________________
खोदोदय अनिधानराजेन्दः ।
खोल्ल खोदवरं पं दीवं खोदोदे नाम समुद्दे बट्टे वलया जाव मेव यावन्मन आपतरमेव भास्वादेन प्राप्तम् । इह प्रविरमपुस्तके संखेजाई जोयणसतपरिक्खेवेणं० जाव भटे, गोयमा !
अन्यथाऽपि पागे रश्यते, सोऽप्येतदनुसारेण व्याख्येयो बहुषु
पुस्तकेषु न दृष्ट इति न लिखितः । पूर्णापूर्णप्रभौ च यथाक्रम खोओदस्स पंसमुहस्स उदये जहा से पासझमासलपसत्थे
पूर्वा परार्काधिपती अत्र कोदोदे समुद्रे द्वौ देवी महार्द्धिको बीसंतनिफसुकुमालनूमिभागेसु छिन्नेसु कहनविसहनि यावत्पल्योपमस्थितिको परिवसतः। ततः क्वोद श्व कोदरस श्व रुवायवीयवावितेमु कासगपत्तयनिउणपरिकम्म प्रापा- सदकं यस्य स कोदोदः । तथा चाह-(से पपणमित्यादि) लियसुबुफिट्ठाण सुजाताणं लवणतणदोसबज्जिताणं
गतार्थम् । चन्द्रादिसल्यासूत्र प्राग्वत् । जी०३प्रतिभासू०प्र०।
चं० प्राप्रमाक्षुरसबद मिष्टोदकासु वापौषु,जी०३ प्रतिः। णयायपरिवट्टियाणं निम्मातसुन्दराणं परिणयमनपी
जं० । रा० । क्षुसमुसत्केभुरखोदके, प्रका०१पद । जी०। परिजंगुरमुजातमधुररसपुप्फविरियाणं उपद्दवविवज्जिता
| खोदाहार-सौराहार-त्रि० । मधुभोजिनि, भ०७ श०६ उ० । णं सीयपरिफासियाणं अभिणवजग्गाणं अनिलत्ता
| खोभ-क्षोन-पुं० । संभ्रमे, भाव०५०।०म०। णं तिभायाणिछोमियवगाणं अविणीतमूलाणं गं- खोभित्तए-दोभयितुम्-अव्य० । एतद् (विवक्षित) विषय पपरिसोदिताणं कुसलनरकप्पियाणं नव्वुकाणं जाव पंडया
क्षोभं कर्तुमित्यर्थे। उपा० २० । संशयिनो विपरिणामायितुएणं चवलगणरजंतजुत्तपरिगालितमेत्ताणं खोयरसे होज्ज | मित्यर्थे , उपा०२ मारा। बत्यवपरिपूये चानजातगमुबासिते अहियपसत्यलहगोव-खोभिय-कोजित-त्रि० । स्वस्थानावलिते, रा०। जं०। मेणं नवचेतो तहेव नवेयारूवे सिया, नो तिण समढे | खोभेत-क्षोनयत-त्रि० । ईषद् भूमिमुत्कीर्य तत्र प्रवेशयति । खोयरस्स णं समुदस्स बदये एत्तो इतराए चेव० जाव | का० १४० ३ क । सीदयति च । नि० चू०१७ उ० । प्रासारणं पाते पुएणभद्दमाणिभदा इत्य दुवे देवा० खोम-दाम-नाकापोसिकेतसीमये वा वस्त्रे, भ. १९२० जाव परिवसन्ति । सेसं तहेव जोतिसं संखेज चंदाई॥ । ११ २० । ज० । रा० । का० । जी० । स्था। अथ केनाऽर्थेन नदन्त ! एवमुच्यते कोदोदः समुरुः कोदोद
..| खोमगपसिण-तौमकप्रश्न-न० । प्रश्नविधानेदे, यया कौमके समुद्र इति । जगवानाह-गौतम ! कोदोदस्य समटस्य उदकंस ( पखे) देवताचतारः क्रियते । पूर्व प्रमव्याकरणानां यथा नाम इकृणां जात्यानाम् । जात्यत्वमेवाह-वरपुन्छगाणां वि षष्ठमासीदिदानीं तु नोपलभ्यते । स्था.१०म०। शिष्टानां पुन्द्रदेशोद्भवानां हरितानां शारुवलानां भेरण्डेक्षणां | खोमजुयल-क्षोमयुगम-नाकाासिकवयुगले,सपा०१७ था भेरएमदेशोद्भवानां वा स्कूणां (कासपोराणं ति) कृष्णपर्व- खोमिय-कौमिक-न। अतसीमये-(कल्प० २ कण)-कापीणाम नपरितनपत्रसमूहापेक्कया हरितालवत् पिजराणां अपनी- | सिके वा वस्त्रे, नि० चू०५०। सू० प्र० । आचा० स्था। तमूलानामपनीतमूलत्रिभागानां त्रिभागनिर्वाटितवाटानामूल- | खोय-दोद-पुं० 'खोद' शब्दार्थे । भागादपि त्रिनागदीनानामितिनावः , मध्यविनागावशेषाणामिति समुदायाऽर्थः । ( गठिपरिसोहियाणं ति ) प्रन्थिः पर्वग्र
खोयाहार-कोदाहार-पुं०। भूकोदेनाहारो येषां ते भूमि विदार्य धिःशोधितोऽपनीतो येभ्यस्ते तथा, तेषांम्वत्रिजाग उपरितन
मत्स्याद्याहारकेषु, दुःषमषमामनुप्येषु.भ० १७ श०६ उ०। त्रिभागे पर्वग्रन्धौ च नातिसमीचीनो रस इति तद्वर्जनं कोदरसो खारेय-खोरक-नः । वृत्ताकारे भाजनविशेषे, व्य. १०। प्रवेत् वनपरिपृतः श्लदणवस्त्रपरिपूतश्च चतुर्जातकेन सुष्टु अ- रुप्यमये महाप्रमाणनाजने, " तुज्झ पिया मह पिचणो, धारे तिशयेन वासितश्चतुर्जातकं त्वगेसाकेसराख्यगन्धद्रव्यमरिचा- अणूणगं सयसहस्सं । जब सुयपुव्वं दिजन, अह ण सुयं बोर त्मकम् । “त्वगेझाकेसरैस्तुल्यं, त्रिसुगन्धं त्रिजातकम् । मरिचेन यं देहि" नं0 दश । व्य० । मा०चू०प्रा० म०। ('वेण. समायुक्त, चतुर्जीतकमुच्यते ॥२॥ अधिकमतिशयेन पथ्यं न रोगः इया'शम्दे कथा) हेतुः सघुःपरिणामनघुर्वर्णेन सामर्थ्यादतिशायिना उपपेतः। एवं गन्धेन रसेन स्पर्शनोपपेतः भास्वादनीयो विस्वादनीयो वर्ष
खोल-खोल-न० । मद्याधःकर्दमे, आचा०२७०१०० उ०। णीयो मदनीयो वृहणीयः सन्कियो गात्रप्रल्हादनीयः। एवमुक्त
मद्यकिट्टविशेष, वृ०१०। तब मध्येन विकृतिः। पं००२ गौतम पाह-अवेयारूचे) भवेद भगवन् ! कोदोदकसमुक
बार । गोरसभाविते वस्रोपेते,वृ०१०।राजपुरुषे, पिं०। स्योदकमेतपमा नगवामाह-मायमर्थः समर्थः, कोबोटक खो-खोल-न० । कन्धायाम्, खोई कोत्थरम, नि० स० । स्मारसमुद्रस्य उदकमस्मात् यथोक्तरूपात कारोदरसात् इष्टतर- १५००। कोरएटे, पृ०।
॥ इति श्रीमत्सौधर्मबृहत्तपागच्चीय-कलिकालसर्वकल्प-श्रीमनटारकजैन श्वेताम्बराचार्य श्री श्री १००७ श्रीविजयराजेन्सूरिविरचिते अभिधानराजेन्छे खकारादिशब्दसङ्कलनं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org