________________
गय
21010
vooooooooooo
गकार
050 05
Jain Education International
(७७५) अभिधानराजेन्द्रः ।
ग - गज - पुं० । " क-ग-च-ज-त-द-पय-वां प्रायो सुक १९७७ । इति जत्रुक, हस्तिनि, प्रा० १ पाद ।
गत - पुं० क ग च ज० ८१ । १७७ । इत्यादिना तलुक प्रा० १ पाद । याते, श्रह अलगओ राया उस० १८ श्र० । गया - गढ़ा - स्त्री० । “क-ग-च-ज-त-०८११७७ । इत्यादिना रघुकथा दण्डकी जिसमदादिमयो
मे
प्रा० १ पाद ।
गइ - गति - स्त्री० । गम् भावादौ यथायथं किन् । गमने, औ० । सूत्र० । स्था० | दर्श० । चलने, मराम। गतिः प्रवृत्तिः क्रम इति बाद विरोपाहरणादिक्रियायाम ० ।
देवगतिःउकठार तुरियाए चलाए गाए जयथाए यूए सिम्पा दिव्वाए देगई ॥
(कट्ठा त्ति) उत्कृष्टया अन्येषां गतिज्यो मनोहरया ( तुरियाए सि ) त्वरितया, चित्तौत्सुक्यवत्या ( चलाए ति ) कायचापव्यवत्या ( चंडाए ति ) चण्डया तीव्रया (जयाच शेषाचा उता मधूमादेरिव (सिया ) शोधा 'या' किया विपरिहारया (दिव्या देवयोग्यया ईश्या ( देवगईए त्ति) देवगत्या । कल्प० २ कण । भ० । सञ्चरणे, जं० ३ वक्ष० । (ज्योतिष्काणां गतिः ' जोइसिय' शब्दे वयते ) अपवादीनां गमनपरिणामे, विशे० । उत्पत्तिस्थानगमने, स्था० ६ aro | प्रज्ञापकस्थानापेतया मृत्याम्यत्र गमने ( सा चतसृषु विदिवति 'दिसा शब्दे वक्ष्यते) मरणानन्तरं मनुजत्वादेः सकाशात् नारकत्वादी जीवस्य गमने, “एगा गती " सा चैकस्यैकैव ऋज्यादिका नरकगत्यादिकपुलस्य वा स्थितिवैलकएयमात्रतथा चैकतयैकस्वरूपा सर्व जीवलानामिति । स्था० १ वा० १३० । " एगस्स जतो गतिरागती य एकस्याऽसहायस्य जन्तोः शुभाशुभसहायस्य गतिर्गमनं परलोके भवति । तथा आगतिरागमनं जवाकायदे व एकः प्रकु कर्म, नक्त्येकश्च तत्फलम् । जायते म्रियते बैंक, एको याति भवान्तरम् ॥ १ ॥ " इत्यादि । तदेवं संसारे परमार्थतो न
"
महायोधर्ममेकं विहायेगिणम्य मुनीनामयं मीना संगमस्तेन तत्प्रधानं वा ब्रूयादिति । सूत्र० १० १३ प्रगति स्पृशति प्रधि उपाद काश्यास्यते । श्राम द्वि । "गई दुविदा" (१२३ गाधाङ्क)
"
1
गइ
गतिर्वा द्विविधेति । तत्र गमनं गच्छति वा अनयेति गतिः । द्वे विधे यस्याः सेयं द्विविधा, वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः । तथा बेदमेव वैविध्यमुपयाद्विविधा गति कगतिरिलिकागतिश्च पं० सं० ( अनयोः स्वरूपं स्वस्वस्थाने उम्) गम्यते तथाविधकर्मविवेजों प्राप्यते इति गतिः । कर्म० ६ कर्म० । प्रज्ञा० । गम्यते प्राप्यते स्वकर्मरजसा समाकृष्टैर्जन्तुभिरिति गतिः । प्रव० १५ द्वार । गतिः नामकारक त्यतित्यमनुजवनपर्यायपरि णतौ, कर्म० ४ कर्म० । पं० सं० । सा चतुर्धा नारकपतिस्तिर्यगतिमनुष्यगतिदेयगतिश्च । सद्विपाकवेद्यायां कर्मकृतौ च । साऽपि चतुर्धा । पं० सं० ३ द्वार । अत्राह-ननु सर्वेऽपि पर्याया जीवेन गम्यन्ते प्राप्यन्ते इति सर्वेषामपि तेषां गतिस्तथा च प्रामातिशब्दस्यैयमेव व्युत्पत्तिलेति नैव यतो विशेषे युत्पादितापि शब्दा कढितो गोशब्दवत्प्रतिनियतमेघार्थे विषयीकुर्वन्तीत्यदोषः । कर्म० १ कर्म० | आचा० | स० । विशे० । उत्त० | दर्श० भ० | प्रब० ।
/
1
पञ्चधा
पंच गई पत्ताओ । तं जहा - निरयगई, तिरियगई, मग देवग, सिकिगई ॥
गमनं गतिर्गम्यत इति वा गतिः क्षेत्रविशेषो गम्यते वा अन या कर्मपुल संहत्येति गतिर्नामकर्मोत्तरप्रकृतिरूपा तत्कृता वा जीवावस्थितिः । तत्र निरये नरके १ गतिर्निरयश्चासौ गतिश्चेति वा २ निरयप्राधिका वा गतिः ३ निरयगतिः । एवं तिर्यक्कु ! तिरश्चां २ तिर्यक्त्वप्रसाधिका वा गतिः ३ तिर्यग्गतिः । एवं मनुष्यदेवी सिद्धी गतिविधि सो गतिसतिरिद नामप्रकृतिर्भास्तीति । स्था० ॥ वा० ३ ० | प्रब० ।
अष्टधा बा
1
अ गईो पछताओ तं जहा निरयगई, तिरियई,० जाब सिफिगई, गुरुगई पणोक्षणगई, पन्नारगई । स्था० ॥
( अग इत्यादि) सुगमम् । नवरम् गुरुगइति भावप्रधानत्वात् निर्देशस्य गौरवामनयनान या परमाण्वादीनां स्वनावतो गतिः सा गुरुगतिरिति । या तु परप्रेरणात्सा प्रणोदनगतिर्वादीनामिव । या तु द्रव्यान्तराकातस्य सा प्राग्भारगतिर्यथा ना वादेरधोगतिरिति । स्पा०८ठा० ।
यद्वा दशधा
दसवा गई पता जहा निरयगई निरयगड गई, तिरियगई, तिरियरिग्गड गई एवं० जाय सिकगई, सिक विहगई ॥
(विशेष निरयमायादिशब्दे (एकेन्द्रियादयो जीचा न्या क गच्छन्ति इत्यत्र ' उववाय ' शब्दे द्वि० ना० ६१६ पृष्ठे गतीनामुपपातविरश्च तत्रैव ९१५ पृष्ठे च ) सर्व सूत्रकदम्बकमघतारणीयम् । प्रज्ञा० नवरमि-प्र० १६१ द्वार ( गतिषु जीवस्थानगणस्थानचिन्तामार्गणा 'ठाण ' शब्दे करिष्यते ) नारकादीनां शीघ्रा गतिः
रयाणं ते! कई सीहा गई कई सौदागसिए प छाते गोषमा 1 से जहाणामर के पुरिसे तरूणे बल
For Private & Personal Use Only
www.jainelibrary.org