्रति विवाहित नायति ॥ मुक्ा ससरवण मस्त्रियमो पुविकाएण ॥ सव्र्व्वपि मक्खियतं, पतो आम्मि बोच्छामि । इह सचित्तपृथिवीकायो द्विधा तद्यथा युष्क श्रश्व । तत्र शुगरकेन कल्पेन यत् देहमा स्तो पाप्राण पृथिवीकार्यन समिति चित्तथिवी कायतितव्यम् । तत ऊर्द्धयविषये मुक्तिं वक्ष्यामि ॥ पुरवचकम्प सरणि- बुदन चनर आजभेया उ । उदरसान्तिं परिचरां महिरुहेसु ॥
काकारो नेाः तथापुरः कर्म पश्चा स्कर्म सस्निग्धमुदकार्ड च । तत्र भक्तादेदनात्पूर्वे यत्साध्यर्थे कर्म दस्तावजालनादि कियत् कर्म यत्पुननात्यायिते तत्पधात्कर्म सम्धीयमाणजखखरटितं हस्तादि उदकाईस्पृष्टो लभ्यमानजनसं
For Private & Personal Use Only
www.jainelibrary.org