________________
खेयम
(७७२), अभिधानराजेन्द्रः।
खोदोदय
खेदं संसारान्तर्वतिनां प्राणिनां कर्मविपाकजं वाखंअभिशुज्यति, भयभ्रान्ते, कल्प०३ कण । प्रश्नः । ब्याकुलीजानातीति खेदशो दुःखापनोदनसमर्थोपदेशदानात् सुत्र०२० क्रियमाणे, प्र० ३ श्राश्रद्वार। भु. ६० । गीतार्थे, अोघ० । " खेयन्नो " खेदः स-खोम-कोट-पुं० । दस्तोपरिप्रस्फोटने, उत्त० १२० । म्यक प्रायश्चित्तविधेः परिश्रमोऽज्यासः इत्यर्थस्त जाना- और-घालाने. गजवन्धयाम.ar| बोटजकल तीति खेदकः । तथाविधे आलोचना गुरौ, ध०२ अधि०।। क्षेत्रक-त्रि० । संसक्तविरुरुद्रव्यपरिहार्यकुलादिक्केत्रस्वरूपप
व्यहिरण्याधिद्रव्ये, व्य०१3० । नि. चू०।
खोम-त्रि० । खोम गतिप्रतिघाते। अच् । खम्जे,वाच । काष्ठरिच्छेदके, माचा० १ श्रु० २ ५ २० । खेयने से कुसले|
भयप्राकारे, वृ० १ ०। महेसी" यदि या केत्रको यथाऽवस्थितात्मस्वरूपपरिकानादास्मक इति । अथवा केत्रमाकाशं तज्ज्जानातीति क्षेत्रको लोकालो
खोमप्र-कोटक-। “वेटकादौ" 10 11६ इत्यनेन क्योः कस्वरूपपरिझातेत्यर्थः । सूत्र०१ श्रु०६अ।
स्थाने स्वः। अङ्गुलीनस्वाग्रेण चर्मखण्मनिष्पीमने, प्रा०२ पाद। खेयाणुगय-खेदानुगत-त्रि० । नेदः संयमस्तेनानुगतः खेदानु- स्फोटक-पुं० । पूर्वसूत्रेण स्फोः अत्र हो । प्रणे, वाच । गतः । सप्तदशविधसंयमरते, उत्स०१५ अ०।
खोमनंग-खोटभङ्गा-पुंग खोटं नाम यत राजकुले हिरण्याखेरि-खेरि-स्त्री०। परिशाटो, “धपस्नेरि वा" धान्यस्य स्खेरि
दि द्रव्यं दातव्यम् । तस्य भङ्गः। खोटनब्जने 'खोडनंगो त्तिया परिशार्टि दृष्टा पृच्छति । वृ०२०।
अखोडभंगो त्ति पा सकोडभगो त्ति वा एग" व्य०१०। खेल-खेल-न० । कण्ठमुखलमणि, भ० २ श० १ उ०।। निचा तं० । श्रा०म० । प्रय० । स्था। श्रावक । विशे० । कफसंघा-खोमिय -खोटिक-पुं० । रैवतगिरेः केत्रपाले, ती०५ कल्प० । ते, जं० २ बक । निष्ठीवन, झा०१०८ स्थाउत्त।
खोद-क्षोद-पुं० । कुरसे, रा०। मधुनि, भ० ७ श०६ उ०। ध० । प्रश्न । तं । निचू०।।
घूर्णने, पेषणे, (नायं क्षोदकमः) प्रा. म. द्वि० । कर्मणि खेलग-खेलक-पुं० । रास्तोत्रपाठके, ज्ञा० १ श्रु०१०।।
घ रजसि, याच। खेलण-वेसन-न० । खेल स्युद। कीडायाम, प्राधारे न्युट् । मोटर-40 कोदोदसमडे.डी। शारिफलके, करणे ल्युट् वाच । क्रीडासाधने, प्रा० क०। खेलपमिय-खेलपतित-त्रि०। श्लेष्मपतिते, " खेलपमियमप्पा
खोदवर-खोदवर-पुं० । जम्बूद्वीपाऽपेकया सप्तमे द्वीपे, स्था.३ णं न तर मच्छिा जहा विमोहे " ग०२ अधिक।
ग०४०।०प्र० । सू०प्र० । खेलमनग-खेलमयक-न० । श्लेष्मपरिष्ठापनभाजने, प्रा०म०
। घतोदे णं समुदं खोदवरे णामं दीवे वट्टबलायागारेजाप्र०ा खेलमका दीका गृहित्वा स्वयमेव लोचः कृतः। विशे०।। वचिति । तहेव जाव प्रचे खोदवरेणं दीवे तत्थ तखेलसंचाल-खेलसंचान-jor श्लेष्मसंचारे,ध०२ अधि० स०।। त्थ देसे देसे तहिं खुड़वावीओ जाव खोदोदगपडहत्थश्रो खेलासव-खेलाऽऽश्रव-त्रि० खेलं निष्ठीवनं तदाश्रवति सरती. उप्पातपब्बतगा सबवेरुलिया मया० जाव परिवसति । से ति खेलाश्रवम् । श्लेष्मकरके, शा० १०००।
तेण्डेणं सव्वं जोसं तहेवण जाव तारा ।। खेलोसहि-खेलौषधि-पुं० खेलः श्लेष्म औषधिर्यस्य स तथा।
(सेकेणंडेणमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यते । मा० म०प्र०। ग०। तृतीयलब्धियुक्ते, पा० । यत्प्रनावतः ले
क्वोदवरो द्वीपः। भगवानाह-गौतम! कोदवरे द्वीपे तत्र तत्र मा सर्वरोगापहारकः सुरभिश्च भवति । प्रव० २७० द्वार० । देशे तस्य २ देशस्य तत्र २ प्रदेशे बहवः (खुड्याचीओ) प्रा० चू०।
इत्यादि पूर्ववत् तावद्वक्तव्यं-"यावत वाणमंतरा देवा देवीउ खेश्व-खेल-न। 'खेन' शब्दार्थे, ।
प्रासयंति सयंतिजाव विहरंति" नवरं वाप्यादयः कोदोदकखेचावणधाइ-खेलापनधात्री-स्त्री। कीमनधाज्याम,प्राचा। घरपरिपूर्णा शति वक्तव्यम् । तथा पर्वतकाः पर्वनेम्वासनानि खेल्बुड-खेल्बुम-पुं० । अनन्तकायेऽनदे लोकरूदिगम्ये, ज०७| गृहकाणि गृहकेष्वासनानि मएमपका मण्डपकेषु पृथिवीशि
लापहकाः सर्वात्मना वैडूर्यमयाः प्राप्ताः। सुप्रभमहाप्रभी च श०१०।
यथाक्रमं पूर्वार्धापरार्धाधिपती द्वौ देवावत्र कोदवरेद्वापे मदखेव-केप-पुखिप घम् । निन्दायाम, प्रेरणे, अपने,हेमायाम,
किंकी यावत्पल्योपमस्थितिको परिवसतः । तत्र कोदोदकयासाने,करणे घम् । गर्वे,विलम्बे,कर्मणि घम् गुच्छे,वाच। "के
प्यादियोगात् क्षोदवरः स द्वीपः। अत पवाह-(से एएणद्वेपोन्तरान्तरान्यत्र, चिसन्यासोऽफलापहः" (१७) अन्तरा
णमित्यादि)चहादिसूत्र प्राग्वत् (खोदवरेणं दीयमित्यादि) न्तरा योगकरणकालस्यैवान्यत्राधिकृतान्यकर्मणि चिनन्यासः कोदवरं णमिति पूर्ववत् । द्वापं कोदोदो नाम समुझो वृत्तो केपः । द्वा०१८ द्वा० । इत्युक्तलकणायां किप्तचित्ततायाम, वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिविष्य बो०१४ विवा
तिष्ठति । चक्रवालविष्कम्भादिवक्तव्यता पूर्ववत् यावजीखेवण-वेपण-न । प्रेरणे, ज्ञा० १ श्रु० २ ० (नौकायाः के- घोपपातसूत्रम् । जी०३ प्रति। पणं मौकाशब्दे ) अपवादे, लङ्कने, मारणे, विक्केपे, यापने | खोदोदय-कोदोदक-पुं० । कोद इकुरस श्योदकं यस्य स च । वाच।
तथा सूत्र १ श्रु ६० लवणसमुकापेक्कया सप्तमे समुद्रे, खोखुम्भमाण-चौकुभ्यमाण-त्रि० । नृशं कुभ्यमाणे, औ० ।। स्था ७ ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org