________________
गइ
जुग जान सिप्पोबगर आउंटिक पाईपसारेज्जा, पसारियं वाई आउंटेजा, विकिष्ां वा मुट्ठि साहरेज्जा, साइपिंना चिक्खिरेला उम्मसि वा मिसेज विम्पिसिना उम्ला भने ए आरूने खो इट्टे समझे रयाणं एगसमा वा दुसएवा तिसमरण वा चिग्गहेणं जववज्जंति थेरड्याणं तहा सीहा गई वहा सीहे गविसइए पछते एवं जान बेमाशिवानं वरं पर्मिदियाणं च समय विग्ग जाणियने से तं चैव ।
"रयाणं " इत्यादि (कदं सीहा गइ ति ) कथं केन प्र कारेण कीदृशीत्यर्थः शीघ्रा गतिर्वारकाणामुत्पद्यमानाशी प्रागतिर्भवतीति प्रतीतम्। यदशेन च शीघ्रत्वेन शीघ्राखाधि ति च न प्रतीतमित्यतः प्रश्नः कृतः ( कदं सी गाविसप (स) कथमिति की सोदे गा
घः गतिविषयो गतिगोचरस्तकेतुत्वात्काल इत्यर्थः । काशी शीघ्रा गतिः कीदृशश्च तत्काल इति तात्पर्यम् (तरुणे शि) प्रवमानवयाः स च दुर्बलोऽपिस्यादत आह- (बलवं ति) शरीरप्राणवान्, बलं च कालविशेषा द्विशिष्टं भवतीत्यत भाइ(जुगवं ति) युगं सुषमडुःषमादिः कालविशेषस्तत्प्रशस्त वि. शिवतु तस्यासोयुगवान् यायत्करणादिवं ( जुवाणे ) वयः प्राप्तः ( अप्पायङ्के ) अल्पशब्दस्यानावार्थस्वादनात रोग (चिरमाहत्थे स्थिरात सुख कवत् (दढपाणिपायपासविद्वंतरोरुपरिए ) रदं पाणिपाद यस्य पार्श्व पृष्ठन्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स तथा उत्तमसंहनन इत्यर्थः । ( तलजमलजुयस परिघनिभबाहू ) तलौ तालवृक्षौ तयोर्यमलं समश्रेणकिं यद्युगलद्वयं परिघाला तनिभौ तत्सदृशौ दीर्घ सरस पीनत्वादिना बाहू यस्य स तथा मेदमुद्वयसमायनिचियायकार) चम्ष्टया दुघणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्य निचितानि गात्राणि यत्र स तथाविधः कायो यस्य स तथा । चर्मेष्टादयश्च लोकप्रतीताः (" ओर सबल समणागर " ) अन्तरब*युक्तः ( लंघणपवणजइणवायामसमत्ये ) जवनश दः शीघ्रवचनः ( छेप) प्रयोगः ( दक्खे ) शीघ्रकारी | ( पत्तट्ठे ) अधिकृतकर्मणि निष्ठां गतः (कुस ले) आलोचितकामहाकर्मकः [मिति] उपायारनकः पविधस्य हि पुरुषस्य शीघ्रं गत्यादिकं नचतीत्यतो बहुविशेपादादिति कोवितम् (चिकिति विकिणी प्रमारितम् [] संकोच [वि [] चिकित् प्रसार समिति उन्नमित) निमीलयेत् काका ध्येयं, काकुपाने वायमर्थः । स्याद्यद्भुत एवं मन्यसे त्वं गौतम ! भवेत् तद्रूपं जवेत्स स्वभाषः शीघ्रताया नारकगतेस्तद्विषयस्य च यदुक्तविशेषण पुरुपबाहुप्रसारणादेरिति । एवं गौतममतमाशङ्क्य जगवानाह नायमर्थः । अथ कस्मादेवम्? इत्याहादि) प्रथमभिप्राया-नारकाणां गतिरेकवित्रिसमया बाहुप्रसारणादिका श्रसङ्ख्येयसमयेति । कथं तादृशी गतिर्भवति नारकाणामिति तत्र च ( एगलमरण व ति) एकेन समयेन उपपद्यन्त इति योगः । ते च ऋजुगतावेव, वाशब्द -
Jain Education International
( ७७५) अभिधानराजेन्द्रः ।
9
गइ विकल्पे । इह च विप्रदशब्दो न सम्बन्धितस्तस्यैक सामायिकस्यानावात् । (दुसमयेण वत्ति) द्वौ समयौ यत्र स द्विसमयः तेन विग्रहेणेति योगः । एवं त्रिसमयेन वा विप्रदेष वक्रेण तत्र द्विसमयो विप्रट, एवं यदा भरतस्य पूर्वस्या दिशो नरके पश्चिमायामुत्पद्यते तदेकेन समाप स्थानमिति । त्रिसमयविग्रहस्त्वेवम्-यदा जरतस्य पूर्वदक्षिणाया दिशो नरकेऽपरोसरायां दिशि गत्वोत्पद्यते तदा एकेनाधः समय याति द्वितीयेन तिर्यक्पथिमायां सुनीयेन तु - गेव बायां दिवुत्पत्तिस्थानमिति । तदनेन गतिकाल - कः । एतदभिधानाश्च शीघ्रा गतिर्थादशी तदुक्तमिति । श्रथ निगमनाद - ('रश्या' इत्यादि ) ( तहा सीहा गर ति ) यंथोत्कृष्टतः समयत्रये भवति । ( तहा साई गविसर ति) तथैव ( एर्गिदियाणं वचसमइए विग्गहे ति ) उत्कर्षनतुःसमय एकेन्द्रियाणां विग्रहो वक्रगतिर्भवति । कथम् ? - या हितादलो विदेश दियेकेन जीवानामनुश्रेणिगमनात् । द्वितीयेन तु लोकमध्ये प्रविशति । तृतीनो याति । चतुर्थेन तु श्रसनाडीतो निर्गत्य दिव्यवस्थि तमुत्पादस्थानं प्राप्नोतीति तच बाहुमीयते अन्य था पञ्चसमयोऽपि बिग्रदो भवेदेके द्रियाणाम्। तथाहि ना बदिस्तादधोलोके विदिशो दिशं यात्येन कमध्ये तीनो लो
39
गच्छति। ततः पचमेतत्पत्तिस्थानातीति । उक्तं च-" विदिसा उ दिलं पढ़ने, बीप पश्सर नामि मकमि । चरुतश्य तुरिए, दिसी विदिसिं तु पंचमए ॥१॥ तंव ति) “पुषिकायाणं भंते! कई सीहा गई " इत्यादि सबै यथा नारकाणां तथा वाच्यमित्यर्थः । भ० १४ श० १ ० । ( निर्मन्थानां गतिः गिंथ 'शब्दे ) (सामायिकादिसंयतानाच ' संजय ' शब्दे ) ( सामायशब्दे च सामायिकवताम् ) ( गतिमाभित्याल्पबहुत्वादि
अप्पाबहुय ' शब्दे प्र० भागे० ६३० पृष्ठे विचिन्तितम् ) ( अथ के कतिगतिका कत्यागतिका इति आगर शब्दे ३०] भागे ४६ पृष्ठे विचिन्तितम् ) भवान्तरस्थिती क रूप० ६ क्षण । गम्यते सौस्थ्याय स्थैराश्रीयते इति गतिः । कल्प० २ क यमाने शरणे, सी०। सिद्धैर्गम्यते इति गतिः कर्म्मसाधनः । दश० १ ० । सिद्धी त स्याः सिद्धैर्गम्यमानत्वात् भ० १० १ ० । विशेष । रा० । सर्वे गत्यर्था ज्ञानार्था इति । सूत्र ०१ श्रु० १५० । अवबोधे, विशे० प्रमाणे, आधारे क्तिन् । शरणे, पथिस्थाने च । गम्यते कमणिस्वरूपे विषये करणे अभ्युपायेनामी पाणियुकेषु प्रादिषु शब्दविशेषेषु "उपसर्गाः क्रियायोगे १४ ५६ | " गतिश्च " १।४ । ६० । वाच० । सम्प्रति किस अपि प्रकृतिषु प्राप्यन्ते किं वा न ? इति संशये सति तदपनोदार्थमाहतित्थगरदेवनिरियागं च तिसु तिसु गःसु बोधच्वं । पीओ ते सध्या वि गइ ॥६४॥ तीर्थकर नामदेवायुरका प्रत्येक तिस तिसृषु गतिषु बोद्धव्यम् । तथाहि तीर्थकरनाम नरकदेव मनुष्यगतिरूपासु तिसृषु गतिषु प्राप्यते, न विधिकरणस्ति कूपादाभावात् । तत्र गतस्य च तीर्थकरनामबन्धा संप्रवातनवस्याभाष्यात् । तथा तिर्थमनुष्यदेवगतिषु च देवाने
For Private & Personal Use Only
www.jainelibrary.org