________________
(७७६) ग अभिधानराजेन्द्रः।
गइप्पवाय नरकगती, नैरयिकाणां देवायुबन्धाऽभवात् । तिर्यक्मनुष्य- (गतिपरिणामे णं नंते! श्स्यादि) द्विविधोगतिपरिणामाता, भरकगतिषु च नरकायुः, न देवगती देवानां नरकायुर्वन्धा- था-स्पृशतिपरिणामः,अस्पृशतिपरिणामश्च । तत्र वस्त्वन्तरे भावात् । शेषाः प्रकृतयः सर्वास्वपि गतिषु सत्तामधिकृत्य प्रा- स्पृशतो यो गतिपरिणामः स स्पृशतिपरिणामः, यथा-ठिकरिप्यन्ते ॥ ६४॥ कम०६ कर्म०।
काया जलस्योपरि यत्नेन तिर्यक प्रक्षिप्तायाः, सा दि तथा प्रक्षि गईद-गजेन्छ-पुं०। गजानामिन्डो गजेन्छः । शेषगजेज्योऽधि
ता सती अपान्तराले जलं स्पृशन्ती स्पृशन्ती गच्चति बालज
नप्रसिकमेतत् । तथाऽस्पृशतो गतिपरिणामोऽस्पृशतिपरिणाके, “वीरो गरंदमयगलसननियगयविकमो भयवं " गजे
मो यस्तु न केनापि सहाऽपान्तराले संस्पर्शनमनुभवति तस्याआमदकलसमलितगतविक्रमः। अत्रापि मदकलशब्दस्य विशे
स्पृशतिपरिणाम इतिजावः। अन्ये तुन्याचवते-स्पृशतिपरिपणभूतस्य विशेष्यात्परनिपातःप्राकृतत्वात, मदकलो मदम
णामो नाम येन प्रयत्नविशेषात् केत्रप्रदेशात् स्पृशाकृति । भिगृहानस्तरुणो, गजानामिन्को गजेन्द्रः शेषगजेन्यो गुणैर- अस्पृशातिपरिणामो येन क्षेत्रप्रदेशान्न स्पृशन्नेष गच्चति । तत्र घिकत्वात, मदकलश्चासौ गजेन्श्च मदकलगजेन्द्रः तस्येव
बुवामहे, नमः सर्वव्यापितया त प्रदेशसंस्पशव्यतिरेकेण गसललितो मनोशलीलया सहितो गतरूपो गमनम्पो विक्रमो |
तेरसम्भवात् । बहुश्रुतेभ्यो वा परिजावनीयम् । वस्य स तथा । चं० प्र०१ पाहु।
अत्रैव प्रकान्तरमाहगइंदपय-गजेन्छपद-न । गिरिमालपर्वताशरस्थे जलतीथें, ती. ३ कल्प० । ( दशार्णकूटपर्वते तस्य गजेन्द्रपदता 'अणि
अहवा दीगतिपरिणामेय हस्सगतिपरिणामे य इति । स्सिोवहाण' शब्दे ३३० पृष्ठे)
अथवेति प्रकारे अन्यथा वा गतिपरिणामो द्विविधः । गइकनाण-गतिकल्याण-पुं० । गतिर्देवगतिलक्षणा, कल्याणं
तथा-दीघंगतिपरिणामः, दस्वगतिपरिणामश्च । तत्र विप्र. येषां ते गतिकल्याणाः। स स्था० । देवलोकरूपया शोभ
रुपदेशान्तरप्राप्तपरिणामो दीर्घगतिपरिणामः । तद्विपरीतो
हस्वगतिपरिणामः । प्रा० १३ पद । गति रयिकत्वादिजगत्या वा कल्याणेषु, सूत्र०।२ ०२०। गती, भागा
पर्यायपरिणतिः, गतिरेव परिणामो गतिपरिणामः , जी. मियां मनुष्यगती, कल्याणं मोकप्राप्तिकणं येषां ते । मन
वपरिणामभेदे, प्रका० १२ पद । स चतुर्दा " गतिपन्तरागामिनि भये मोक्ष्यमाणेषु, “ भरणुत्तरोववाइयाणं गह
रिणामे ण नंते ! कतिविहे पामते? गोयमा ! चठकहाणाणं विश्कजाणाणं " कल्प० ६ कण।
बिहे पमत्ते,तं जहा-नेरड्यगतिपरिणामे, तिरियगतिपरिणामे, नइकाय-गतिकाय-पुं० । चतस्प्लपि गतिषु नारकादीनां देहा
मणुयगतिपरिणामे, देवगतिपरिणामे ।" प्रज्ञा०१५ पद। भिवत्वेन शरीरसमुच्ये, श्राव०५. । निरयगत्या
गइपरियाय-गतिपाय-पुं० । चलने, स्था।(सा च त्रिभिः दिषु, प्रत्येक प्रत्यकं समापद्यमाने काये, प्रा० ० ०।
पनि दिग्भिः प्रवर्ततोस्था०६गाइति "दिसा" शम्ने) मृत्वा (गतिसमापनस्य कायः 'काय' शब्द अस्मिन्नेव भागे ४४५ पृष्ठे उपापादि)
घा गत्यन्तरे गमनलक्षणो यश्च वैक्रियलम्धिमान् गर्नानिगत्य प्र
देशतो बहिः संग्रामयति स वा गतिपर्यायः । स्था० २ ठा०३ गचंचल-गतिचञ्चल-त्रि० । चश्चमशम्दवक्ष्यमाणार्थके च-|
२०। (गतिपर्यायच तयोरेव गर्भस्थयोः मनुष्याणां पश्चेन्द्रिअलनेदे, वृ० १ उ०।
यतिरश्चांच) गाचवल-गतिचपल-त्रि०ा गतिश्चपला स्वरूपत पव यस्य त- पविदग-गतिपींद्रिक-न । इह पूर्वीशब्देनाऽऽनुपूी नप्रतिचपलम् । चञ्चले, औः।
एयते। भानुशब्दलोपः "ते सुग्वा" सिद्ध०३।२।१०८। इतिसूत्रेण, गश्णाम-गतिनामन्-न । गतिर्नारकादिपर्यायपरिणतिः, तद्वि-| यथा देवदत्तः देवः दत्त इति । ततो नरकादिगतिनरकाचानुपूर्वी पाका कर्मप्रकृतिरपि गतिः सेब माम गतिनाम | कर्म स्वरूपे नरकादिद्विके, कर्म०१ कर्म। कर्मा नामकर्मभेदे, यदुदयात नारकादित्वेन जीवो व्यपदि-गपचितिग-गतिपत्रिक-न० । नरकाचायुःसमन्विते न. श्यते । स०४२ सम०। प्रव० । भा० । पं० सं०।
रकादित्रिके, कर्म०१ कर्म। गइनामनिहत्ताउ-गतिनामनिधत्तायुष्-न० । गति रकगत्या
नप्पवाय-गतिप्रपात-पुं० । गमनं गतिः प्राप्तिरित्यर्थः। प्राप्तिदिसल्लकणं नामकर्म तेन सह निधतं निषिक्तमायुर्गतिनाम
श्व देशान्तरविषया पर्यायान्तरविषया च, उभयत्रापि गतिशनिधत्तायुः । प्रायुबन्धनेदे। स०। भ० । प्रशा।
ब्दप्रयोगदर्शनात्। तथादि-कगतो देवदतः ? पत्तनं गत; तथा गश्परिणाम-गतिपरिणाम-पुं० । गतिर्देवादिका तां नियतां येन
पचनमात्रेणाप्यसौ गतः कोपमिति लोकान्तरोप्युभयथा प्रयोगः। स्वनावेनायुजी प्रापयति स श्रायुषो गतिपरिणामः । प्रायुः- परमाणुरेकसमयेन एकस्मासोकान्तादपरं लोकान्तं गपति । परिणामभेदे, स्था०६ ठाग देशान्तरप्राप्तिलकणे जीवपरि तथा तानि तान्यध्यवसायान्तराणि गच्यतीति । गतेः प्रपातो गामे, सूत्र.१७० १३१ उ०।।
गतिप्रपातः । प्रज्ञा०१६ पद गतिशब्दप्रवृत्तिरूपनियततायाम,
प्रशा०१६ पद। अधुना द्विविधं गतिपरिणाममाह
गतिप्रपातजेदा:गतिपरिणामे पं ते कतिविहे पामते ? गोयमा!सुविहेपएणते, तंजहा-फुसमाणगतिपरिणामे य, मफुसमाणग- | कतिविहेणं ते! गइपवाए पम्पत्ते गोयमा [पंचवितिपरिणामे या
हे गइप्पवाए पत्ते। तं जहा-पभोगगति तत्तगति बन्धन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org