________________
(५४)
एसपा अनिधानराजेन्द्रः।
एसणा विधा वच्यमाणभेदैर्दशप्रकारा । पिं० । अोधनियुक्ती तु। रमते । अथ च तत्रैव पर्वत द्वितीयमपि बनवण्डं सर्यपुष्फगहरणेसणम्मि एनो, वोच्चं अप्पखरमहत्यं ॥ए०॥ | फसमूह समस्ति परं तन्मध्यभागवर्तिनि न्हदे शिशुभारोऽवसुगमा तत्र यदुक्तमत उर्दू ग्रहणैषणां वक्ष्यामि तन्प्रति- तिष्ठते स यत्किमपि मृगादिकं पानीयाय प्रविशति तत्सर्वमापादनायाह ।
कृष्य नक्षयति । अन्यदा च तद्वनखालं परिशटितपारपत्रमपनाम उवण। दविए, नावे गहणेसणा य बोधव्या । गतपुष्फफलमवलोक्य यथाधिपतिरन्यस्य बनखण्डस्य निवा
हसमर्थस्य गवेषणाय वानरयुगनं प्रेषितवान् । गवेषयित्वाच दव्वे वानरजूहं, भावम्मि य गएमाईणि ॥ UU ।
तेन यूथाधिपतेर्निवेदितमस्ति नवं वनखएमम् । क प्रदेशे सयाऽसौ ग्रहणैषणा सा चतुर्विधा नामग्रहणैषणा.स्थापना
वर्तुपुष्पकलपत्रसमृध्मस्माकं निर्वाहयोम्यं ततो यथाधिपतिः ग्रहणैषणा द्रव्यग्रहणैषणा भावग्रहणैषणा च झेया । नामग्रहणै
सह युथेन रात गतवान् परिजावयितुं च प्रवृत्तः समन्ततस्तद्वपणा सुगमा। तत्र स्थापनाग्रहणैषणा द्विविधा सद्भावस्थापना नखरमं ततो दृष्टस्तन्मध्ये जबपरिपूर्णो हदः परं तत्र प्रविशन्ति ग्रहणैपणां कुर्वन् देशतः असझावस्थापनाग्रहणैषणा अक्वादिषु स्वापदानां पदानि दृश्यन्ते न निर्गच्छन्ति । यूथमाहृय यूथाधितत्र व्यषणा आगमतो नो भागमतश्च। श्रागमतो ग्रहणैषणाप- पतिश्याच माऽत्र यूयं प्रविश्य पिपत पानीयं किंतु तटस्थिता दार्थका तत्र वाशुपयुक्तः नो प्रागमतोशरीरजन्यशारीरोभयव्य
एकनान पिबत यतो नैप हदो निष्कारणो निरुपयस्तथाहि तिरिका तथा शरीरे नव्यशरीरे इभव्यशरीव्यतिरिकग्रहणे
मृगादीनामत्र पदानि प्रविशन्ति दृश्यन्ते ननिर्गच्चन्तीति पर्व पणायां वानरयूथं नावग्रहणवणायां तु स्थानादीनि भवन्ति ।
चोक्त यैस्तद्वचः कृतं ते बने खेळाविहारसुखभागिनो जाता इतरे पतदुक्तं नवतिनावग्रहणैषगांकुर्वन् स्थाने विवक्षिते तिष्ठति दा.
विनष्टाः । उक्ता अव्यग्रहणैषणा । संप्रति भावग्रहणेपणा वक्ततृप्रतीनि चपरीकतेनावग्रहणवणायाम् । तत्र द्रव्यग्रहणेषणा
व्या तया चाधिकारो प्रशस्तया पिएमदोषाणां वक्तुं प्रकान्तयामिदं व्याख्यानकम् “एगोणं तत्थ वानरजूहं परिभमकाले ण त्वात् सा च शङ्कितादिनेदाइशप्रकारा ततस्तानेव शङ्कितादीन य पहिसामियरूपत्तं जायं उएडकाले य ताहे जूद भण जेदान् दर्शयति ॥ अन्नं वणं गच्छामो तत्थ तेसिं जूहबई अन्नवणपरिक्खणत्वं दुन्नि संकियमक्खियनिक्खित्त, पिहियसंहरियदायगम्मिस्से। वसतिशिव पंवेब सत्त पयशवञ्चह वणतरे जोराह ताहे गया
अपरिणयलित्तड्डिय, एसपदीसा दस हवंति ॥ एगं वणसडं पासति पनरफलपुष्फ तस्स वणस्म मज्के पगो महदहो तो तं दडणं हन्तुहा गया जूहवश्णो साहति। ताहे सो
शङ्कितं संभाविताधाकर्मादिदोषं, म्रतिनं सचित्तपृथिव्यादिना
गुगिठनम । निक्रिप्तं सचित्तम्योपरि स्थापितम् । रिहितं सचिनहवई सम्वेसि समं आगो ताहे तं वणं नक्खणं रुक्खं प
तेन स्थगितम् । संहृतमन्यत्राप्तिम् । दायकदोषपुष्टा । उन्मिश्रा बोएर साहे तं वणं सुकं तेण जणिया खायह कणफला जाह
पुष्पादिसन्मिथम् । अपरिणतमनासुकीनतम् । लिप्तं गर्दतं चूते तत्थ धाया पणियं गया ताहे सो जहवई दहस्स परिसरतेहं
मी विमितम् । एते दश एषणादोषाः नवन्ति ( एतेषां वक्तपलोए जाव उयरं ताणि पदाणि दीसंति उत्तरताणि न दी
यता तत्तकदे) संति ताहे सोनणइ एस दहो सावो तामा एत्थन्थनीरे पा.
तत्र शकितपदं व्यात्रिख्यासुराह ॥ सत्थेवाजयरिय पाणिय पियह किंतु नाझेण । तत्थ जेहि सुयं वय
संकाए चनजंगो, दोसु वि गहणे य झुंजणे लग्गो । ण तस्स तं पुष्फफलाणं आजोगिणो जाया जेहिं ण सुयं तस्स ते रुक्सहिंतो ताम्म दहे जे पात्रो देति ण चेव उत्तरंति ते अ
जं संकियमावन्नो, पणवीसा चरिमए सुखो॥ गानोगिणो जाया एवं चेव पायरियो ताणं साहणं प्राहाकम्मुद्दे
शम्यां इतिते चतुङ्गी चत्वारो भङ्गाः सूत्रे च पुंसवन्देिसियाणि समोसरणबहवणादिसु परिहराचे उवायणं फासुयं श आर्यत्वात् । सा चेयं चतुर्भङ्गी ग्रहणे शङ्किनो भोजने चैति गरहावे जहा नरिथ सिजति आहाकम्माश्णा तधा करे । त
प्रथमोभङ्गः। ग्रहणे शङ्कितं न भोजने इति द्वितीयः।नोजने शङ्कित्थ पुत्रकयाणि खीरदाधिघयमाईणि तारिसाणि गिराहावेश तो न ग्रहणे इति तृतीयः । न ग्रहणे न भोजने इति चतुर्थः । अकय प्रकारियसंकप्पियाणि तत्थ ये आयरियाणं सुणेति ते परि- अत्र दोघानाह (दोसुवीत्यादि ) द्वयोरपि शङ्कितस्य ग्रहणहारंति ते च अचिरेण कारण कम्मरखयं करेहिंति जे ण जोजनयोरपियो यतेते यश्च ग्रहणयति । ग्रहणे अर्थापत्याननोजने सुणेविते न भणंति । एए. उदाहारया असत् विकल्पार्कि कारणं तथा नोजने सामर्थ्यान्न ग्रहणे स सर्वोऽपिहनो दोषेण संबकः। एवंण पर तिविहिणं सुयं पुणोते अनाणं जास्यव्यमरिय- केन दोषेणेत्याह (जं मकियमित्यादि) षोडशोममदोषाणामवैषध्वगाणं अभागिणो जाया " अोघः ॥
णादोषरूपाणां पञ्चशितिदोषेण शङ्कितं संभावितमापनो घर्तश्दानीममुमेवार्थ गाथानिः प्रदर्शयन्नाह ।
ते तेन दोषण संबकः । श्दमुक्तं भवति यदाधाकर्मत्वेन शङ्कितं
तद् गृहानो जुआनो वाऽऽधाकर्मदोषेण संबध्यते यदि पुनरौहोशपाडसमियपमुपत्तं, वणसंडं दट्ट अन्नार्हि पसे ।
कत्वेन तत औद्देशिकेनेत्यादि । चरमे चतुर्थभने पुनर्वर्तमानः जूहवई पडियरए, जहण स संतयं गच्छो ।।
शको न केनापि दोषेण संबध्यते इत्यर्थः । इह 'पणवीसा' सयमेवालोए उ, जूहबई तं वर्ण समंतेण ।
इत्युक्तं ततस्तानेव पञ्चविंशतिदोषानाह। वियर तसि पयारं, वारिकाण यतो दहं गच्छे ।।
उग्गमदोसा सोलस, आहाकम्माइ एसणा दोसा । उपरंते पि य दिई, नीहारं तं न दीसई।
नवमक्खियाइ एए, पणवीसा चरिमए मुके। नालेण पियह पाणिं, यं न एस निकारणो दहो । आधाकादयः षोमश उमदोषा नव च म्रवितादयः एषविशाबशुको नाम पर्वतस्तत्रैकस्मिन् वनखाडे वानरयूथमनि। खादोधा एते मिलिताः पञ्चविंशतिः चरमे तु भङ्गे न ग्रहणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org